________________
रद्धान विधीन वाधते' इति न्यायज्ञापनार्थम् । तेन यद् तद् इसादावन्तरङ्गमपि त्यदायत्वादि न भवति ॥ एके तु निमित्तनिरपेक्षमेकत्वविशिष्टेऽर्थे वर्तमानयोस्त्वमा
देशाविच्छन्ति । तन्मते, अधित्वत् । अधिमत् ।। मन्तस्येसेव । त्वकं पिताऽस्य त्वपितृकः । अत्राक्सहितस्य माभूत् । प्रत्ययग्रहणेनैव सिद्ध स्यादावित्युत्तरार्थमनु१ वर्तते ॥ ११॥ त्वमहं सिना पाक् चाकः ।२।१।१२॥ युप्मदस्मदोः स्वसंवन्धिनाऽन्यसंवन्धिना या सिना सह यथासंख्यं त्वम् अहम् इत्येतावादेशी
भवतः, तौ चाक्प्रत्ययप्रसङ्गेऽकः प्रागेव भवतः । बम् । अहम् । अतिक्रान्तस्त्वाम् अतित्वम् । असहम् । अतिक्रान्तो युवाम् अतित्वम् । असहम् । अतिक्रान्तो युष्मान् अतित्वम् । असहम् । प्रियस्त्वं पियौ युवां मिया यूयं वा यस्य स प्रियत्वम् । प्रियाम् । एषु परत्वावमौ युवावी च बाधित्वा त्वमहमावेव भवतः । सिनेति किम् । युष्माभिः। अस्माभिः। सिलुपि च 'लुप्यम्बल्लेनत्' (७।। ११२) इति निषेधान्न भवति । त्वं पुत्रोऽस्य त्वत्पुत्रः। मत्पुत्रः । एवमुत्तरेष्वपि । प्राक् चाक इति किम् । लकमहकमिसत्राकः श्रुतिर्यथा स्यात्। अन्यथा पूर्वमकि सति 'तन्मध्यपतितस्तद्हणेन गृह्यते इति न्यायात् साकोरप्यादेशः स्यात्। केचित्तु त्वां मां चाचष्टे इति णौ त्वमादेशे वृद्धौ किपि मन्तयोरेच त्वाहादेशविधानात्सौ त्वाम् माम् इति, धातोरेव वृद्धिरिति मते त्वं मम् इत्येव च भवतीति मन्यन्ते ।तेहि प्रकृतिमात्रस्यादेशान् डेजस्सीनाममादेशं उसस्त्वकारं चेच्छन्ति ॥१२॥ यूयं वयं जसा।२।१।१३ ॥युप्मदस्मदोः स्वसंवन्धिनाऽन्यसंवन्धिना वा जसा सह यथासंख्यं यूयं वयमिसेताचादेशौ भवतः, माक् चाकः।
यूयम् । वयम् । परमयूयम् । परमवयम् । प्रियस्त्वं पियौ युवां मिया यूयं च येपां ते प्रिययूयम् । प्रियवयम् । अतिक्रान्तास्त्वां युवा युप्मान्या अतियूयम् । अतिवयम् । 2. जसेति किम् । यूयं पुत्रा अस्य युष्मत्पुत्रः । अस्मत्पुत्रः । माक् चाक इत्येव । यूयकम् । वयकम् ॥ १३ ॥ तुभ्यं मह्यं ड्या ।२।१।१४॥ युप्मदस्मदोः
स्वसंवन्धिनान्यसंवन्धिना वा उपत्ययेन सह यथासंख्यं तुभ्यम् मह्यम् इत्येतावादेशौ भवतः, माक् चाकः । तुभ्यम् । मह्यम् । परमतुभ्यम् । परममह्यम् । प्रियस्त्वं पियौ । १. युवां प्रिया यूयं वा यस्य तस्मै प्रियतुभ्यम् । प्रियमाम् । अतिक्रान्तस्त्वां युवां युष्मान् वा तस्मै अतितुभ्यम् । अतिमह्यम् । अन्येति किम् । तुभ्यं हितं त्वद्धितम् ।
प्रत्ययस्य च स्थाने भवत इति बहाश्रितावित्यन्तरङ्गत्वात् स्वमौ प्रामुत इति स्यादिद्वारेणैव सिध्यतीति । तवममादेशे तु कर्त्तव्ये एकस्थानित्वेनान्तरङ्गत्यात् परत्वाच इसो लुबेवेति ॥-एके त्विति । चन्द्रादय ॥ त्वमई-1-सिनेति किमिति । ननु साविति कृते ' दीर्घड याय्-' इति से कि च सर्वे प्रयोगा निप्पद्यन्ते इति । न । युष्मदस्सदोरित्यान्य स्यात् । आदेशविधानसामर्थ्यान भविष्यतीति चेत् । सत्यम् । तदा आत्वाभावेऽस्यापि से शेषत्व स्यात्तथा च 'मोर्वा' इति वा लोप स्यात् पक्षे च चरितार्थता सूत्रस्य स्यादिति ॥-वकम् अहकमिति । 'युप्मदस्मदोऽसोभादि-16 इति अक॥-पूर्वमकीति । निरपेक्षवेनान्तरदत्वात् ॥-केचित्त्विति । पाणिनीयादयः।-त्वमादेशे वृद्धाविति । वादयतीति वाक्ये कृते किम् ॥-त्वमहादेशविधानादिति । त्वमहादेशी न | भवत इति शेष । धातोरेव वृद्धिरिति मते तु त्वद यतीति वाक्यम् । ननु तन्मते त्वम् , अहं, यूय, वयामत्यादयः कथ सिध्यन्तीत्याह-ते हीति ॥-प्रकृतिमात्रत्येति । विभक्तिरहितस्येत्यर्थ ॥आदेशानिति । तुभ्यमदी डयि, यूयवयौ जसि, त्याही साविति तुभ्यादीन् आदेशान् डेजस्सीना डेप्रथमयोमित्यमादेश इसस्तु युष्मदस्मच्या टसोऽश् इत्यकार चेडन्तीत्यर्थ । स्वमते न त्वमहामित्येव भवति ॥-यूयं वयं-॥ प्रियसव प्रियी युवामिति वाक्यम् । एकावविश्वयोर्युप्मदरमदोवर्तमानस्यात् 'त्वमौ प्रत्ययोत्तरपदे च-' इति ' मन्तस्य युवायौ-' इति च त्वमाधादेश नऽन्यत्र