________________
1-18 मदितम् । माक् चाक इसेव । तुभ्यकम् । मत्यकम् ॥ १४ ॥ तव मम डसा ।२।१।१५॥ युष्मदस्मदोः स्वसंवन्धिनाऽन्यसंवन्धिना वा उस्मत्ययेन सह 20 गथासंख्यं तब मम इत्येतावादेशी भवतः प्राक् चाकः । तव । मम । प्रियस्त्वं पियौ युवां मिया यूयं वा यस्य तस्य प्रियतव । प्रियमम । अतिक्रान्तस्त्वां युवा
युप्मान् वा तस्य अतितन । अतिमम | उसेति किम् । तव प्रियस्त्वत्मियः । मत्मियः । प्राक् चाक इत्येव । तवक । ममक ॥ १५ ॥ अमौ मः।२।१॥१६॥ युष्मदस्मद्भ्यां परयोस्तत्मबन्धिनोरन्यसंवन्धिनोर्वा अम् औ इत्येतयोर्म इसयमादेशो भवति । अकार उचारणार्थः । त्वाम् । माम् । अतित्वाम् । अतिमाम् । युवाम् ।
आगाम् । अतियुवाम् । असावाम् तिष्ठतः पश्य वा ॥ १६ ॥ शसो नः ।२।१।१७॥ युष्मदस्मद्भ्यां परस्य तत्संवन्धिनोऽन्यसंवन्धिनो वा शसः स्थाने न इत्ययमादेशो भवति । अकार उच्चारणार्थः । युष्मान् । अस्मान् । प्रिययुष्मान् । प्रियास्मान् । प्रियस्त्वं येषां तान् प्रियवान् । पियमान् । प्रियौ युवां येषां तान् | प्रिययुवान् । प्रियावान् ॥ १७ ॥ अभ्यम् भ्यसः ।२।१।१८ ॥ युष्मदस्मद्भ्यां परस्य स्वसंवन्धिनोऽन्यसंवन्धिनो वा भ्पसश्चतुर्थीबहुवचनस्य स्थानेऽभ्यमादेशो भवति । युप्मभ्यम् । अस्मभ्यम् दीयते । प्रिययुष्मभ्यम् । मियास्मभ्यम् । वामतिक्रान्तेभ्यः, अतित्वभ्यम् । अतिमभ्यम् । युवामतिक्रान्तेभ्यः, अतियुवभ्यम् । अत्यावभ्यम् । अकारादिकरणमात्ववाधनार्थम् ॥ १८॥ डसेश्चाद् ।२।१।१९ ॥ युष्मदस्मद्भ्यां परस्य स्वसंवन्धिनोऽन्यसंवन्धिनो वा उसेश्चकारात् तत्सहचरितस्य भ्पसः स्थानेऽद् इययमादेशो भवति । त्वद् । मद् । त्वां युवां युष्मान्वाऽतिक्रान्तात् अतित्वद् । अतिमद् । अतियुवद् । असावद् । अतियुष्मद् । अयस्मद् । भ्यम् , युष्मद् । अस्मद् । त्वा युवां युष्मान्वाऽतिक्रान्तेभ्यः, अतित्वद् । अतिमद् । अतियुवद् । अत्यावद् । अतियुष्मद् । असस्मद् । पञ्चमीभ्यसो ग्रहणाचतुर्थीभ्यसो न भवति । युष्पभ्यम् । अस्मभ्यम् ॥ १९ ॥ आम आकम् । २।१॥ २०॥ युष्मदस्मदित्येताभ्यां परस्य तत्संबन्धिनोऽन्यसंवन्धिनो वाऽऽमः स्थाने आकमित्यासायकाशान् बाधित्वा यूय ययमित्या सावकाशौ यूयययमादेशी परत्यादुभयप्राप्ती सत्या तावेव भवत । यूयकमित्यादौ कुत्सिताउथें 'युप्मदस्मदोऽसोभादि-इत्यक् । एवमुत्तरत्रापि ॥-तवमम -॥ कथ तपता ममता तयायित ममायितम् । सत्यम् । स्यायन्तप्रतिरूपकाण्यगयान्येतानीति शब्दान्तरत्यारिसन्नम् ॥-अमौ-॥ और जीश्च आवो 'स्यादावसख्यये, इत्यकशेप. । ततोऽम् च आवी घ अमो तस्स अमी । लुसपष्ट कियचनान्त पदम् । एकशेषाभावे तु अमा साहचर्यात् द्वितीयासत्कस्यैव ग्रहण स्यात् । ननु अम्ग्रहण किमर्थ यावता त्वामिति निष्पाचम् । नय युष्मदोऽमि निमिते त्यादेशे पोपे लुग' इति दस्य लुकि समानादमोऽत ' इत्यमोऽस्य लुकि 'युष्मदस्मदो ' इत्यन्तस्यात्वे च सिद्धम् । नैवम् । अन्तरोऽन्तस्यात्वे कार्य बहिरसोऽमोऽकारस्य लुगसिद्ध इति। - शसोन' । ननु युप्मानित्यादी इय प्राप्नोति । शेषे-' इत्यन्तलोपोऽनेन नकारश्च तत्र कृताकृतप्रसमित्वेन नकारस्य नित्यत्वाल्लोपस्य च कृते नकारे शेषत्वाभावादप्रसमित्वेनानित्यत्वात्पूर्व नकार
एर भवतीति । योग किमनेन 'शसोता-' इत्यनेनैव सिद्धत्वात् । नैवम् । अलिने युष्मदस्मदी इति पुस्त्वाभावाचकारो न सिध्यतीति वचनम् । बहुवीधादावभ्युपगमे वा लिङ्गस्य सीनपुसका TO प्रिययुष्मान् ग्रामणी , प्रिययुष्मान् कुलानीत्यादि ।-अभ्यं-॥ कार्यिण प्रथम निर्देश प्राप्ते कार्यस्य प्रथममुपादान प्रत्यासत्तिसूचनार्थम् । पाठापेक्षया च चतुर्येव प्रत्यासनेति तस्या एवादेश ।
यहा । इसेवात् ' इत्या चकारो भ्यसोऽनुकर्षणार्थ । स च इसिसाहचर्यात्पश्चमीसबन्ध्येव गृह्यते इति पारिशेप्यादिह' चतुर्थीभ्यसो ग्रहणमित्याह-चतुर्थीबहुवचनस्येति ॥-डसे-॥ चकारेण भ्यसोऽनुकपणेऽपि भ्यसो उसेशेकवचनान्तनिर्देशन द्विवचनान्तनिर्दिष्टाभ्यां युष्मदस्मद्भ्या सह वैषम्पायथासख्याऽभाव इति ॥-आम-॥ आम. कमिति कृते 'युष्मदस्मदो' इत्यारये कृते युप्माकमि