________________
श्रीहेमश० ॥२७॥
अर्थेन समाना समानार्थानां शब्दानां सहोक्तौ गम्यमानायाम् एकः शिष्यते अर्थादन्ये निवर्तन्ते । तत्र विशेषानुपादानात्पर्यायेण शेपो भवति । बहुवचनमतन्त्रम् । डलनु०अ० तेन द्वयोरप्येक शिष्यते । वक्रश्च कुटिलश्च वक्रौ कुटिलो वा । वक्रदण्डश्च कुटिलदण्डश्च वक्रदण्डौ कुटिलदण्डाविति वा । एवं लोहिताक्षौ रक्ताक्षाविति वा। सितश्च शुक्लश्च श्वेतश्च सिताः शुक्लाः श्वेता वा । अर्थेन समानामिति किम् । *प्लसन्यग्रोधौ । धवखादरपलाशाः। सहोक्तावित्येव । वक्रय कुटिलश्च । द्वंद्वापवादो योगः ॥ ११८ ॥ स्याटावसंख्येयः॥३।१।११९॥ सरूपार्थ वचनम् । सर्वस्मिन् स्यादौ विभक्ती समानां तुल्यरूपाणां सहाक्तो गम्यमानायामेकः शिष्यते असंख्येयः संख्येयवाचि शब्दरूपं वर्जयित्वा । अक्षश्च शकटाक्षः अक्षश्च देवनाक्षः अक्षश्च विभीतकाक्षः अक्षाः। एवं पादाः । माषाः । श्येनी च श्येनी च
समानार्थी विशेष्यते । समुदायिसमुदायसवन्धपष्ठणा च समानार्थारब्धे समुदाय समानार्थ एवात्ययो विशिष्यत इत्यदोष । शिषे कर्मणि घानि कर्त्तयचि या शेष ॥-एक शिष्यत इति । ननु 85
जाति शब्देनाभिधीयते । सा चेका ततो पहूना प्रयोगाप्राप्तो पार्थ एफशेपेण। ) प्रत्यर्थ शब्दनिपेशाव्य २ प्रति शब्दप्रयोगादेकेन शब्देनानेकस्य द्रव्यस्याभिधान नोपपद्यत इत्यनेकस्वार्थस्य प्रतिपाद-2 EK नेऽगेकशब्दाना याचकाना प्रयोग प्रागोतीति द्रव्यपदार्थदर्शने एकशेषारम्भ । अथ शेष इत्येकवचनादेक एर शेष ण्यते किमेकप्रदणेन । उच्यते । शेषस्य विधीयमानत्वेन प्राधान्यात् प्रधाने च सख्या
या अधिवक्षणात् द्वयोण्याणा या शेषप्रसक्तस्तत्रापि शेषप्रक्रियागौरखापत्त्या एकस्येन शेषस्य विधीयमानत्वेन प्राधान्यात प्रधाने च सख्याया अपि सपत्यर्थमेक ग्रहण सुखार्थ या । ननु समग्रमेवेद सूत्र किनारम्भणीय समानार्थी शब्दैरनेकस्पार्थस्यानिधित्साया व्यक्तापपि पदायें एफस्येष तत्प्रत्यायने शक्तपादन्ये निवर्तन्ते उक्तार्थानामप्रयोग इति । आरब्धऽप्येकशेषे निवर्तमानार्थप्रत्यायने स्वाभाविकी शक्तियाव 2
त्रानुसता तावत्कथमसो निवर्तमानानामर्थमभिदधीतेति । सत्यम् । एव सति अर्थानुगादत्वाददोष ॥-प्लक्षन्यग्रोधाविति । अथ समानामिति वचनाहौकिक्या समानार्थताया समाश्रयणादिहेकPSI शेषो न भवति । लौकिकी तु समानार्यता दद्वादन्यत्र विज्ञायते । द्वद्वपदाना तु परस्परासिकमात्समानार्थत्वे पिजायमानेऽर्थन समानामित्यनर्धक स्यादनुक्तापप्यत्रेकशेषस्य सिदत्यादिति ॥-बापवादो 25 हा योग इति । इहेकशेपे पटु पक्षाः सभवन्ति । तत्र प्रत्येकमेष विभक्ती परतो विभक्तिपरित्यागेन नामेकशेषि स्यात् १ । अथपा सरिभक्तिकाना गृक्षम् गृक्षत् इति स्थिते एकस्य गृक्षस इत्यस्य शेष 12
अन्ये निवर्तन्ते २ । अथवा गुक्षश्च ३ इति दवे कृते सत्येकस्य गृक्ष इत्यस्य शेष. अपरे निवर्तन्ते ३ ॥ अथवा विभक्तिमनुत्पविष नाममात्रेण वृक्षाक्षेत्थेवविधानामेव शेषः कार्य । ततो विभक्ति 11K KI अथवा सढोक्तो क्षध वृक्षवेति ददे प्राप्ते एकशेष ५। अगया नामसमुदायस्वायत्त्वापामसशाया द्विपचनागुत्पत्तो एकशेष ६॥ इति पद पक्षा । तपाय पक्षत्रय सापयामिति तत्परिहारेणेतरत्पक्षत्रय- 125 मिहाश्रीयते । यथा हि तप प्रथम पक्षे नामे कशेपेऽनेकविभक्तिश्रवण स्यादिति प्रथमपक्षे दोषः । द्वितीये विभक्त्यन्तस्य लोपे कृते विभक्तश्रावधनन्यायेन शिष्यमाणस्य निवर्तमानपदसख्यासमन्धेऽपि |
विभक्त्यन्तत्वाविवचनबहुम्चनानुषपत्तिः स्यात् । ततश्च वृक्ष इति नित्यमेव स्यादिति द्वितीयपक्षे दोष । तीये तु समासान्तदोष । तथा हि सके सकेति द्वढे तत एकशेषे 'चवर्गदषह '-इति समाके सान्त स्यात् । इति प्रथमपक्षत्रय दुष्टम् । इतरत्र तु पक्षनये न कथिदोष । तथा हि वृक्ष २ इति स्थिताना नामा विभक्तिमजुत्पायेपेकशेषप्रवृत्तिरिति प्रथमपक्षो निर्दोष । तथा तुल्यकाल नामानि
यदा भारोद्यन्न्यायेन परस्परशक्त्यनुप्रवेशादभिधेयमाहुस्तदा वैकशेषो इष्टाविति द्विषचन पाहुपचन चोपपममिति द्वितीयेऽपि 7 दोष । वतीयपक्षेऽपि न कधिदोष । नामसमुदायस्थेवार्थवत्त्वाचामत्याद्विभक्त्युत्पत्तेरिति सोऽपीहानीयते इति पक्षनयेऽपि द्वन्द प्राप्तोऽनेनापोयते इत्याह द्वद्वापपादो योग इति ॥-स्यादावस--॥-सरूपार्थमिति। अन्यथा अर्थसाम्यस्य स्यादावप्यभियमानत्वात्पूणापि