________________
दितीयो०
भीमदशा
१२६॥
Bal
न शतपणः ॥ यतं दीव्यति, अक्षान् दीव्यति, अत्र क्रिया तत्साधनं च व्याप्यं न तु पणः ॥१८॥करणं च ॥२॥२॥१९॥ दीव्यतेः करणं कर्मसंज्ञं चकारात करणसं च भवति । कर्मकरणसंक्षे युगपद्धजतीत्यर्थः । अक्षान् दीव्यति । अक्षाणां देवनम् । अक्षा दीव्यन्ते । अक्षा देवितव्याः। अक्षाः सदेवाः । अक्षदवः । अक्षा गृताश्चरेण । एषु कर्मले द्वितीयापचात्मनेपदतव्यखलण्क्तमत्ययास्तनिर्मिचाः सिद्धाः । अक्षदीव्यति । अक्षदेवनम् । अझैभव्यते । अक्षेर्देवितव्यम् । अक्षैः मुदेवं
अक्षत चमेण । अक्षा देवनाः । एष करणत्वे तृतीयानटो, भावे आत्मनेपदादयश्च सिद्धाः । आत्मनेपदादिभिश्चोक्तयोः कर्मकरणयाः द्वितीयापपीत्तीया यथायोग न भवन्ति । करणं वेत्येव सिद्धे चकारः संज्ञादयसमावेशार्थः । तेनादेवयते मैत्रश्चैत्रेणेसत्र करणत्वात्तृतीया भवति । कर्मत्वाच गत्यादिमत्रण निखाकर्मकलक्षणमणिकर्तः कर्मत्वम, देवयते श्वाणिगि प्राणीत्यादिना अकर्मकलक्षणं परस्मैपदं न भवति ॥ अथाक्षान् दीव्यतीत्यत्र ससपि संज्ञाद्वयसमावेशे परत्वान करणत्वनिमितया तृतीययैव भवितव्यम् । नैवम् । स्पर्धे हि परः समानविपययोश्च सघन च द्वितीयातृतीययोः प्रतिनियतकर्मकरणशक्त्यभिधायिन्योः समानविषयत्वमस्तीति द्वितीयाऽपि भवसेव । प्रतिकार्य संज्ञा भियन्ते इति वा दर्शनेऽनवकाशत्वात् संज्ञाद्वयस्य विभक्त्योः पर्यायेण प्रवृत्तिरविरुद्धा । दिव इसेव । दात्रेण लुनाति । करणमिति किमाहे टीव्यति ॥ १९ ॥ अधेः शीलस्थास आधारः॥२॥२॥२०॥ अधेः संवद्धानां शीङ् स्था आस इत्येतेषां य आधारस्तकारतं कमसंझं भवति । ग्राममधिशेते । ग्रामस्याधिशयनम् । ग्रामोऽधिशय्यते । ग्रामोऽधियितः । ग्राममधितिष्ठति । ग्राममध्यास्ते । अधेरिति किम् । शयने शेते । गृहे तिष्ठति । कटे आस्ते ।।
आभार इति किम् । ग्रामोऽधिशयितो मैत्रेण । पौरुपेणाधितिष्ठति । कतकरणे न भवतः। अकर्मका अपि हि धातवः सोपसर्गाः सकर्मका भवन्तीति सिदं सकर्मक| त्वम् । आधारवाधनार्थ तु वचनम् ॥ २० ॥ उपान्वध्यावसः।२।२।२१॥ उप अनु अघि आभिविशिष्टस्य यसतर्य आधारः स कमसंज्ञा भवति । ग्राममुपयराति । ग्राममुपोपितः । ग्रामस्योपक्सनम् । ग्राम उपोप्यते । पर्वतमनुवसति । पुरमधिवसति । आवसथमावसति । अन्वादिसाहचर्यादुपस्य स्थानार्थकस्यैव ग्रहणं
या विपक्षण ॥ स्वरूपोऽपि धनसयुकान् राजन्यानऽयमानयेत् ॥ 1 ॥-अत्र क्रियेत्यादि । छिया तरूपा तत्साधन च अक्षा इत्यर्थ ॥-शतस्य सुदेवमिति । अत्र सु इति निपातान्तर नोपसर्ग । अत एव मुरिक्षत दु स्थित इत्यादी ‘स्थासेनि '-इत्यनेन पत्व न भवति ॥-फर-। चकारस्थान्यत् समुचेतन्य नास्तीति करणमेव प्रतीयते । करणस्य कर्मलज्ञायाममासाना विधीयगानाया नियादयो धर्मा न पित्या असभवात् ॥-युगपद्धजतीति । फल भवतु मा वा सज्ञाहव तु सर्वप्रयोगेषु चेदितव्यम् । न च सज्ञाद्वय युगपजिरवकाशप्रिति वाच्यम् । अक्ष देवयते ३१ चरितार्थत्वात् । अत अक्षान् देवयते इत्यपि प्रयोगो भवति ।-करणं वेत्येवेति । न च विष्टपेऽपि युगपत् सज्ञाय भविष्यतीति वाच्य विकल्पस्य पाक्षिकप्रवृत्तिनिवृत्तिपालस्यात् ॥-प्रतिकार्यमिति । एकस्यापि कर्मण करणस्य का कार्य २ प्रति सज्ञाऽभिधायकानि सूत्राणि भियन्त इत्यर्थ ॥-इति वा दर्शन इति । शाकटादीना पाणिनेश्च तेपा परमुभवप्राता इति सूनाभाव । विष्णुपातिक एवं सूत्रसम्झाय ।-उपान्वध्या-॥ उपादिभित कृत्या ततस्ते पूर्वे यस्मात् स चासौ वस्चेति बहुबीहिंगो विशेषणसमारा । मयूरव्य मादित्वात्पूर्वस्त लोपश्च । एभ्य. परो वसिति वा समास । शब्दशक्तिमामाण्यात् अन्वादिपूर्वो बसतिः स्थानार्थमाचष्टे । तत्साहचर्यादुपपूर्वस्यापि स्थानार्थस्य परिग्रहो न तु भोजननिवृत्तिवचनस्येत्यत आह
॥२६॥
1.