________________
साडिवतो धातो वाकत्रोखिम भत्या कितकार्यार्थः ॥८४॥ याजस्वाभावाकर्निङ् प्रत्यया भवात ड्वितस्त्रिमक् तत्कृतम् ॥५३८ वदसाविति कश्चित् । याचधुः । ककार विछो नङ् ॥ ५। ३ । ८६ ॥ व
उम्सSACAN
-डिवतस्त्रिमा तत्कृतम् ॥५।३१८४॥ डिवतो धातोर्भावाकत्रोंस्त्रिमा प्रत्ययो भवति तेन धात्वर्थेन कृतं नित्तमित्येतस्मिन्नर्थे । पाकेन निर्वृत्तं पवित्रमम् । उपित्रमम् । कृत्रिमम् । लब्धिमम् । विहित्रिमम् | याचित्रिमम् । विदसाविति कश्चित् । याचथुः । ककारः कितकार्यार्थः ॥८४॥ यजिस्वपिरक्षियतिपच्छो नः॥५॥३१८५॥ | एभ्यो भावाकत्रोंनेः प्रत्ययो भवति । यज्ञ । स्वमः । रक्षणः । यत्नः । प्रश्नः ॥ ८५॥ विच्छो न ।। ५। ३ । ८६ ॥ विच्छेभीवाकार्नङ प्रत्ययो भवति । विश्नः। डकारी गुणप्रतिपेधार्थः॥ ८६ ॥ उपसर्गादः किः॥५।३।८७ ॥ उपसर्गपूर्वादासंज्ञकाद्धातो वाकोंः कि प्रत्ययो भवति । आदिः । मदिः । प्राधः । आधिः । निधिः । उपावधिः । संधिः । समाधिः । किकरणमाकारलोपार्थम् ॥ ८७ ॥ व्याप्यादाधारे ॥५।३।८८ ॥ व्याप्यात्कर्मणः पराहासंज्ञादाधारेऽधिकरणे कारके किर्मवति । जलंधीयतेऽस्मिन्निात जलधिः । शरधिः । इपुधिः । वालधिः । शेवधिः । आधारग्रहणमर्यान्तरनिषेधार्थम् ॥ ८८ ॥ अन्तद्धिः ॥५।३।८२ ॥ अन्तःपूर्वादयातेर्भावाक: कि प्रत्ययो निपात्यते । अन्तधिः ॥ ८१ ॥ अभिव्याप्ती भावेऽनजिन् ॥५ । ३ ९० ॥ *क्रियया स्वसंवन्धिनः साकल्येनाभिसंवन्धोऽभिव्याप्तिः । तस्यां गम्यमानायां भावे धातोरनजिन् इत्येतो प्रत्ययौ भवतः । समन्ताद्रायः संवरणं, सांराविणं सेनायां वर्तते । संकुटनं सांकेटिन पाम् । अभिव्याप्ताविति किम् । संरावः । संकोटः । भावग्रहणं कर्मादिप्रतिषेधार्थम् । असरूपविधिना क्तपत्रादिनिवृत्त्यर्थमनग्रहणम् ॥९॥ स्त्रियां क्तिः॥ ५।३।९१ ॥ स्त्रियामिति प्रत्ययार्थविशेषणम् । धातो वाकों: स्त्रीलिजे क्तिः प्रत्ययो भवति । घादेरपवादः । कृतिः । हृतिः । चितिः । नीतिः । नुतिः । भूतिः। स्त्रियामिति किम् । कारः । चयः ॥ ९१ ॥ श्वादिभ्यः ॥ ५।३ । ९२ ॥ शृण त्यादिभ्यो धातुभ्यः स्त्रीलिङ्गे भाव कों: क्तिभवति । वक्ष्यमाणैः किवादिभिः सह समावेशार्य वचनम् । श्रु, श्रुतिः । प्रतिश्रुत् । स्तु, स्तुतिः। प्रतिस्तुत् । पद् संपत्तिः। संपद् । सद् -आसत्तिः। संसद् । उपनिषद् । निषद्या। विद् संवित्तिः । संवित् । विद्या। वेदना । लभ् लब्धिः । लभा । अर्द शिरोऽति । -अदिका । शंस प्रशस्तिः । प्रशंसा । पच् पक्तिः। पचा। कण्डूय, कण्डूतिः । कण्डूः । कण्ड्या । व्यवन , व्यवष्टिः । व्यावकोशी । इप् इष्टिः । इच्छा । यज् इष्टिः । इज्या । मन् मतिः । मन्या । आस् आस्या । उपास्तिः । उपासना । शाम् अनुशिष्टिः । आशीः । भृग भृतिः । भृत्या । स्तूयते इज्यते इष्यतेऽनयेति स्तुतिः इष्टिः इष्टिरित संज्ञाशब्दत्वात्करणेऽपि क्तिरेव नानद् । एवं स्तुतिः । अन्यत्र तु स्पर्धे 'परत्वात् स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ ' इति न्यायः ॥ ९२ ॥ समिणासुगः॥५।३ । ९३ ॥ संपूर्वादिण अत्रापि करणाधिकरणत्व द्रष्टव्यम् ॥-डितस्त्रिमा ॥-निर्वृत्तमित्येतस्मिन्नथे इति । अन्तर्भूतण्यर्थत्वात् नियंतितमित्यर्थ । कृतमित्येव वार्थः । तदा तु कर्मकर्तरि क ॥व्याप्यादाधारे ॥-शेवधिरिति । शेते निवाविति 'शीडापो इस्वश्च वा' इति वे शेव स्थाप्य पन तदीयतेऽस्मिन् ॥-अभिन्याती-॥ क्रियया इति । 'द्विहेतो-'इति कर्तरि वा पछी यत्र न - असरूपविधिनेति । अयमों यदि असरूपन्यायेनानट् भदिप्यति तदानग्रहण न क्रियते । यथा ह्यनट तथा असरूपविधिनैव कवजावपि प्राप्नुत तो माभूतामित्यनग्रहणम् ॥-श्वादिभ्यः ॥-आसत्तिरिति । उपसर्गाणामतन्त्रत्वात् श्रुतदादिभ्प, क्तिकियाइयोऽपानुज्ञाताः ॥-अदिमाते । यद्यपि णमस्ताने शिरसोऽईन शिरोतिरिपत्र वाहुलकापणको निषिद्ध. केट-' इति अप्र