________________
श्रीमशः । कतरकतमे । कनरकतमाः। दन्तकतमे । दन्तकतमाः। परमकतरकतमे। परमकतरकतमाः। तत्संबन्धिविज्ञानादिह न भवति । प्रियकतरकतमाः । वस्त्रान्तरवस
लघन्यास ॥ नान्तराः । उत्तरेण निषेधे प्राप्ते प्रतिप्रसवार्थो योगः ॥ ११ ॥ *न सर्वादिः । १॥ ४॥ १२ ॥ द्वन्द्व समासे सर्वादिः सर्वादिर्न भवति । सर्व *सर्वादिकार्य न ज
वतीत्यर्थः । पूर्वापराय । पूर्वापरात् । पूर्वापरे । कतरकतमानाम् । दक्षिणोत्तरपूर्वाणाम् । अत्र 'सर्वोदयोऽस्यादी' (३।२।६२ ) इति पंचायो भनत्यवान २) भूतपूर्वस्यापि सर्वादग्रहणात् । *कतरकतमकाः । अत्र सर्वादित्वनिषेधादक्षत्ययाभावे कप्पत्यये सति स्वार्थिकमत्ययान्ताग्रहणाद् 'द्वन्दे वा' (१।४।११) इति र SRI जस इन जाति ॥ १२ ॥ तृतीयान्तात्पूर्वावरं योगे ।।।४ । १३ ॥ पूर्व अवर इत्येतो सर्वोदी तृतीयान्तात्पदात्परौ योगे संबन्धे सति सर्वाटी न भवतः ।
मासेन पूर्वाय । मासपूर्वाय । संवत्सरेणावराय । संवत्सरावराय। मासेनाऽवराः। मासवराः। तृतीयान्तादिति किम् । ग्रामात्पूर्वस्मै । पर्वस्मै मासेन । अवर - क्षेण । पूर्वावरमिति किम् । मासपरस्मै । योगे इति किम् । यास्यति चैत्रो मासेन पूर्वस्मै दीयतां कम्बलः ॥ १३ ॥ *तीयं ङित्कार्ये वा। ।। ४ । १४ ॥ तीयप्रत्ययान्तं शब्दरूपं ङिता डेङसिडसडीना कार्य कर्तव्ये वा सर्वादि भवति । द्वितोयस्मै । द्वितीयाय । द्वितीयस्यै । द्वितीयायै । द्वितीयस्मात् । द्वितीयात । द्विती
यस्या द्वितीयाया आगतः । द्वितीयस्याः द्वितीयायाः स्वम् । द्वितीयस्मिन् । द्वितीये । द्वितीयस्याम् । द्वितीयायाम् । एवं तृतीयस्मै । तृतीयाय इत्यादि । जित्कायें | * इति किम् । नत्रैव सर्वादित्वं यथा स्यात् नान्यत्र तेनाक् न भवति । तथा च कप्पत्यये सति स्वार्थिकात्ययान्ताग्रहणात्स्मैप्रभृतयो न भवन्ति । द्वितीयकाय । तु. IAS पदप्राधान्येऽपि कतरदशना इत्यत्र 'द्वढे वा' इति न विकल्प । सर्वादरित्यानन्तर्यषष्ठीविज्ञानात् । यद्वा सर्वादेरित्यावृत्त्या पश्चमी व्याख्येया । 'पञ्चम्या निर्दिष्टे परस्य' इति न्यायात च स्यादेर्व्यवहित
त्यान भवति ॥ वस्त्रान्तरवसनान्तरा इति । वसमन्तर येषा ते पस्तान्तरा । सर्वादित्वादन्तरशब्दस्य पूर्वनिपाते प्राप्त राजदन्तादित्वातस्य पूर्व निपात । एवं बसनान्तरा । ततो वघान्तराच
वसनान्तराश्चेति कृते समानार्थत्वादेकशेष प्राप्नोति । नैवम् । अत्र वसनशब्दो गृहपर्याय इति न समानार्थत्वम्। बढ्दा एकोऽन्तरशब्दो व्यवधानार्थी अन्यस्तु विशेषार्थी । ननु चान्तरशब्दो बहुप्रीही वर्तते | as न दे इति कथमद प्रत्युदाहरणम् । न । तइयवरको बहुमीहिद इति सोऽपि इन्द्र इति प्रत्युदाहियते ॥-न सवादिः॥-सादिकार्यमिति । सर्वादिकार्य कर्मतामापेदान न प्रामोतीत्यर्थ प्राप्तावपि परRE स्मैपदमते ॥-कतरकतमकाः । स्वार्थिकप्रत्ययान्ताग्रहण इतरडतमग्रहणेन ज्ञापितम् । तौ च प्रकृतेरन्ते समागच्छतस्ततोऽन्योऽपि स्वार्थिक प्रत्ययो योऽन्ते समभ्यति तदन्तस्यैवाग्रहणम् । तेन अक्
प्रत्यये सति एतत्प्रकरणविहित कार्य भवत्येव । ततस्सर्वकै इति सिन्धम् ॥-तृतीयान्तात् ॥ अश्ववडवेति पूर्वशब्दस्यापरेण स्वेन समाहृतिर्भणिध्यते इति सूत्रत्वात् समाहार । कर्मधारयो वा | ES पूर्वावयवयोगादिति ॥-योगे सबन्धे इति । योग एकार्थीभावो व्यपेक्षा चोभय गृपते ॥-मासपूर्वायेति । ' उनार्थ-दति समास । लुसाया अपि तृतीयाया ' स्थानीय'-इति स्थानित्वेन -1 Pातीयान्तत्वम् । 'लुप्यन्वृतेनत ' इति परिभाषया पूर्वस्य यत् कार्य प्राप्त लुपि निमित्तभूताया तदेव निषिध्यते । अत 'स्थानीवावर्णविधी ' इति स्थानिय ततस्वतीयान्तत्व सिबम् । ननु यास्यति चैत्रो
मासेनेत्या योगग्रहण पिनापि 'समर्थ पदविधि ' इति न्यायेन भविष्यति निषेध कि योगग्रहणेन । उच्यते । योगप्रहणादन्यदपि सिबम् । अपरै सामान्येन तृतीयान्तेन योगे प्रतिषेध कृत न तृतीयान्तात् तेषा मते पूर्वाय मासेनेत्यपि भवति तन्मतसग्रहार्थ तु पूर्व दिग्योगेऽपि पञ्चमी व्याख्येया ।-तीयं डि-1-द्वितीयिकाय इति । 'स्वज्ञाजभसा'-इति आप इ । यत्र तु इत्व नहर
*orekREEMEDIEVEMEREKEEEEEEEEEEEERENEDRENEVERENEE**