________________
श्रीहेमश०
लत०अ०
पठति च । चैत्रो मैत्रश्च पठति । राज्ञो गौश्वाश्वव । राज्ञो ब्राह्मणस्य च गौः। शुक्लश्चायं कृष्णश्च । नीलं च तदुत्पलं चेति । चशब्दमन्तरेणापि चायं संभवति । यथाहरहनयमानो गामश्वं पुरुष पशुं वैवखतो न तृप्यति मुराया इव दुर्मदी । गुणप्रधानभावमात्रविशिष्टः समुच्चय एवान्वाचयः । यथा बटो भिक्षामट गां चानय । स हि भिक्षां तावदति यदि च गां पश्यति तामप्यानयति । द्रव्याणामेव परस्परसव्यपेक्षाणामुद्भूतावयवभेदः समूह इतरेतरयोगः । यथा चैत्रश्च मैत्रश्च घटं कुचाते। चैत्रमैत्रौ घटं कुर्वाते। चैत्रश्च मैत्रश्च दत्तश्च पटं कुर्वन्ति । चैत्रमैत्रदत्ताः पटं कुर्वन्ति । अत्रावयवानामुद्भूतवात्तत्संख्यानिवन्धनं द्विवचन बहुवचनं च भवति । स एव तिरोहितावयवभेदः संहतिप्रधानः समाहार *धवश्व खदिरचपलाशश्च तिष्ठति। धवखदिरपलाशं तिष्ठति । अत्र तुसमूहस्यप्राधान्यात् तस्य चैकत्वादेकवचनमेव भवति। *एषु चाद्ययोः सहोक्त्यभावात्समासो न भवति । उत्तरयोस्तु चार्थयोः सहोक्तविद्यमानत्वात्समासो भवति । का पुनरियं सहोक्तिः। श्यतिपदैः प्रत्येकं पदार्थानां युगपदभिधानं सहोक्तिः । *प्लक्षन्यग्रोधावित्यत्र हि लक्षोऽपि व्यर्थः न्यग्रोधोऽपि व्यर्थः । प्लक्षश्च न्यग्रोधश्चेति वाक्येऽपि चकारेणार,मेवार्थः कथ्यते । उत्तरपदेन
*एव । इयसा तु भियते यत्समुचये समुचीयमाना क्रियाकारकादिविशेषा सर्वे तुल्यकक्षा । अन्वाचये तु एकस्य गुणभावोऽन्यस्य प्रधानभाव । तद्यथा 'रुषा स्वराच्नो लुक्च' इति । अत्र हि विधीय-135 समान न नलोपोऽपेक्षते यत्र शस्तत्र नलोपो यथा भजोए आमर्दने भनक्ति । अस्तु नलोप नापेक्षते तदभावेऽपि प्रवृत्र्यथा युनक्तीति ॥-द्रव्याणामेव परस्परेत्यत्र इतरेतरयोग परस्परापेक्षाणा क्रिया 2
प्रति व्याणा दौकनम् । समाचारोऽपि तथैव । एतावास्तु भेद उद्भूताययवभेदा हि सहतिरितरेतरयोग । अत एव द्वपात्मकत्वे तस्यावयवार्थगते द्वित्वे द्विषचन चैत्रमैत्राविति । बहात्मकत्वे तु बहुवे | *पहुवचन चैत्रमेवदत्ता इति । न्यग्भूताषयभेदा तु सहति समाहारोऽतस्तस्या एकत्वादेकवचनमेव न त्ववयवगतसमाश्रयणेन द्विवचनबहुवचने । अवयवानामत्यन्तमनुमीयमानस्वरूपत्वात् । न हि यथेतरेतर- 135
योगे उद्भूतस्वरूपोपदर्शनपूर्वक समुदायमवयवार्था उपकुर्वन्ति तद्वत्समाहारे ॥-धवश्च खदिरश्च पलाशश्च तिष्ठतीत्या 'तरुवणधान्यमृग'-इति समाहारो भवति । एतावता चादीना द्योतकाना | व्युदास ॥-एषु चाद्ययो' सहोक्त्यभावादिति । ननु समुच्चयान्वाचययो सामर्थ्याभावादेव समासो न भविष्यति कि सहोक्तिग्रहणेन । तथा हि परस्परानपेक्षाणामनियतक्रमयोगपद्याना क्रियाकारकादीना समुचयो दृश्यते । यथा गामश्वमित्यत्र नयनक्रियाया गयादीनाम् । अन्नाचयेऽपि गौणस्य प्रधान प्रत्यपेक्षा न प्रधानस्य गीण प्रतीत्यत्र सामाभाष । नेप दोष । यत कारकाणि क्रिययोप- 125 हिण्यन्ते न परस्परेण क्रिया चीपत्रेषिका समुधयान्वाचययोरपि सभवति तत्कय समयेऽन्याचये चासमर्थानि नामानि स्यु । परास्परापेक्षा त्वविद्यमानापि न सामर्थ्यस्य विघातिका । सा हि न आती |2|
कितु वाक्यप्रकरणादिसमधिगम्या । तत्कथ श्रीतस्य सामर्थ्यस्य सभवे विपरीतस्य सामर्थ्यस्यासभवः समासाप्रवृत्ती निमित्तमिति सहोक्तिप्रहणमिति ॥ यत्तिपदरित्यादि । अयमर्थ युगपत् दद्ववाच्य * समुदायरूप यदोच्यते तदा द्वद्वो भवति । गामश्वमित्यादी तु परस्पर निरपेक्षा स्वतन्त्रा गवादयो भिवेरेव शब्दै पृथक् प्रत्याग्यन्त इति युगपदाचित्वाभावात् दद्वाभाव इति ॥ ययेव पवामृद्वयी इत्यत्र
एकैकेन शब्देनाद्वयस्याभिधानात्सामानाधिकरण्यात्पुवद्भावप्रसा । अत्रोच्यते । अथेह दर्शनीयाया माता दर्शनीयाशब्दस्य वृत्ताकार्थीभावान्मात्रवृत्तित्वात सामानाधिकरण्यसद्भावात् पुवद्भाव कस्मात्र भवति । अब वृत्ती यत्सामानाधिकरण्य तस्य व्यभिचाराभावात् वाक्यविषय सामानाधिकरण्यमाश्रीयते इति चेत्तदा पट्टीमापावित्यत्रापि न दोष । यतो लौकिक यद्वाक्य प्रयोगाई तत्र सामानाधिकार ण्यमाश्रीयते न त्वलौकिके प्रक्रियावाक्ये घट्यो च मृद्वषी चेति ॥-प्पक्षोऽपि द्वयर्थ इति । नन्वत्र प्लक्षन्यग्रोधाविति शब्दक्रमात् क्रमवदर्थानुगमन समयति एकैकेनानेकस्याभिधानम् । न । तर्हि द्विवचन
PRT||२६॥