________________
श्रीदेमश पूर्वस्याश्च दिशौर्यदन्तरालं सा दक्षिणपूर्वा दिक् । दक्षिणपूर्वायै । दक्षिणपूर्वायाः । दक्षिणपूर्वायाः। दक्षिणपूर्वायाम् । एषु बहुबीद्यादेरन्यपदार्थादिप्रधानत्वात्सर्वादि- लघुन्यास० ॥४३॥ वाभावः । यद्येवं, कथ दक्षिणपूर्वस्यै, दक्षिणपूर्वस्याः, दक्षिणपूर्वस्याः, दक्षिणपूर्वस्याम् इति । दक्षिणा चासौ पूर्वा चेति कर्मधारये भविष्यति । *अथ च बहुबी
as शादेः सर्वादित्वाभावे कथ त्वकपितृका, मकत्पितकदकिपुत्रः, ककिसब्रह्मचारी इत्यादावमययः । उच्यते । अन्तरङ्गत्वात्पूर्वमेवाक् भविष्यति । * अन्ये तु ब
हुबोहावन्तरङ्गस्याप्यकः प्रतिषेधमिच्छन्ति । तन्मते कप्पत्यय एव । त्वत्कपितृको मत्कपितृकः ॥ १८ ॥ *टौस्येत् । १॥ ४॥ १९ ॥ आवन्तस्य संवन्धिनोष्टीसोः
परयोरेकारोऽन्तादेशो भवति । खदया । खट्वयोः । बहुराजया । बहुराजयोः । कारीपगन्ध्यया । कारीपगन्ध्ययोः । आप इत्येव । कीलालपा ब्राह्मणेन । तAS संबन्धिविज्ञानादिह न भवति । बहुखट्वेन पुरुषेण । इह तु भवति । ईपदपरिसमाप्तया खवया बहुखट्वया विष्टरेण ॥ १९ ॥ *औता। १।४।२०॥ * आ-a
वन्तस्य संवन्धिना औता प्रथमाद्वितीयाद्विवचनेनौकारेण सहावन्तस्यैवैकारोऽन्तादेशो भवति । माले तिष्ठतः । माले पश्य । एवं बहुराजे २ नगयौं। कारीपगन्ध्ये As कन्ये । आप इत्येव । कीलालपौ पुरुषो । तत्संबन्धिविज्ञानादिह न भवति । *बहुखट्वौ पुरुषौ । इह तु भवति । ईपदपरिसमाप्ते खट्वे बहुखट्वे मञ्चकौ ॥ २० ॥
इदतोऽस्त्रेरीदत् । १।५।२१॥ निशब्दवर्जितस्येदन्तस्योदन्तस्य च औता सह यथासंख्यमीत् ऊत् इत्येतावन्तादेशौ भवतः । मुनी तिष्ठतः । मुनी पश्य । साधू तिष्ठतः । साधू पश्५ । इदुत इति किम् । वृक्षौ। नद्यौ । वध्वौ। औता इत्येव । मुनिः। साधुः ॥ सख्यौ, पत्यौ इत्यत्र तु *विधानसामान्न भवति। अस्त्रेरिति किम् । अतिस्त्रियौ पुरुषौ । कथं शसीमतिक्रान्तौ अतिशस्त्री पुरुषो । ' अर्थवद्ग्रहणे नानर्थकस्य' इति प्रतिषेधाभावात् । इदमेव चाखिग्रहणं ज्ञापकम् ‘परेणापी यदेशेनेदुत्कार्य न वाध्यते' इति । तेनातिखयः, *सहस्त्रियस्तिष्ठन्ति । अतिखये । अतिः । अतिस्रोणाम् । अतिस्रो निधेहीत्यादि सिद्धम् ॥ २१ ॥जस्येदोत * ।१।४।२२॥ इदन्तस्योदन्तस्य च जसि परे यथासंख्यमेत् ओत् इत्येतावन्तादेशौ भवतः । मुनयः । साधवः । बुद्धयः । धेनवः । अतिस्त्रयः। जसोति किम् |
मुनिः। साधुः ॥ २२ ॥ ङित्यदिति । ११ ।। २३ ॥ अदिति किति स्यादौ परे इदन्तस्योदन्तस्य च यथासंख्यमेदोतावन्तादेशौ भवतः । मुनये । साधये । PF अतित्रये । मुनेः । साधोः । अतिखेः, आगतं खं वा । बुद्धये । धेनवे । बुद्धेः । धेनोः आगतं खं पा । रितीति किम् । मुनि । साधुः। अदितोति किम् । as तदेव अनूदितम् । अत आदे फल न निरीक्ष्यम् । या पितास्य, अहक पितास्य, दो पुत्रावस्य, कके सब्रह्मचारिणोऽस्येति ॥-अन्ये स्विति । उत्पलादय ॥-टौस्येत् ॥ एदिति तकारोऽसदे
हाथोंऽन्यथाऽन्तरेण तकारमेरित्युच्यमाने फिमैकार आदेशो भवत्याही स्वित् इकारस्य टोसो परयो पूर्वे आदेशा इति सदेह स्यात् ॥-औता ॥ आपन्तस्येत्येतापि षष्ठी द्विधार्थवशाद्भिद्यते सबन्धन : | स्थानितया चेत्याह-आवन्तस्य सबन्धिना औता सह आचन्तस्यैव स्थाने इति । वहखट्वौ । एकदेशेति स्थानीवैति वा आपन्तत्वम् ॥-तो-॥ विवर्जनात् तत्सबन्धीति न सब| ध्यते । षष्ठयान्त्यस्येति निर्दिश्यमानति वा इदुतो स्थानिनो ॥-विधानाति । अन्यथाईकारमेवारदध्यात् ॥-सहस्रय । सहात्तुल्ययोगे कनिषेध ॥-डित्यदिति ॥-धेनवे । धीयते पयोऽस्या ॥४३॥
SEE