________________
तीयकाय । *द्वितीयिकायै । तृतीयिकायै इत्यादि । अर्थवतः प्रतिपदोक्तस्य च ग्रहणादिह न भवति । पटुजातीयाय । मुखतो भवो मुखतीय' । गहादिपाठादीयः। मुखतीयाय । एवं पार्श्वतीयाय ॥ १४ ॥ *अवर्णस्यामः साम् । ३।४। १५॥ अवर्णान्तस्य सर्वादेः संवन्धिनः षष्ठीबहुवचनस्यामः स्थाने सामित्ययमादेशो भवति । सर्वेषाम् । विश्वेषाम् । 'संनिपातलक्षण'-न्यायस्यानित्यत्वादेत्वम् । सर्वासाम् । विश्वासाम् । परमसर्वेपाम् । परमसर्वासाम् । सर्गदेरित्येव । ट्यानाम् । द्वितयानाम् ॥ कथं 'व्यथा येषामपि मेदिनीभृताम् ' इति । अपपाठ एषः । तत्संवन्धिविज्ञानादिह न भवति । पियसर्वाणाम् । अवर्णस्येति किम् । भवता| म् । भवतीनाम् ॥ १५॥ नवभ्यः पूर्वेभ्य इस्मातस्मिन् वा । १ । ४ । १६ ॥ पूर्वादिभ्यो नवभ्यो यथास्थानं ये इ. स्मात् स्मिन् आदेशा उक्तास्ते वार न भवन्ति । पूर्वे । पूर्वाः । पूर्वस्मात् । पूर्वात् । पूर्वस्मिन् । पूर्वे । परे । पराः । परस्मात् । परात् । परस्मिन् । परे । नवभ्य इति किम् । त्ये । त्यस्मात् । त्यस्मिन् ।।
पूर्वेभ्य इति किम् । सर्वे । सर्वस्मात् । सर्वस्मिन् । पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर इति पूर्वादयो नव ॥ १६ ॥ *आपो डितां यै यास यास याम् । १।४।१७ ॥ आवन्तसंवन्धिनां स्यादेङिता डेन्डसिङस्बीनां स्थाने यथासंख्यं ये यास् यास् याम् इत्येते आदेशा भवन्ति । खट्वायै ।
खट्वायाः। खट्वायाः । खट्वायाम् । बहुराजायै । वहुराजायाः। बहुराजायाः। बहुराजायाम्। *कारीषगन्ध्यायै। कारीपगन्ध्यायाः। कारीपगन्ध्यायाः।कारीषहै। गन्ध्यायाम् । आप इति पकारः किम् । कीलालपे । तत्संवन्धिविज्ञानादिह न भवति । बहुखट्वाय पुरुषाय । इह तु भवति, बहुखवायै विष्टराय इत्यादि ॥१०॥ SAI *सर्वादेर्डपूर्वाः । १।४। १८ ॥ सर्वादेरावन्तस्य संवन्धिनां हितां येयास्यास्यामस्ते डस्फूषो भवन्ति । सर्वस्यै । सर्वस्याः । सर्वस्याः । सर्वस्याम् । परमसर्व
स्यै । परमसर्वस्याः । परमसर्वस्याः । परमसर्वस्याम् । *अस्यै । अस्याः । अस्याः। अस्याम्। अत्र *परत्वात्पूर्वमदादेशे पश्चाइ डस्। तीयस्य विकल्पेन ङित्कार्ये स-| दिल्यात दितीयस्यै । द्वितीयायै । सर्वादेरिति किम् । सर्वा नाम काचित् । सर्वायै । तत्संवन्धिविज्ञानादिह न भवति । *पियसर्वायै । अतिसर्वाय । दक्षिणस्याश्च श्यते तत्र ‘डयादीद्तः के' इति हस्वत्वम् ॥-अवर्णस्या-परस्पराद्याम सामादेशे तत्रैव सामादेश एवोच्येत । न ह्यामादेश कृत्वा सामवचने किचित्प्रयोजनमस्ति । प्रक्रियागौरव च परिहत भवति । परोक्षादेशस्तु आम् धातोर्विधीयमान सर्वादेर्न सभवति । 'कर्तु क्विम्-इति किप्प्रत्ययान्तताया सभवेऽपि स्यादरित्यधिकारान्निरस्यते इत्याह-षष्ठीति ॥ समूठदुच्छृङ्खलशशनिस्वन स्वन प्रयाते
परहस्य शाणि ॥ सत्वानि निन्ये नितरा महान्त्यपि व्यथा येषामपि मदिनीभृताम् ' माघोक्तम् ||-आपो ङिताम्-||-आवन्तेति । पूर्वसूत्रेषु सर्वादेरव्यभिचारेऽपि उत्तरसूत्रे सर्वादिग्रहणात ES इइ सामान्यमवगम्यते ॥-कारीषगन्ध्याय इति । ननु अणि अणन्तत्वात् 'अणनेये' इति इनि तु 'नुजति ' इति की प्रायोति । नैवम् । अत्र ध्यादेश समजनि । 'अणभेयेकण-इति सूत्रे RS तु स्वरूपस्याणी प्रहण न प्यादेशरूपस्य । एतत् व्याख्यानतो लभ्यते । इनस्तु इकारान्तस्य डीवक्त ॥-साडेस-||-अस्यै इति । इदशब्दस्य 'आ देर ' इत्यते 'लगस्य-इत्यकारलोपे
'आत् ' इत्यापि ' आपो दिताम्-इति यायायादेशे 'अनफ्' इत्यदादेशे अनेन डस्पूर्वत्वे 'दित्यन्त्य'-इत्यकारलोपे । अथात्र यायायादेशे कृते सर्वादिलेन तत्पृष्ठभाषित्वात् दसि कृते व्यञ्जनादित्ता| भावारकपमदादेश इत्याद-परत्वादिति ॥-प्रियसर्याय इति । सर्वशब्दस्य प्राग्निपाते प्राप्ते 'प्रिय' इत्यनेन प्रियस्य प्राग्निपात ॥-अथ बानीह्यादेरिति । परेण बहुनीयादेरिति प्रागभिदधे