________________
०अ०४०
श्रीशिर्थे वर्तमानादातोः पञ्चपी भवति । कृत्यानां सप्तम्याश्चापवादः । ऊर्च मुहूर्ताद्भवान्कटं करोतु स्म । भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः कटकरणे 1 ॥ ७८ ॥ इति ॥ ३१ ॥ अधीष्टी ॥५।४।३२ ॥ अर्वमौहूर्तिक इति निवृत्तम् पृथग्योगात् । स्मे उपपदेऽधीष्टावध्येपणायां गम्यमानायां धातोः पञ्चमी भवति ।
* सप्तम्यपपादः । अङ्ग स्म विद्वन्नणुव्रतानि रक्ष, शिक्षा प्रतिपयस्व ॥ ३२ ॥ कालवलासमये तुम्वावसरे ॥५।४। ३३ ॥ कालवेलासमयशब्देपूपपदेष्ववसरे गम्यमाने धातोस्तुम्मत्ययो वा भवति । कालो भोक्तुम् । वेला भोक्तुम् । समयो भोक्तुम् । वावचनाद्यथाप्राप्तं च । कालो भोक्तव्यस्य । अर्व मुहूतात्कालो भोक्तुम्, अर्व मुहूर्तादोक्तुं स्म कालः, अङ्गमा राजन् भोक्तुं काल इत्येतेषु परत्वानुमेव । अवसर इति किम् । कालः पचति भूतानि । कालोऽत्र द्रव्यं न त्ववसरः ॥ ३३ ॥ सप्तमी यदि ॥५।४।३४॥ यदि यच्छब्दप्रयोगे सति कालादिपूपपदेषु धातोः सप्तमी भवति । तुमोऽपवादः । कालो यधीयीत भवान् । वेला यद्भुञ्जीत भवान् । समयो यच्छयीत भवान् । बहुलाधिकारात्कालो यदध्ययनस्य वेला योजनस्य समयो यच्छयनस्य इत्याद्यपि भवति ॥ ३४॥ शक्ताहे कृत्याश्च ॥५ । ४ । ३५॥ शक्तेऽहे च कतार गम्यमाने धातोः कृत्याः सप्तमी च भवति । भवता खुल भारो वाह्यः वोढव्यः वहनीयः उद्येत । भवान् भारं बहेत् । भवान् हि शवतः । अहे, भवता खलु कन्या वाह्या वोढव्या वहनीया । भवान् खलु कन्यां बहेत् । भवता खल्लु छेदसूत्र वायम् वोढव्यम् बहनीयम् । भवान् खलु च्छेदसूत्रं वदेत् । भवानेतदहति । सप्तम्या बाधो मा भूदिति कृत्यग्रहणम् । बहुवचनमिहोत्तरत्र च अयथासंख्यनिवृत्त्यर्थम् ॥ ३५ ॥णिन्चा वश्यकाधमण्यें ॥ ५। ४ । ३६ ॥ अवश्यंभाव आवश्यकम् । ऋणेऽधयोऽधमर्णः तस्य भाव आधमर्ण्यम् । आवश्यके आधमण्ये च गम्यमाने कर्तरि वाच्ये धातोणिन् कृत्याश्च भवति । अवश्यं करोतीति कारी । हारी । यदा त्ववश्यमोऽपि प्रयोग उभाभ्यामपि द्योतनाव वदा मयूरव्यंसकादित्वात्समासः । अवश्यंकारी। अवश्यंहारी। अवश्यशब्दप्रयोगे तु अवश्यकारी । अकारान्तोऽपि धनव्य॥-अधीष्टौ ॥-पृथग्योगादिति ।रमेऽधीष्टौ च परमोत्यकरणात् ॥-सप्तम्यपवाद इति । अधीष्टावथै विधिनिमन्त्रण '-इति प्राप्ताया । अझशब्द प्रकाशे कोमलामन्नणे वा ॥-कालचेला-1-कालो भोक्तामिति ॥ 'प्रेपानुशा'-इति प्राप्तेऽय विकल्प इति भुज्यता भोकप्यस्य चेति वाक्ये तुमि पष्ट यकवचनस्य 'अव्ययस्य'इति लुप्॥-कालो भोक्तव्यस्येति । प्रैपादिसूत्रेण तव्य इति भुज्यतामिति वापयन् । विकल्पपक्षे प्रेपादीति प्रवर्तत इत्या सूो कालो भोजनस्येति चालितम् ॥-परत्वात्तुमेवेति । उर्ध्व मुहूर्तात् कालो भोक्तुमित्यादिप्रयोगाये। ननु तुम् विकल्पेन भवति तत्कय तुमेवेत्युक्तम् । उच्यते। विकल्पेन तुमेव भवति नाऽनडादयः। ' सक्षमी चोर्ध्व इति स्मे पजनी ' इति · अधीष्टो' इति च यथाक्रम प्रवर्तत एय॥-सप्तमी यदि ॥-इत्याद्यपि भवतीति । यच्छब्दप्रयोगेऽनेन सप्तमी विहृतेति अनट् न प्राप्नोति । बाहुलकात् तु सोऽपि भवतीत्यर्थ ।-शक्ता--गम्यमाने इति । न तु याच्य एवेत्यर्थः ॥ भवान् खल कन्यां वहेदिति । अनहें कर्तरि वाच्ये व्यक्तिव्याख्यानादनेन सप्तमी । अन्यथाऽहें करि ' हे गुच् ' इति परत्यास्तृजेव स्यात् भाव कर्मणोरस्य चरितार्थत्वात् ॥-यथासंख्यनिवृत्त्यर्थमिति । ननु समुचीयमानेन सह यथासस्पस्य 'राष्ट्रक्षनिष '-हत्यगापत्या गेन निरस्तापात् व्यर्थ बहुपचनम् । सत्यम् ॥ ज्ञापज्ञापिता विधयो ऽनित्या इति न्यायज्ञापनार्थम् ॥-णिन् चावश्यका-|| अवश्यं करोतीत्यादीनि वाक्यानि
७८