SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ श्रीमश०केवलः । एवेत्यवधारणे निपातश्च ॥ ५०५ ॥ शीडापो इस्वश्च वा ॥ ५०६ ॥ आभ्यां यः प्रत्ययो इस्वश्च वा भवति । शी स्वप्ने । शिव ००वि० ॥४६॥ क्षेमम् सुख मोक्षपदं च । शिया हरीतकी । शेवं धनम् । शेवः अजगरः सुखकच । शेवा पचला निद्राविशेषः मेहश्च । आगं व्याप्तौ । अप्पा देवायुधम् । आपा | ६ वायुः ॥ ५०६ ॥ उर्ध च ॥ ५०७ ॥ उर्दि मानक्रीडयोश्चेत्यस्मादः मत्ययो धकारश्चान्तादेशो भवति । ऊर्ध्वः उदर्पा । ऊर्ध्वमुपरि । ऊर्च परस्तात् ॥ ५०७ ॥ गन्धेरान्तः॥५०८॥ गन्धिः अर्दने इत्यस्मादः प्रत्ययोऽर् चान्तो भवति । गन्धर्वः गायकः देवविशेपश्च ॥ ५०८ ॥ लपेर्लिपच वा ॥५२९॥ लपी कान्तौ इत्यस्मादः प्रत्ययोऽस्य च लिष् इत्यादेशो वा भवति । लिप्व लम्पट' कान्तः दयितश्च। लपः अपत्यम् ऋषिस्थानं च ।। ५०९॥ सलेणिवा ॥५१० ॥ सल गतावित्यस्मादः प्रत्ययः स च णिवा भनति । साल्वाः सल्वाश्च जनपदः क्षत्रियाश्च ॥५१०|| निधुपीयूपिश्रुपूपिकिणिविशिविल्यविपृभ्यः कित्॥५१॥एभ्यः किद्वः प्रत्ययो भवति । धूपू संघर्षे, निपूर्वः । निघुनः अनुकूलः सुवर्णनिकपोपल: पायुः क्षुरश्च । इपत् इच्छायाम् । इष्वः अभिलपितः आचार्यश्च । इप्पा अपत्यसंततिः । ऋपैत् गतौ । ऋष्यः रिपुः हिंस्रश्च। रिपेय॑जनादेः केचिदिच्छन्ति। रिपः। खंगतौ । सुवः हवनगाण्डम् । अपूदाहे।पृष्वा निवृत्तिः जललवश्च। किणः सौत्रः। किण्वं सुरापीजम् । विशत् प्रवेशने । विश्वं जगत् सर्वादि च । विलत् भेदने । बिल्व मालूरः। अव रक्षणादौ । अवेत्यव्ययम् । पृश् पालनपूरणयोः। पूर्वः दिक्कालनिमित्तः ॥ ५११ ॥ नमो भुवो डित् ॥ ५१२ ।। नपूर्वाद्भवतेडिद' प्रत्ययो भवति । अभ्वम् अद्भुतम् ।। ५१२॥ लिहेजिह च ॥ ५१३ ॥ लिहीक् आस्वादने इत्यस्मात् वः प्रत्ययोऽस्य च जिह इत्यादेशो भवति । जिला रसना ॥ ५१३ ॥ प्रहाहायहास्वच्छेवाग्रीवामीवाव्वादयः ॥५१४॥ महादयः शब्दा वमत्ययान्ता निपात्यन्ते । प्रपूर्वस्य प्रयते देलोपो यततेर्वा हादेशश्च । प्रदः प्रणतः । आयतेराह च । आदा कण्ठः । यमेर्यसेवा हश्च । यह्वा बुद्धिः । अस्यतेरलोपश्च । स्वः आत्मा || आत्मीयं ज्ञातिः धनं च । छयते िछदेर्वा छेभावश्च । छेवा उच्छित्तिः। ग्रन्थतेगिरते गीभावश्च । ग्रीवा । अमेरीचान्तो दीर्घश्य वा । अमीवा बुभुक्षा । आमीवा व्याधिः। मिनोवेदीर्घश्च । मीवा मनः उदकं च । वदेतनयमपि तन्त्रणावृत्त्या वा निर्दिष्टम् । अपतेर्वलोपाभावश्च । अब्बा माता । आदिशब्दात पादयो भवन्ति ॥ ५१४ ॥ वडिवटिपेलचणिपणिपल्लिबल्लेरवः ।। ५१५ ॥ एभ्योऽयः प्रखयो भवति । वड आग्रहणे सौत्रः । वडवा अश्वा । वट वेष्टने । बटवा सैव । पेल गतौ । पेलव निःसारम् । चण हिंसादानयोश्च । चणचः अवरधान्यविशेषः । पणि व्यवहारस्तुसोः। पणः वायजातिः । पल्ल गतौ । पल्लवः फिसलयम् । वल्लि संवरणे । बल्लयः गोपः ॥ ५१५॥ माणिवसेणित् ॥ ५१५ ॥ आभ्यां णिदवः प्रत्ययो भवति। मण शब्दे । माणवः शिष्यः। वसं निवासे । वासव शकः ॥ ५१६ ॥ मलेवा ।।५१७।। मलि धारणे इत्यस्मादवः प्रत्ययः स च णिद्वा भवति । मालवा: जनपदः । मलवः दानवः ॥ ५१७ ॥ कितिकुडिकुरिमुरिस्थाभ्यः कित् ॥ ५१८ ॥ एभ्यः ॥४६॥ किदवः प्रत्ययो भवति । किन निवासे । कितवः द्यूतकारः । कुडत बाल्ये च । कुडवः मानम् । लये, कुलवः स एव नालीद्वयं च । कुरत् शब्दे । कुरवः पुष्पवृक्ष
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy