________________
स्मादृश: । कस्मै । कस्मात् । सर्वेऽपि चामी संज्ञायां सर्वादयो न जवन्ति । तेनेह न जवति । सर्वो नाम कश्चित् । सर्वाय । सूर्वात् । उत्तराय कुरवे स्पृहयति । इत्येव । भवते । भवतः । सर्वादेरिति षष्ठीनिर्देशेन तत्सवन्धिविज्ञानादिह न भवति । प्रियाः सर्वे यस्य तस्मै प्रियसर्वाय । सर्वानतिक्रान्तायातिसर्वाय । द्वावन्यावस्य तस्मै व्यन्याय । त्र्यन्याय । प्रियपूर्वाय ॥ सर्व, विश्व, उभ, *उज्जयद्, अन्य, अन्यतर, इतर, *डतर, डतम, *त्व, *त्वत्, नेम, समसिमौ सवार्थी, पूर्वपरावरदक्षिणोतरापराधराणि व्यवस्थायाम्, स्वमज्ञातिधनाख्यायाम् । अन्तरं वहियोगोपसंख्यानयोरपुरि, सद, तद्, यद्, अदम् इदम्, एतद्, एक, द्वि. युष्मद्, जवतु, अस्पद्, किम्, इत्यसंज्ञायां सर्वादिः । उभयडिति टकारो ङन्यर्थः । उज्जयी दृष्टिः ॥ ७ ॥ ङेः स्मिन् । १ । ४ । ८ || सर्वादेरकारान्तस्य संबन्धिनः सप्तम्येकवचनस्य ङे: स्थाने स्मिन्नित्ययमादेशो भवति । सर्वस्मिन् । विश्वस्मिन् । अत इत्येव । भवति । सर्वादेरित्येव । सर्वो नाम कश्चित् । सर्वे । समे देशे धावति । तत्सं| वन्धिविज्ञानादिह न भवति । प्रियसवें | अतिविश्वे ॥ ८ ॥ जस इः | १४ | ९ || सर्वादेरकारान्तस्य संवन्धिनो जसः स्थाने इकार आदेशो भवति । एकवर्णोऽपि ' प्रत्ययस्य ' ( ७ । ४ । १०८) इति सर्वस्य भवति । सर्वे । विश्वे । उभये । ते । अत इत्येव । भवन्तः । सर्वाः । तत्संबन्धिविज्ञानादिह न भवति । प्रियसर्वाः पुमांसः । सर्वाणि कुलानि इत्यत्र तु परत्वान्नपुंसके शिरेव ॥ ९ ॥ *नेमा प्रथमचरमतयायाल्पकतिपयस्य वा । १ । ४ । १० ॥ नेमादीनि नामानि । '*तयायौ प्रत्ययौ । तेषामकारान्वानां संबन्धिनो जसः स्थाने इव भवति । नेमस्य प्राप्ते इतरेषामप्राप्ते विभाषा । नेमे । नेमाः । अर्धे । अर्धाः । प्रथमे । प्रथमाः । चरमे । चरमाः । द्वितये । द्वितयाः । त्रितये । त्रितयाः । द्वये । द्वयाः । त्रये । त्रयाः । उभयशब्दस्य त्वयट्प्रत्यय रहित स्याखण्डस्य सर्वादौ पाठात्पूर्वेण नित्यमेवेत्वं भवति । उभये । अल्पे | अल्पाः । कतिपये । कतिपयाः । परमनमे । परमनेमाः । इत्यादि । तत्संवन्धिविज्ञानादिह न भवति । प्रियनेमाः । अतिनेमाः । स्वार्थिकमत्ययान्ताग्रह्णादिह न नवति । अर्धकाः । सर्वादेरित्येव । नेमा नाम केचित् । *व्यवस्थितविभाषाविज्ञानादर्द्धादीनामपि संज्ञायां न जवति । *अर्धा नाम केचित् । अत | इत्येव । नेमाः स्त्रियः ॥ १० ॥ द्वन्द्वे वा । १ । ४ । ११ ॥ द्वन्द्वे समासे वर्तमानस्याकारान्तस्य सर्वादेः संबन्धिनो जसः स्थाने इव भवति । पूर्वोत्तरे । पूर्वोत्त| कारी प्रवर्तत इति विशेष एवावतिष्ठते । उपसर्जनमपि जहत्स्वार्थमजहद्वाऽतिक्रान्तार्थविशेषणतामापत्रम् अतिसर्वायेत्यादावतिक्रान्तार्थवृत्ति भवति । एव बहुव्रीहावपि प्रियसत्रय व्यन्यायेत्यादावन्य पदार्थसक्रमाद्विशेषार्थवृत्ति । वाक्ये त्वसनिष्टार्थत्वात् स्वार्थमात्रं प्रतिपादयतो न विशेषेऽवस्थानमिति स्यात्सर्वादित्वम् । उभत पूरणेऽतो 'नाम्युपान्त्य ' - इति के उभ । तत्पूर्वाद्याते आतो डोकावाम' इति दे निपातनात् दित्त्वे उभयद् ॥ - उतरेति । प्रत्ययानुकरणम् ॥-त्व ॥ जित्वरिषु सभ्रमेऽत ' क्वचित्' इति है ॥ त्वत् । अस्यैव धातो 'शश्वत्वेहत्साक्षादादय इति निपातनात् ॥ - नेमार्धप्रथमेति ॥ तयेति । तयि रक्षणे च अयि गतावित्याभ्यामचि तयायी शब्दावपि स्त । पर व्याख्यानात तयायौ प्रत्ययौ । तयोथ केवलयोरसभवात् तदन्तस्य कार्य दर्शयति- द्वितये इत्यादि ॥ व्युत्पत्तिपक्षेऽपि तयद्साहचर्यात् अवस्य तद्वितस्य ग्रहणम् न तु 'गयहृदय ' -- इत्यीणादिकस्य ॥ - व्यवस्थितविभाषेति । व्यवस्थित मर्यादानतिक्रान्त प्रयोगजात विशेषेण भाषते इति ॥ -- अर्धा नाम केचिदिति । नामेत्यदन्तमव्ययम् । नामनाम्ना सशया नाम प्रसिद्वार्थी वा । केचित् वर्तन्ते किं नाम अर्धा नाम तदा की ॥ द्वन्द्वे वा ॥ कतरे च दशनाथेति कृते द्वद्वस्योभय