________________
तिषेधं केचिदिच्छन्ति । बहुपत्या । बहुपत्ये । बहुपत्युः आगतं स्वं वा ।। अन्ये तु सख्यन्तादपि प्रतिषेधं पूर्वेण रोखं चेच्छन्ति । बहवः सखायो यस्य तेन बहुस- लघुन्यास०
ख्या । एवं बहुसख्ये । बहुसख्युरागतं खं वा । बहुसख्यौ निधेहि ॥ २७ ॥ स्त्रिया डितां वा दैदासदासदाम् । १ । ४ । २८ ॥ त्रियाः स्त्रीलिङ्गादिदुद- Mas |न्ताच्छन्दात्परेषां+ तत्संवन्धिनामन्यसवन्धिना वा स्यादेर्डितां अॅडसिङसूडीनां स्थाने यथासंख्यं दैदास दाम दाम् इत्येते आदेशा वा भवन्ति । दकारो 'डित्यदिति' ASI(१।४।२३ ॥ इति विशेषणार्थः । वुध्यै । बुद्धये । बुध्याः । बुद्धेः आगतं खं वा । बुध्धाम् । युद्धौ । धेन्वै । धेनवे । धेन्वाः, धेनोः २ । धेन्वाम् । धेनौ ।
एवं मुष्टचै । मुष्टये । इष्वै । इपवे । शुच्य । शुचये । पदै । पटवे । पत्यै । पत्ये । जीवपत्यै । जीवपतये स्त्रियै । कन्या पतिर्यस्य यस्या वा कन्यापत्यै । कन्यापतये
एवं मियबुध्यै । मियबुद्धये । प्रियधेन्वै । प्रियधेनवे । प्रियाशन्यै । मियाशनये । अतिशकटचै । अतिशकटये । स्त्रियै पुरुषाय वा । एषु समासार्थस्य पुरुषत्वेऽपि पत्यादिशब्दानां स्त्रीत्वमस्ति ॥ *अन्ये तु पुरुषस्य समासार्थत्वे सति नेच्छन्ति । तन्मते मियबुद्धये, मियधेनवे पुरुषायेत्येव भवति ॥ *अन्यस्तु पुरुषस्यैव समासार्थत्वे
सति इच्छति न स्त्रियाः। तन्मते अतिशकटय, मियधेन्वै पुरुपाय इत्यत्रैव भवति, न त्वतिशकटये, प्रियधेनवे स्त्रियै इत्यत्र । खिया इति किम्। *मुनये, साधवे। इदुत IAS इत्येव । गवे । नावे ॥ २८ ॥ *स्त्रीदतः । १ । ४ । २९॥ नित्यस्त्रीलिङ्गादीकारान्तादूकारान्ताच शब्दात्परेपां तत्सवन्धिनामन्यसंबन्धिनां वा स्यादर्डितां स्थाने | यथासंख्यं दै दाम् दास् दाम् इत्येते आदेशा भवन्ति । नये । नद्याः । नद्याः । नद्याम् । लक्ष्म्यै । लक्ष्म्याः । लक्ष्म्याः । लक्ष्म्याम् । कुरोरपत्यं स्त्री 'दुनादि'(६।१।११८) इत्यादिना ज्यः, तस्य 'कुरोर्वा' (६ । १ । १२२ ) इति लुपि, 'उतोऽप्राणिनश्च'--(२।४।७३ ) इत्यादिनोडि, कुरूः। कुवै । कुर्वाः।
कुर्वाः । कुर्वाम् । वध्वै । वध्वाः । वध्वाः। वध्वाम् । एवं ब्रह्मवन्ध्यै । ब्रह्मवन्धवाः । ब्रह्मवन्ध्वाम् । वर्षावै । वर्षाभवाः । अतिलक्ष्म्यै, अतितन्त्र्य, अतिवध्यै स्त्रिय REL पुरुषाय वा । कुमारीमिच्छतीति क्यनन्तात् कुमारीवाचरतीति किवन्तादा कर्तरि किप् , कुमारी तस्मै कुमायें ब्राह्मणाय ब्राह्मण्य वा । खरकुटीच खरकुटी तस्मै ख
रकुटथै ब्राह्मणाय ब्राह्मण्यै वा । खिया इत्यनुवर्तमाने पुनः स्त्रीग्रहणं नित्यखीविषयार्थम् । तेनेह न भवति । ग्रामण्ये खलप्वे स्त्रियै। ईदूत इति किम् । मात्रे ।
HEREREkdeteleletekeleteketNEEkkEDEOKHEIODSEEEEEXERCIEND
IaS| न तु पूर्वम् । यतस्तदाधक रिढों ततोऽपि केवलसखीति ओत्यम् । ततस्तदादेशेति न्यायात् स्यादित्वे सति एत्व प्राप्त निपिञ्चम् ॥-स्त्रिया ङितां- ॥ पत्युर्न इति निर्देशात् सखिपती नानुव
का तते । सिया इति विशेषणस्य विशेष्यसापेक्षत्वात् सखिपतिभ्या परेपा डिता सिनिरोोतीय उरित्वेषमादिभिाशेपावधिभिरापातसात् दिकरणस तु प्रयोजनवत्त्वात् सामान्यमिदुदन्तमाधेित गम्यते इत्याह 12--इदुदन्ताच्छब्दादिति ॥-कन्यापत्ये इत्यादी नपुसके तु परत्वानागमे कन्यापतिन कुलस्य 'चान्यत '-इति कन्यापत्या कन्यापते ॥ अन्ये त्विति । चन्देन्दुगोभिप्रभृतय ॥-अन्यस्त्विति ।
क्षीरस्वामी ॥-मुनय इति । अत्र पुस्तोत्वेऽपि पुस्त्वमैच विवक्षितम् ॥-स्त्रीदूतः ॥-त्रिय इति । प्रामण्यादिशब्दो हि क्रियाशब्दत्वात् चिलिकत्वात् नित्यतीविषयो न भवतीति चियामपि धर्त