________________
समुदायेन वा यदर्तिपदार्थानां युगपदभिधानं सा सहोक्तिरित्यन्ये । वतिपदार्थानामेव सह क्रियादिसंवन्धस्य यत् वाक्येनाभिधानं सा सहोक्तिरित्यपरे । एक| विंशतिः द्वाविंशतिरित्यादिसंख्याद्वंद्वः समुदायसंख्यैकत्वानुरोधेन विंशत्यादिवत्संख्येयमाचष्टे इतीतरेतरयोगेऽप्येकवचनान्तो भवति । समाहारेऽपि चाशतादुन्दु इति लक्षणात्त्रीलिङ्गो भवति । संख्याद्वंद्वादन्यत्र एको देवदत्ताय दीयतां विंशतिचैत्रायेति *एकविंशती अनयोर्देहि । एवं त्रिंशचत्वारिंशतौ । पष्टिसप्तत्यशीतय | इत्यादौ द्विवचनबहुवचनान्तता ॥ द्वन्द्वपदेशाः 'द्वंद्वे वा' (१-४-११) इत्यादयः ॥ ११७ ॥ *समानामर्थेनैकः * शेषः ॥३।१।११८॥
शब्द सार्थको काऽनेकार्थभिधायीवावध वृत्त प्रदा
बहुवचनानुपपत्ति । प्लक्षन्यप्रोधी प्लक्षन्यग्रोधा इति । यत प्लक्षशब्द सार्थको निवृत्तोऽन्यो न्यग्रोधशब्द उपस्थित । तत्र न्यग्रोधार्थप्रतिपत्तिकाले यदि प्लक्षार्थस्यावगतिर्न स्यात्तदा न्यग्रोधशब्दादेकार्थत्वादेकवचन स्यात्तस्मात् द्विवचनबहुवचनान्यथानुपपत्त्या प्लक्षन्यग्रोधावित्वादावैकैकोऽनेकार्थाभिधायीत्यभ्युपगन्तव्यम् । ततश्च एकैकेन युगपदनेकसार्थस्याभिधानात् प्लक्षोऽपि दूषों न्यग्रोधोऽपि पर्थ
इत्याह -लक्षन्यग्रोधावित्यत्रेत्यादि । नन्वेव ताई कथ प्लक्षश्च न्यग्रोधश्चत्यकवचनान्तयोर्वाक्य वृत्तौ प्रर्दाशत द्विवचनान्तयौहे न्याय्यम् । सत्यम् । लौकिकमेतत् वाक्यम् न प्रक्रियावाक्यम् । ॐ यदा तु परस्परशक्त्यनुप्रवेशेन द्वद्वौ भविष्यतीत्यभिधित्सयातिवादिकशरीरस्थानीय वाक्य क्रियते तदा खल्वलौकिक समीपगतपदान्तरवस्तुखचित द्विवचनान्तयोर्षाक्य क्रियते । यद्भाष्य सति प्रदर्शियितव्ये 2. वरमेव वाक्य धवी च खदिरी चेति । अलौकिकत्वाच्च वृत्त न प्रदर्शितम् । न चैव प्लक्षन्यग्रोधयोदिकद्वयसकल्पनेनानेकार्थत्वादहवचन प्राप्नोतीति वाच्यम् । यतो नात्र चत्वारोऽर्था । कि तहि द्वावे
वार्थी यकाभ्यामेवात्रैक शब्दो पर्थस्ताभ्यामपरोऽपि । न हि द्वाभ्या लक्षाभ्यामविभक्तौ भ्रातरौ चतुर्लक्षौ भवतः । समुदायरूपो हि द्वार्थ प्रत्यवयवमवयविवत्प्रतिसक्रान्त इति । यथा वनविटपिविॐ लोकने वन विलोकितमित्येकैकस्तधारूपप्रतिभासभाग्भवति । तदुक्त 'अनुस्यते च भेदाभ्यामका प्रख्योपजायते । यद्वा सहविवक्षाया तामाहुद्वशेषचो ॥१॥ इति । ननु लौकिकात् प्रयोगात् शब्दानासमर्थावधारण तत्र यथा घटशब्द पटार्थ न प्रत्याययति तथा प्लक्षन्यग्रोधशब्दौ परस्परार्थस्य प्रत्यायको न युक्तौ । न । प्लक्षस्य शब्दस्य न्यग्रोधार्थत्वात् न्यग्रोधस्य च प्लक्षार्थत्वात् स्वार्थस्यैवाभिधाना
| तयोरर्थान्तराभिधायित्वमुच्यते । वृत्तिविषये एकैकस्य द्वावविति स्वार्थावेव तौ ॥ ननु परस्परसन्निधानेन यद्वयो. सामर्थ्यमाहित तदन्यतरविगमेऽपि न हीयते वन्हिनिवृत्तावपि वहिसपादितपाकजरूपा| दिवदिति प्लक्षेणोक्तत्वान्यग्रोधस्याप्रयोग प्राप्नोति । नैवम् । न्यग्रोधार्धस्य प्लक्षणाऽनुक्तत्वान्यग्रोधशब्दप्रयोग । उक्त येतत् द्वद्वावयवानामेवानेकार्थाभिधायित्व न केवलाना यथा वहिसन्निधावेव ताम्र द्रवरूप भवति न तु तद्विनिवृत्ताविति । एवमिहापि सहभूतावेवान्योन्यस्यार्थमाहतुर्न तु पृथग्भूतौ भारीद्वाहकवत् सहभूताना परस्परशक्त्याविर्भावादिति । ततश्च प्लक्षस्य न्यग्रोधस्य चानेकार्थले यद्यपि बहुत्व प्राप्त तथापि द्वद्वावयवत्वेन बागमतो गौण न तु मुख्यामिति न पहुवचनम् ॥ वाक्येनाभिधानं सा सहोक्तिरिति । नन्वस्तु यथाकथचित् सहोक्ति समाहारे तु न सभवति तस्यैकत्वात्सहोक्तेश्च
भेदनिबन्धनत्वादिति । उच्यते । समाहारो हि सघात । स च सहन्यमानाना धर्म । सहन्यमानाश्च सहोच्यमाना एव न पृथगुच्यमाना इति तत्रापि सहोक्तिसभष इत्यदोषः ॥-एकविंशतिरित्या कादि । सख्याद्वो यद्यवयवप्रधानस्तदैकावंशतिरिति द्विवचन प्राप्नोति द्वाविशतिरिति पहुवचनम् । अथ समुदायप्रधानस्तदा नपुसकत्व स्यादित्याऽशङ्का ॥-एकविंशती इति । अत्रापि समाहारो यदा |* ४ क्रियते तदा एकत्व सीत्व च । यथा एकविशतिमनयोहि ॥-समाना-॥ समानामिति निर्धारणषष्ठयन्त समुदायिसमुदायसवन्धषष्ठवन्त पा न तु स्थानषष्ठयन्तम् । तत्र हि समाना स्थान एकः 36शिष्यत इत्यक अदिशी भवतीति । अविशेषेऽपि यस्तदभिधाने समर्थ स एव तेषामन्यतम स्यात् । ततथ पिसे पिसानीति कृतसकारस्य षत्व स्यादिति । निर्धारणषष्ठया तु समानामित्ये कसख्याक