________________
बुध्यै । धेन्वै । बुध्याः। धेन्वाः आगतं खं वा । वुध्याम् । धेन्वाम् । स्यादाविसेव । शुची । पदवी ॥२३॥ टः पुंसि ना । १ । ४ । २४ ॥ इदुदन्तात्परस्य पुंसि पुंविषयस्य टस्तृतीयैकवचनस्य स्थाने ना इत्ययमादेशो भवति । मुनिना । साधुना । अतित्रिणा । अमुना । अत्र 'पागिनात् ' (२ । १ । ४८ ) इति वचनात्पूमुत्वं पश्चान्नाभावः । पुंसि इति किम् । बुभ्याम् । धेन्वाम् ॥ कथममुना कुलेन । ' अनामस्वरे नोऽन्तः' (१।४। ६४) इति भविष्यति ॥ २४ ॥ *ङिडौं ।१। ४।२५॥ इदुदन्तात्परो ङिः सप्तम्येकवचनं डौर्भवति । अभेदनिर्देशश्चतुषंकवचनशङ्कानिरासार्थः । डकारोऽन्त्यस्वरादिलोपार्थः । मुनौ । साधौ । बुद्धौ । धेनौ। अतिखौ। विंशतौ। अदिदित्येव । *वध्याम् । धेन्वाम् ॥२५॥ *केवलसखिपतेरौ ।१ । ४।२६॥ केवलसखिपतिभ्यामिदन्ताभ्यां परो डिरोभवति । सख्यो । पत्यौ । पताविति *कश्चित् । इत इत्येव । सखायमिच्छति क्यनि दीर्घत्वे, सखीयतीति किपि, यलोपे, सखीः । *सख्यि। एवं पत्यि । केवलग्रहणं किम् । प्रियसखौ । नरपतौ। पूजितः सखा, सुसखा । तस्मिन् सुसखौ । एवमतिसखौ। ईपदूनः सखा बहुसखा । वहुसखौ। एवं बहुपतौ। एप पूर्वेण डौरव ॥ *अन्ये तु बहुप्रत्ययपूर्वादपि
पतिशब्दादौकारमेवेच्छन्नि। तन्मते, वहुपत्यौ ।। २६ ॥ *न ना डिवेत् । । । ४।२७ ॥ केवलसखिपतेः परस्य दावचनस्य नादेशो ङिति परे एकारश्च य उक्तः Asसन भवति । सख्या । पत्या । सख्ये । पत्ये । सख्युः । पत्युः आगतं खं वा । *सख्यौ । पत्यौ। डिदिति विशेषणं किम् । जस्येद्भवत्येव । पतयः । केवलादित्येव ।
प्रियसखिना । सुसखिना । बहुसखिना । साधुपतिना । बहुपतिना। प्रियसखये । नरपतये । प्रियसखे। नरपतेः आगतं खं वा ॥ बहुप्रत्ययपूर्वादपि पतिशब्दात्मPas| इति अपादाने 'धे शित्' इति नु । कर्मणि तु क्य स्यात् । नपुसके त्वसभवित्वान्न दर्शितम् । तत्र हि 'अनामस्वरे' इति नान्तेन भाव्यम् ॥-बुद्ध्यै इत्यादि। नन्विकारोकारमात्रापेक्षत्वेनान्तर इत्वात् पूर्वमेव एदोतौ स्याताम् न दायाद्यादेशा तेषा तीत्वविशिष्टेकारोकारापेक्षत्वेन पहिरनत्वात, कृतबोरप्यदौतोरिकारोकाराभावात् वर्णविधित्वाच्च स्थानित्त्वाभावात् देवासाद्यादेशाभावात् प्रतिषेधो न यु
त । न च तदन्तादादेशविधानात् अवर्णविधित्वात् स्थानित्त्वम् । अप्रधानेऽपि वर्णविधिप्रतिषेधात् । एवं तर्हि अनवकाशत्वात् पूर्व दैप्रभृतय आदेशा' प्रवर्तन्ते पश्चाददितीति प्रतिषेध । तथापि इदुसIas| निपातेन जायमानत्वात् दैदासाद्यादेशेनैव एदोद्वाधो भविष्यति इत्यदितीति प्रतिषेधो व्यर्थ । यद्येव यत्नमपि न प्राप्नोति । तस्माददितीति प्रतिषेधो वर्णविधावय न्यायो नोपतिष्ठते इति ज्ञापनार्थ । तेन हा देदासादिपु कृतेषु एदोतो न भवत । यत्व तु भवति ॥-ङिडौं ॥-बुद्ध्यामिति । ननु दामकरणसामर्थ्यादेव डोर्न स्यात् कि व्यावृत्तावदितीति दर्शनेन । न । डित्यदितीत्येत्वनिषेधकत्वेन तस्य च
रितार्थत्वात्डौ स्यात् इति व्यावृत्ति सफला । यथा 'इश्व स्थाद ' इत्यत्र सिच्लोपविधायकत्वेन -हस्वकरणस्य चरितार्थवे गुणयाधक कितकरणम् । किच यथासख्यार्थ 'सिया डिताम्' इत्यत्र* | दाम्ग्रहण कार्यम् । अन्यथा इद सूत्रमन्यथा उत्तर चान्यथा कार्य स्यात् तथा च गरीयसी रचना स्थात् इति ॥-केवलसखि-॥-कश्चिदिति । दुर्गसिहश्रुतपालादि ॥-सख्यि इति । अत्र 'स्थानीवावर्णविधी' इति न्यायात् किपः स्थानित्वे सति 'वो प्वय-इति यलोप कस्मान भवति । असिद्ध यहिराहमिति न्यायात् अन्तरङ्गे कियाश्रिते कार्ये यत्वमसिद्ध द्रष्टव्यम् ॥-अन्ये विति। शाकटायनादय ॥-न ना- ॥ सखिपतेर्नाडिदेता सह न यथासख्यम्, 'खितिखीती'-इति सूत्रे खिग्रहणात, सख्युरितो निर्देशाद्वा ॥-सख्याविति । अत्रादेशे कृते 'डित्यदिति' इति प्राप्नोति