________________
श्रीहेमा०
ननञ् वाव त्याव न्वाव बावत् सावत् न्यावर खै तुबै न्वै नुवै रैवै श्रौपद् वौषट् वपद् वट वाट् वेद पाट प्याट् फट् हुंफट् छवट् अध आत् स्वधा स्वाहा अलम् चन हि | लघुन्या अश ओम् अथो नो नोहि भोस् भगोस् अघोस् अंघो हहो हो अहो आहो उताहो हा ही हे है हये अयि अये अररे अगरे अरे अवे ननु शुकम् सुकम नुकम् हिकम् नहिकम् ऊम् हुम् कुम् उञ् मुञ् कम् हम् किम् हिम् अद् कद् यद् तद् इद् चिद् किद् स्विद् उत बत इव तु नु यच्च कञ्चन किमुत किल किंकिल किंस्वित् उदस्वित् आहोस्वित् अहह नहवै नव नवा अन्यत् अन्यत्र शव् शपू अथकिम् विषु पट् पशु खलु यदिनाम यदुत प्रत्युत यदा जातु यदि यथाकथाच यथा तथा पुद् अथ पुरा यावत् तावत् दिष्टया मर्या आम नाम म इतिह सह अमा समम् सत्रा साकम् सार्धम् ईम् सीम् कीम् आम् आस् इति अव अड अट बाह्या अनुपक् खोस् अ आ इ ई उ ऊ ल ल ए ऐ ओ औ म परा अप सम् अनु अब निस् दुस् । एतौ रान्तावपि । आङ् नि वि प्रति परि उप अधि अपि सु उद् अति अभि इति
निषेधे । याव सबोधने । स्वाय, न्याय, वावत् , स्वायत् , न्यायत् एते सर्वेऽपि अनुमानप्रतिज्ञापसमाप्तिपु । त्वै, तुबै, न्च, जुबै चत्वारोऽप्येते वितकें पादपूरणे च । रै दाने । वै स्फुटार्थे । श्रीपद, चौपद् , यपट् देवहविदर्दानादौ । वट , बार्, चेट अयोऽपि वियोगवावयपादपूरणयो । पाट , प्याट् द्वावप्येती सबोधने । फट् , हुफट् , छवट योऽप्येते भर्सनसबोधने । अध अधोऽथें। आत् कोपपीउगो । स्वधा पितृबली । स्वाहा हविर्दाने । अलमिति स्वरादौ निरूपितम् । चन अप्यर्थे पदे पूरणे च । हि हेताववधारणे च । अथ मझलानन्तरारम्भप्रश्नकान्येषु । ओमिति स्वरादी पठितम् । अथो अन्यादेशादौ । नो निषेधे । नोहि निषेधे । भोस् , भगोस् , अघोस् , अयो, हहो, हो, अहो, आहो, उताहो नवाप्येते सयुद्धौ । हा विपादे । ही विस्मये । हे, है, हये, आथि, अये, अररे, अश, रे, अरे अवे गुतेऽनुशयसबोधनयो । ननु विरोधोक्ती अनव्ययादौ वा । शुकम् , सुकम् , नुकम् , हिकम् , नहिकम् पञ्चैते प्रत्याख्याने । ऊम् प्रक्षे । हुम् भर्सने । एग प्रो। उ आस्ति सत्वे रुपोक्तौ च । सुग् पूर्ववत् । कमिति स्वरादी ज्ञातव्यम् । हम् रोपानुकम्पादी । किम् प्रो चित च । हिम् सश्रमभर्त्सनयो । अद् विस्मये । कद् कु-12 त्सायाम् । यद् , तद् हेत्यर्थयाश्योपन्यासयो । इद् अपूर्वेऽर्थे ईपदर्थे च । चिद् प्रभावधारणयो । किद् भर्त्सनपादपूरणयो । स्विद् विमर्शप्रश्नयो । उत विकल्पे । बत खेदानुकम्पासतोपविस्मयामन्नणेषु । इव उपमायाम् । तु विशेषणपादपूरणयो । नु वितकें पादपूरणे च । यच वाक्यान्तरोपक्रमे । कयन कञ्चिदर्थे । किमुत विकल्पे । किश सप्रश्नवार्तयो । किकिल किलार्थे । किस्वित् , उदस्यिद् , आहोस्वित् एते प्रश्नवितर्कविकल्पेषु । अहह अद्भुतखेदयो । नहवै नव द्वावपि प्रत्याख्याने । नया विभाषायाम् । अन्यत् अन्यार्थ । अन्यच अन्याधिकरणकाले । शव् ,
शप् द्वावपि प्रतिग्रहे । अथकिम् अङ्गीकारे । विषु नानात्वे । पट् पशु श्यर्थे । खलु निषेधवाक्यालझारजिज्ञासानुनयेषु । यदिनाम पक्षान्तरे । यदुत पराशयप्रकाशानादौ । प्रत्युत उक्तवैपरीत्ये । ३. यदा देशायधिकरणे । जातु अवधारणपादपूरणयो । यदि पक्षान्तरे । यथाकथाच अनादरेणेत्यर्थे । यथा योग्यतायीप्सार्थानतिवृत्तिसादृश्येषु । तथा साम्ये । पुदिति कुत्सायाम् । य हिसाप्राति-18
लोन्ययो । पुरा असत्यभूते काले पूर्व पठितस्तु स्वरादिवत्सत्यभूते काले इति थियेक । यावत् मर्यादावधारणपरिमाणेषु । तावत् अर्थ प्राग्वत् । दिष्टया प्रीतिसेवनयो सभाजनप्रातिलोम्ययोर्वा । 16 मर्या सीमवन्धे । आम पीछायाम् । नाम प्राकाश्यसभाव्यकोधोपगमकुत्सनेषु । स्म अतीते पादपूरणे च । इतिह पुरावतौ । सह तुल्ययोगविद्यमानयो । अमा सहार्थे समीपे च । समम् सम-16
। ततोऽर्थे । सन्मा, साकम् , सार्धम् अयोऽपि सहाथै । ईम् , कीम् , सीम् निर्देशनिवेदनवाक्यपादपूरणेषु । आम् प्रतिवचनावधारणयो । आस् स्मृतिखेदयो कोपे च । इति एवमर्थे, आद्यर्थे, 2. हेत्यर्ष, प्रकाराय, शब्दप्रादुर्भावे, अन्धसमाप्तौ पदार्थविपर्यासादौ च । अच, अढ, अट अयोऽपि भत्र्सने । बाधा निष्पत्तौ । अनुपक् अनुमाने । खोस् कुत्सायाम् । अ, आ, इ. ई, उ, ऊ,