________________
श्रीहेमश० ॥ ७७॥
प०अ०४०
पाधित्वा परत्वादनेन सप्तम्येव भवति ॥ २२ ॥ *अयदि अहाधाती नवा ॥५। ४ । २३ ॥ श्रद्धा संभावना वदर्थे धातावुपपदेऽलमर्थविषये । संभावने गम्यमाने धातोः सप्तमी वा भवति अयदि यच्छन्दश्चेन प्रयुज्यते । पूर्वेण नित्यं प्राप्ते विकल्पः । श्रद्दधे संभावयामि अवकल्पयामि भुनीत भवान् । पक्षे यथाप्राप्तम् । भोक्ष्यते भवान् । अभुक्त भवान् । अभुङ्क्त भवान् । अयदीति किम् । संभावयामि यद्गुञ्जीत भवान् । श्रद्धाधाताविति किम् । अपि शिरसा पर्वतं भिन्द्यात् । उभयत्र पूर्वेण नित्यं सप्तमी । अत्रापि सप्तमीनिमित्तमस्तीति भूते भविष्यति च क्रियातिपतने नित्यं क्रियातिपतिः।। संभावयामि नामोक्ष्यत भवान् ॥ २३ ॥ सतीच्छार्थात् ॥ ५॥ ४ ॥ २४ ॥ सति वर्तमानेऽर्थे वर्तमानादिच्छार्थाद्धातोः सप्तमी वा भवाति । पक्षे तु वर्तमानैव । इच्छेन । इच्छति । उश्यात् । वष्टि । कामयेत । कामयते । वाञ्छेत । वाञ्छति । 'क्षेपेऽपिजात्वोर्वर्तमाना' (५-४-१२ ) इत्यादावपि परत्वादयमेव विकल्पः । अपि संयतः सन्नकलप्यं सेवितुमिच्छेत् । अपि संयतः सन्नकल्प्यं सेवितुमिच्छति धिग् गर्दामहे । भूतभविष्यतोरभावात् सत्यपि सप्तमीनिमित्ते सत्यपि च क्रियातिपतने क्रि. यातिपत्तिर्न भवति ॥२४॥ वस्यति हेतुफले ।।५।४।२५॥ हेतुः कारणं, फलं कार्यम् । हेतुभूते फलभूते च वय॑सर्थे वर्तमानाद्धातोः सप्तमी वा भवति । यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् । यदि गुरूनुपासिष्यते शास्त्रान्तं गमिष्यति । अत्र गुरूपासनं हेतुः शास्त्रान्तगमनं फलम् । वय॑तीति किम् । दक्षिणेन याति न शकट पर्याभवति । केचित्तु सर्वेषु कालेषु सर्वविभक्त्यपवादं सप्तमी मन्यन्ते । दक्षिणेन धायान्न शकटं पर्याभवेत् । दक्षिणेन चेयास्यति न शकटं पर्याभावष्यति । दक्षिणेन चैधाति न शकटं पर्याभवति । दक्षिणेन चेदयासीन शकटं पर्याभूत् । अत्रापि सप्तमीनिमित्तमस्तीति भविष्यति क्रियातिपतने क्रियातिपत्तिः । दक्षिणेन चेदयास्यन्न शकट पर्याभविष्यत् । कथममङ्ख्यद्वसुधा तोये च्युतशैलेन्द्रवन्धना । नारायण इव श्रीमान्यदि त्वं नाधरिष्यथा इति । वय॑त्येवायं प्रयोगः केचित्त भूत इच्छन्ति । हनिष्यतीति पलायिष्यते वर्षिष्यतीति धाविष्यतीत्यत्र तु हेतुफलभावस्य-इतिशब्देनैव द्योतितत्वात् सप्तमी न भवति ॥२५॥ कामोक्तावकचिति ॥ ५।४।२६ वेति निवृत्तम् । काम इच्छा तस्योक्तिः प्रवेदनं तस्यां गम्यमानायां धातोः सप्तमी भवति 'अकचिति' न चेत् कच्चिच्छब्दः प्रयुज्यते । सर्वविभक्त्यपवादः । कामो मे मुजीत भवान् । इच्छा मे अभिप्रायो मे श्रद्धा मे अभिलाषो मे अधीयीत भवान् । अकचितीति किम् । कचिज्जीवति में माता । अत्र सप्तमीनिमित्तमस्तीति भूते भविष्यति च क्रियातिपतने नित्य क्रियातिपत्तिः । कामो मेऽभोक्ष्यत भवान् ॥ २६ ॥ इच्छार्थे सप्तमीपञ्चम्यौ ॥५।४।२७॥ इच्छार्थे धातायुपपदे कामोक्तौ गम्यमानायां धातोः सप्तमीपञ्चम्यौ भवतः । सर्वविभक्सपवादौ । इच्छामि भुञ्जीत भवान् । इच्छामि भुक्तां -अयदि श्रद्धा-॥-यच्छब्दश्चेन्न प्रयुज्यते इति । क्रियाविशेषणवे घेद् यच्छब्दो न प्रयुज्यते । हेत्वयं तु भवत्येव ॥-पूर्वण नित्य प्राप्ते इति । 'सभावनेऽलम-इत्यनेन ।घस्यति हेतुफले। केचित्तु भूते इति । भूने हेतुफले सप्तमीमिच्छन्ति इत्यर्थः।-हनिष्यतीति पलायिष्यते इति । बहुलाधिकारादेतहेतुमद्भावे शत्रानशो न भवत इति ॥-इतिशब्देनैव घोतितत्वादिति । सप्तम्या हि हेतुफलभाव एत घोरयते स च इतिशब्देनैव चोतित ॥-कामोक्ता -॥-वेति निवृत्तमिति । कामप्रवेदने विभचयन्तरप्रयोगादर्शनात् ॥-च्छाथै सप्तमी-॥
wereemenere
॥ ७७॥