________________
श्रीहैमश० गम्यमाने पूर्वपरावरदक्षिणोत्तरापराधराणि । पूर्वस्मै । पूर्वस्मात् । परस्मै । परस्मात् । अवरस्मै । अवरस्मात । दक्षिणस्मै । दक्षिणस्मात् । उत्तरस्मै । लघुन्यास ॥४१॥
उत्तरस्मात् । अपरस्मै । अपरस्मात् । अधरस्मै । अधरस्मात् ॥ व्यवस्थाया अन्यत्र न भवति । दक्षिणाय गाथकाय देहि । प्रवीणायेत्यर्थः । *दक्षिणायै द्विजाः
स्पृहयन्ति ॥ आत्मात्मीयज्ञातिधनार्थवृत्तिः स्वशब्दः। आत्मात्मीययोः, यत्स्वस्मै रोचते तत्स्वस्मै ददाति । यदात्मने रोचते तदात्मीयाय ददातीत्यर्थः । ज्ञातिधनas योस्तु न भवति । स्वाय दात स्वाय स्पृहयति । ज्ञातये दातुं धनाय स्पृहयतीत्यर्थः । वहिावेन बायेन वा योगे उपसंख्याने उपसंवीयमाने चार्थे वर्तमानो
न्तरशब्दो, न चेद् वहियोगेऽपि *पुरि वर्तते । अन्तरस्मै गृहाय । नगरवाडाय चाण्डालादिगृहायेत्यर्थः । चण्डालादिगृहयुक्ताय वा नगराभ्यन्तरगृहायेत्यर्थः । AS अन्तरस्मै पटाय । पटचतुष्टये तृतीयाय चतुर्थाय वेत्यर्थः । प्रयमद्वितीययोहियोगेणैव सिझखात् । पुरि तु न भवति । अन्तरायै पुरे क्रुध्यति ।
चण्डालादिपु इयर्थः । वहियोंगोपसंव्यानादेरन्यत्र तु न भवति । अयमनयोमियोरन्तरात्तापस आयातः । मध्यादित्यर्थः । त्यस्मै । तस्मै । यस्मै । अमुष्मै । IN अस्मै । एतस्मै । एकस्मै । हियुष्मद्भवत्वस्मदा स्मायादयो न संभवन्तीति *सर्वविभक्त्यादयः प्रयोजनम् । (द्वौ हेतु )२। द्वाभ्यां हेतुभ्याम् ३ । योखोः२। अज्ञाते
दे, दके खियो कुले वा। द्वको पुरुपौ। युवाभ्यां हेतुभ्याम् ३ । युवयोहखोः २। युवकाभ्याम् । युष्पादृशः। भवद्भ्यां हेतुभ्याम् ३ । भवतोखोः २। भवकान् । भवा- 132 दृशः। स च भवांश्च भवन्तौ । अत्र त्यदादित्वात्परत्वाच्च भवच्छेपः । भवान् पुत्रोऽस्येति भवत्पुत्रः । अत्र सर्वादित्वात्पूर्वनिपातः । नवतोऽपत्यं जावतायनिः । अत्र त्यदादित्वादायनिन् । नवत्याः पुत्रो जवत्पुत्रः । अत्र सर्वादित्वात्पुंबद्भावः । जवन्तमञ्चतीति किपि, नवद्यङ् । अत्र 'सर्वादिविष्वग्देवाड्डद्रिः क्व्यश्चौ'
(३।२।१२२) इति उद्यागमः । उकारो नागमार्थो उन्यों दीर्घार्थश्च । नवती। जवान् । आवाभ्यां हेतुभ्याम् ३ । आवयोहत्वोः २ । आवकाभ्याम् । अRS] क्षोऽयधिभाव एकान्तिक स नियमो व्यवस्थापरपर्याय । तस्मिन् गम्यमाने पूर्वादीना शब्दाना स्वाभिधेय एव वर्तमानाना सर्वादिकार्यम्, न तु वाच्य । यो हि पूर्वादिशब्दाभिधेयादादन्यस्यावधिभूतस्य
नियम स कय पूर्वादिशब्दवाच्यो भविष्यति इति । अतस्तस्मिन्नान्तरीयफतया गम्यमाने पूर्व पर अवर दक्षिण उत्तर अपर अधर इत्येतानि सप्त शब्दरूपाणि सर्वादीनि भवन्ति । अवधिमति दिगादिल क्षणे वर्तमानानि पूर्वादीनि सर्वादीनि भवन्ति इत्युदाहरति-पूर्वस्मै इत्यादि ॥-दक्षिणायै इति । यज्ञकर्मकृता वेतनदान दक्षिणा । बहिर्भावेनेति । धर्मे पहिष्ट्वे धमिणि च पहिर्भव यहि शब्द । अन्त रातीति 'आतो डोऽहावा-इति ॥-पुरि वर्तते इति । पुरि इति शब्दप्रधानो निर्देश । यदा अन्तरशब्दस्य पुस्य जनान्तो वाच्यो भवति तदा सर्वादित्वस्य निषध । यदा अकारान्त ई
कारान्तो वा पुर पुरी दहादयश्च वाच्या भवन्ति तदा सर्वादित्वमस्त्येव ॥-ठाभ्पामिति । 'सर्वाद सर्वा ' इत्यत्र मतद्वयाभिप्रायेण प्रथमाद्वितीयावर्जनात् तृतीया प्रारभ्यात्रोदाहरणानि दर्शितानि । Kखमते द्वी हेतू इत्यादि भवत्येव ॥-सविभक्त्यादय इति । आदिशब्दायथायोगनेकशेषपूर्वनिपातप्वभावरि आत् आयनिञ् मयट् अफ प्रयोजनानि ज्ञायन्ते इति । अत्र सर्वमादीयते गृहातेऽभि2S) धेयत्वेन येनेत्यन्वर्याश्रयणात् सर्वेषा यानि नामानि तानि सर्वादीनि । सशोपतर्जने च विशेषऽवतिष्टते । तथाहि यदा सर्वशन समात्वेन नियुज्यते तदा प्रसिद्धप्रवृत्तिनिमित्तपरित्यागारस्वरूपमात्रीप