________________
भान् । कामये प्रार्थये अभिलपामि वश्मि अबीयत भवान् । अपीता भवान् । कामोक्तावित्येव । इच्छया इच्छतः कामयमानः कामयमानस्य भुङ्क्ते । नात्र प्रयोक्तुः कायोक्तिः । अत्र सांप सप्तमीनिमित्त इच्छार्थ उपपदे कामोक्तो क्रियातिपतनस्य अपामनासंभवाद कियातिपत्तिन भवति । केचित् 'सप्तम्यताप्यो दे' (५-४-२१) इत्यत आरभ्य यत्र सप्तम्या एव केवलाया निमित्तमस्ति न विभात्यन्तरमहितायास्ता क्रियातिपतने क्रियातिपत्तिभवति इति मन्यन्ते ॥२७॥ विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नमार्थने ॥५।४ । २८ ॥ विध्यादिविशिष्टेषु कर्तृकर्मभावेषु प्रत्ययार्थेषु धातोः सप्तमीपञ्चम्यौ भवतः । सर्वपत्यपापवादा। विधिरसाप्त नियोगः। क्रियायां प्रेरणेति यावत् । अज्ञातज्ञापनमित्येके। कटं कुर्यात्, करोतु भवान् । माणिनो न हिंस्यात्, न हिनस्तु भवान् । मेरणायामेव यस्या मत्याख्याने प्रत्यवायस्तन्निपन्त्रणम् , इच्छ।मन्तरेणापि नियोगतः कर्तव्यमिति यावत् । द्विसंध्यमावश्यकं कुर्यात्, करोतु भवान् । सामायिकमधीयीत, अधीतां भवान् । यत्र प्रेरणायामेव प्रसाख्याने कामचारस्तदामन्त्रणम् । इहासीत, आस्तां भवान् । इह शयीत, शेता भवान् । याद रोचते । प्रेरणैव सत्कारपूर्विकाधीष्टम् अध्येपणम् । तत्तज्ञानं नः प्रसीदेयुः, प्रपीदन्तु गुरुपादाः । व्रतं रक्षेद रक्षतु भवान् | संप्रश्नः संप्रगरणा । किन्नु खलु भो व्याकरणमधीयीय अध्ययं उत सिद्धान्तमधीयीय अध्ययै। मार्थन यात्रा । प्रार्थना मे व्याकरणमधीयीय अध्ययै । तमधीयीय अध्ययै ॥ २८ ॥ पानुज्ञावसरे कृत्यपञ्चम्यौ ॥ ५।४। २९ ॥ भैपादिविशिष्टे कर्नादावर्थे धातोः कृत्यप्रत्ययाः पञ्चमी च विभक्तिर्भवति । पत्कारपूर्विका प्रेरणा प्रैपः । अनुज्ञा कामचारानुमतिः । अतिसर्ग इति । यावत् । अवसर प्राप्तकालता । निमित्तभूतकालोपनतिः । भवता खलु कटः कार्यः कर्तव्यः करणायः कृत्यः । भवान् कटं करोतु । भवान् हि पितोऽनुशातः । भवतोऽवसरः कटकरणे । यद्यपि कृत्याः सामान्येन भावकर्मणोविहितास्तथापि सर्वप्रत्ययापवादभूतया पञ्चम्या वाध्येरनिति पुनर्विधीयन्ते । अनुज्ञायां केचित्मप्तम्मेवेत्याहुः । अतिसृष्टो भवान् ग्रामं गच्छेत् ॥ २९ ॥ *सप्तमी चोर्ध्वमहर्तिके॥५।४ । ३०॥ अचं मुहुर्तादुपरि मुहूर्तस्य भवोऽर्थ अवमौहर्तिकः । तस्मिवर्तमानाद्धातोः भैपादिपु गम्यमानेषु सप्तमी कृत्याः पञ्चमी च भवन्ति । ऊर्व मुहूर्तात्कटं कुर्याद्भवान् । कार्यः कर्तव्यः करणीयः कृत्यः कटी भवता । कटं | करोतु भवान् । भवान् हि पितोऽनुज्ञातो भवतोऽसरः कटकरणे ॥ ३० ॥ स्मे पश्चमी ॥५।४ । ३१ ॥ स्मशब्द उपपदे #पादिषु गम्यमानेषु ऊर्वमोहर्तिके-असामध्येनासंभवादिति । कामप्रवदनस्य क्रियातिपतनस्य च परस्पर विरुवस्वारसंपन्धाभावेनेत्यर्थः ॥-विधिनिमन्त्रणा-|| नन्वत्र निमन्त्रणादीन किमर्थमुपादान यतो विधिः क्रियाया प्रेरणेति यावदित्युक्तं तत. सा प्रेरणा चिलिमन्यणरूपा कचिदामन्त्रणरूपेति यथा प्रयोक्तृव्यापार इत्यत्र व्यापारः प्रेषणाभ्येषणादिरूप इति विधिग्रहणेनैव सिद्धम् । उच्यते । यपपि वृत्तो ब्यारयानेनापि सिध्यति तथापि सूये एपामुपादानं सुसावसेप भवतीति ।-तत्त्वज्ञानमित्यादि । तापमान कर्मतापमं नोऽस्मभ्य प्रसादपूर्वक दयु प्रसीदेयु. गुरुपादा' । अथवा तत्वज्ञानरूपक्रियाविशेषणादम् नोऽस्साक प्रसीदेयु ॥-पानुभावसरे-॥-कामचारानुमातरिति । केनचित्पुसा कश्चित्पृष्टो अदुताह कट करोमि ततस्तेन कटमयं करोतु मा वेति मनसि कृत्वा एवमुच्यते कुरु इति । तत स्वेच्छामरकस्य कदाचिदवमुच्यतेऽवश्य कुरु ततो नियोग' । प्रच्छकस्मैवविधानुज्ञाज्य स्त्रे न गृह्यते ॥-सप्तमी चोच-॥-ऊमौहतिक इति | फालादन्यत्र 'पीकालेभ्यः' इति न सिध्यति इत्यध्यात्मादिभ्य इकण ॥-स्मे पञ्चमी ॥ स्मशब्दः स्पष्टार्थः
hamaraanawarananivarmer
Recxc