________________
गणेन तरवन्तेन निर्धारणषष्ठीसमासस्तरब्लोपश्च । एवमविहितलक्षणस्तत्पुरुषो मयूरव्यंसकादिपु द्रष्टव्यः । यच्चेह लक्षणेनानुपपन्नं तत् *सर्व निपातनात्सिद्धम् । इतिशब्दः स्वरूपावधारणार्थः । तेन परमो मयूरव्यंसक इति समासान्तरं न भवति । उत्तरपदेन भवत्येवेत्यन्ये । मयूरव्यंसकपिय इत्यादि । बहुवचनमाकृतिगणा| थम् । तेन विस्पष्टुं पटुः विस्पष्टपटुः । पुना राजा पुनाराजः । एवं पुनर्गवः । पादाभ्यां हियत इति पादहारकः । गले चोप्यत इति गलचोपकः। सायंदोहः । प्रा. तर्दोहः । पुनर्दोहः । सायमाशः । प्रातराश इत्यादयो द्रष्टव्याः ॥ ११६ ॥ *चार्थे बंदः सहोक्तौ ॥३।१।११७ ॥ नाम नाम्ना सह सहोक्तिविषये । चार्थे वर्तमानं समस्यते स च समासो द्वंद्वसंज्ञो भवति । प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ । एवं धवाश्चकौँ। वाक्च त्वक्च वाक्त्वचम् । छत्रोपानहम् । नाम नान्नेत्यनवर्तमानेपि ' लध्वक्षरा'-(३-१-१६०) दिसूत्रे *एकग्रहणादहूनामपि द्वंद्वो भवति । धवश्व खदिरश्च पलाशश्च धवखदिरपलाशाः । एवं होतृपोतृनष्टोद्गातारः । योयोर्द्वन्द्वे हि होतापोतानेष्टोद्गातारः इत्येव स्यात् । पीठच्छत्रोपानहम् । चार्थ इति किम् । वीप्सासहोक्तौ माभूत् । ग्रामो ग्रामो रमणीयः । *सहोक्ताविति किम् । *प्लक्षश्च न्यग्रोधश्च वीक्ष्यताम् । वाक् च त्वक् च गृह्यताम् । खञ्जश्चासौ कुण्टश्च खञ्जकुण्टः । *इह समुच्चयान्वाचयेतरेतरयोगसमाहारभेदाचत्वारश्चार्थाः। *तत्रैकमर्थं पति यादीनां क्रियाकारकद्रव्यगुणानां तुल्यवलानाम् *अविरोधिनामनियतक्रमयोगपद्यानाम् *आत्मरूपभेदेन चीयमानता समुच्चयः । यथा चैत्रः पचति कौण्डिन्य इत्यत्र विदर्भशब्दात् गौरादित्वात् डीप्रत्यय । कुण्डिनीशब्दे ग्रहादित्वात् णिनि डयामपत्यै गर्गादियत्रि कौण्डिन्यागस्त्ययो.'-इति निर्देशात् पुकद्भावाभावे सिद्धम् ॥-सर्व निपातना| सिद्धमिति । निपात्यन्ते गम्यन्तेऽनुरूपाग्यविहितान्यपि लक्षणान्यस्मिन्निति निपातन सूत्रे लक्ष्यस्य स्वरूपेणोपादानमिति ॥-चार्थे द्वंद्वः-1-एकग्रहणादिति । तद्ध्यनेकल पूर्वनिपातप्रसक्तावेEx कस्य पूर्वनिपातनियमार्थ द्वयोश्च द्वद्वेऽनेकस्य पूर्वनिपातप्रसङ्गाभावादेकग्रहणमगर्थक स्यात् । यद्वा नाम नामेति व्यक्ति पदार्थों नाश्रीयते । अपि तु जाति. । अनुवृत्तस्य हि रुपस्य यथा लक्ष्याऽनुग्रहो
भवति तथाऽर्थकल्पना क्रियते इति बहूनामप्यय समास ॥-इत्येव स्यादिति । पूर्वपदस्योत्तरपदे प्रत्येकम् ‘आ द्वद्वे' इत्याकार स्यादित्यर्थ ॥-उद्गातार इत्यत्र मतान्तरेण आरादेश. 1-30 प्रिोमो ग्राम इति । अत्र च धीप्साया सहोक्तिसभवेऽपि चार्थाभावात् द्वाभाव ॥-सहोक्ताविति किमिति । यत्र समासे द्वयोदर्मयोधर्मिणोर्वा भिन्नयो. प्राधान्य विवेद्यते सा सहोक्तिः। कर्मधारये
|तु धर्मिण आश्रयस्यैव प्राधान्यात्तस्य चैकत्वमत खजकुण्टादौ न सहोक्ति ॥-प्लक्षश्च न्यग्रोधश्च वीक्ष्यतामिति । पूर्ववेत्थ सबन्ध । इतरेतरयोगे तिष्ठत कस्क प्लक्षश्च न्यग्रोधश्च समाहारे तु
| लक्षश्च न्यग्रोधश्चेति समुदायस्तिष्ठति । इह तु प्रत्येक क्रियया सरन्ध इति सहोक्त्यभाव इत्यर्थ. ॥-इह समुच्चयेति । अत्र चार्थस्यानुवादेन द्वद्वो विधीयते । अप्रसिद्धस्वरूपस्य चानुवदन नोपपद्यते SRI अतस्तत्स्वरुप प्रदर्शयति । चार्थीना लक्षणपूर्वमुदाहरणान्याह-तत्रैकमर्थं प्रतीत्यादि । अर्थ क्रियाकारकद्रव्यरूप ॥ द्वथादीनां क्रियाकारकद्रव्यगुणानामिति । तत्रैकस्मिन् कारकेऽनेकक्रियाPणामेकस्या क्रियायामनेफकारकाणामेकस्मिन् द्रव्येऽनेककारकाणामेकस्मिन् कारकेऽनेकद्रव्याणामेकस्मिन् धम्मिण्यनेकधर्माणा दौकन समुच्चय इति । यथा चैत्र पचति च पठति चेत्यादिषु यथाक्रमं दर्शय
ति । एकमर्थ प्रति द्वयादीनामात्मरूपभेदेन चीयमानता तमुच्चय इत्येव लक्षणमन्यस्तस्यैव प्रपञ्च ॥ तथा अविरोधिनामिति । यथा शीतोष्णादि विरुद्ध तथा न विरुद्धा भवन्ति । यथा बाल्ययौवना| दीना नियत क्रम । यथा च शब्दरुपरसगन्धस्पर्शाना नियत योगपद्यम् । तथा येषा नियते क्रमयोगपद्ये न भवतस्तेषामित्यर्थ ॥-आत्मरूपभेदेनेति । तनुप्रवृत्तिनिमित्तेनेति । अन्वाचयोऽप्येवविध