________________
श्रीदेमश ॥२८॥
किरतेः किदाटः प्रसयो लश्चान्तो वा भवति । किलाटो भक्ष्यविशेषः । किराटो वणिक् म्लेच्छश्च ॥ १४७ ॥ कपाटविराटशृङ्गाटापुन्नाटादयः ॥ १४८ ॥ | पं०७० १ एते आटमत्ययान्ता निपात्यन्ते । कम्पेनेलोपश्च । कपाट: अररिः । जपादीनां पो वेति वत्वे कबाटः । वृङ इसं च । विराट राजा । श्रयते शृङ्ग च । शृङ्गाट
जलजविशेषः विपणिमार्गव । अपूर्वात पुणेर्नश्च । प्रपुन्नाटः एडगजः । आदिशब्दाव खल्वाटादयोऽपि भवन्ति ॥ १४८ ॥ विरेरिदो भ् च ॥ १४९ ॥ चिरेः सौत्रादिः प्रत्ययो भवति भकारश्चान्तादेशो भवति । चिभिटी वालुब्की ॥ १४९ ॥ दिण्टश्चर् च वा ॥ १५० ॥ चिरेष्टिदिण्टः प्रत्ययश्चर इति चास्यादेशो वा भवति । चिरिण्टीचरिण्टी च प्रथमवयाः सी ॥ १५० ॥ तृकृकृपिकम्पिकृषिभ्यः कीटः ॥ १५१ ॥ एश्यः किदीरः प्रत्ययो भवति । तृ सूचनतरणयोः । तिरीट कुलक्षः मुकुटं वेष्टनं च । कृत् विक्षेपे। किरीटे मुकुटं हिरण्यं च । कृपौड् सामर्थे । कृपीटं हिरण्यं जलं च । कपुर चलने । कम्पीटं कम्पः कम्म च । कृपीत् विलेखने । कृपीटं जलम् ॥ १५१ ॥ खोररीदः ॥१५२ ॥ खजु गतिवैकल्ये इत्यस्मादरीटः प्रत्ययो भवति । खजरीटः खअनः ॥ १५२ ॥ गृजभूभ्य उट उडश्च ॥ १५३ ॥ एभ्य उट उडश्च प्रत्ययो भवतः । भिन्नविभक्तिनिर्देश उटस्योचरत्रानुवृत्यर्थः । अप्रकृतस्यापि ण्डस्य विधानमिह लाघवार्थम् । गृश् शब्दे । गरुटः गरुडश्च गरुत्मान् । जुप्च् जरसि । जरुटः जरुडश्च वनस्पतिः। दृर विदारणे । दरुटः दरुडथ विडालः । वृश् िचरणे । वरुटः वरुडश्च मेपः । भृश् भर्जने च । भरुटः भरुडश्च मेष एव ॥ १५३ ॥ मधेर्मकमुकौ न ॥ १५४ ॥ मकुङ् गण्डने इत्यस्मात् उटः प्रत्पयो गफ मुक इत्यादेशौ । चास्य भवतः । मकुटः मुकुटश किरोटः ॥ १५४ ॥ नर्कटककुटोत्कटमुरुट पुरुटायः ॥१५५॥ एते उटप्रत्ययान्ता निपात्यन्ते । नृतेः कश्च । नर्कुटः बन्दी । कुके हैं कोऽन्तश्च । कुक्कुट कुकवाकः । उत्पूर्वोत् कृगः कुर् च । उत्कुरुटा कचवरपुजः। मुरिपुर्योगुणाभावश्च । मुरुटः यत् वेण्वादिगूलमजूकर्तुं न शक्यते । पुरुटः जलज-2 न्तुः । आदिशब्दात् स्थपुटादयोऽपि भवन्ति ॥ १५५ ॥ दुरो द्र: कूटश्च दुर् च ॥१५६ ॥ दुरपूर्वा दृणातेः किट उटन प्रत्ययौ दुर्चास्यादेशो भवति । दुर्दुकूटः दुर्मुखः । दुर्दुरुटः अदेशकालवादी ॥ १५६ ॥ बन्धेः ॥ १५७ ॥ वन्धंश् बन्धने इत्येतस्मात् किटः प्रत्ययो भवति । वधूटी प्रथमवयाः सी ॥ १५७ ॥ नरेटः ॥ १५८ ॥ चप सांत्वने इत्यस्मादेटः प्रत्ययो भवति । चपेटः चपेटा वा हस्ततलाहतिः ॥ १५८ ॥ यो णित् ॥ १५९ ॥ गृत् निगरणे इत्यस्मात् णिदेटः | प्रत्ययो भवति । गोरेटः ऋपिः ॥ १५९ ॥ शशाखेरोटः ॥१६०॥ एभ्य ओट: प्रत्ययो भवति । हु कंग करणे । करोटः भृत्यः शिरः कपालं च ॥ करोट भाजनविशेषः ॥ श;द् शक्तौ । शकोटः बाहुः ॥ शाख श्लाख व्याप्तौ । शाखोट: वृक्षविशेपः ॥१६०॥ कपोटवकोटाक्षोटकर्कोटाद्यः॥१६॥ एते ओटप्रत्ययान्ता निपात्यन्ते । कवृङ् वणे पश्च । कपोटः वर्णः कितवश्च । वचेः कश्च । वकोटः वकः । अश्नातेः सश्च परादिः। अक्षोटः फलवृक्षः । कृगः कोऽन्तश्च । कर्कोटः नागः । आदिशब्दादन्येऽपि भवन्ति ॥१६१॥वनिकणिकाश्यषिभ्यष्ठः ॥१२॥ एभ्यष्टमत्ययो भवति । वन भक्तौ । वण्ठः अनिविष्टा कण शब्दे । कण्ठः कन्धरा । काशृङ्