________________
तिस्तत्र यथा स्यादित्येवमर्थः । तेनेह न भवति । दस्युमुदजीजसत् । चौरमनीनटत् । दस्युमुदचिक्रयत् । अत एव च क्रायः कर्मसंज्ञाप्रतिषेधपक्षे इस्वत्वाभावः। कर्मणि तु इस्वत्वमेव । हिंसायामिति किम् । चौरं बन्धनाज्जासयति मोचयतीत्यर्थः । नटं नाटयति नर्तयतीत्यर्थः । अभावककार्थं वचनम् ॥ १४ ॥निप्रेभ्यो नः।। २॥१५॥ निप्राभ्यां परस्य हिसायां वर्तमानस्य हन्तेाप्यं वा कर्म भवति । बहुवचनं समस्तव्यस्तविपर्यस्त संग्रहार्थम् । चौरस्य निमदन्ति । चौरं निहन्ति । चौरस्य चौरं वा निहन्ति । चौरस्य चौरं वा प्रहन्ति । चौरस्य चौरं वा पणिहन्ति । चौराणां निमहण्यते । चौरा निग्रहण्यन्ते राज्ञा । निप्रेभ्य इति किम् । चौरं हन्ति । चौरमाहन्ति । हिंसायामित्येव । रागादीन् निहन्ति ॥ १५॥ विनिमेयद्यूतपणं पणव्यवहोः।२।२।१६॥ विनिमयः क्रेयविक्रेयोऽर्थः । द्यूतपणो द्यूतजेयम् । पणतेय॑वपूर्वस्य च हरतेाप्यो विनिमेयद्यूतपणौ वा कर्मसंज्ञौ भवतः । शतस्य पणायति । शतं पणायति । सहस्रस्य सहस्रं वा पणायति । क्रयविक्रये द्यूतपणत्वे वा तद्विनियुक्ते इयर्थः । एवं दशानां व्यवहरति । दश व्यवहरति । पञ्चावां पञ्च वा व्यवहरति । विनिमेयद्यूतपणमिति किम् । साधून पणायति, स्तौतीत्यर्थः । शलाकां व्यवहरति, विगणयन् गोपायति इत्यर्थः । वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥ १६॥ उपसर्गाद्दिवः । २।२।१७ ॥ उपसर्गात्परस्य दिवो व्याप्यो विनि- १ मेयद्यूतपणौ वा कर्मसंज्ञौ भवतः । शतस्य प्रदीव्यति । शतं प्रदीव्यति । शतस्य प्रदीव्यते । शतं प्रदीव्यते । शतस्य मद्यूतम् । शतं प्रद्यूतम् । शतस्य प्रदेवितव्यम् । शतं ६ प्रदेवितव्यम् । शतस्य मुमदेवम् । शतं सुप्रदेवम् । विनिमेयद्यूतपणमित्येव । शलाका प्रतिदीव्यति, विगणयन्नपहरतीत्यर्थः । उपसर्गादिति किम् । शतस्य दीव्यनि ॥ १७ ॥न । २।२।२८ ॥ विनिमेयद्यूतपणौ दिवो व्याप्यौ कर्मसंज्ञौ न भवतः॥ उपसर्गपूर्वस्य विकल्पविधानादनुपसर्गस्यायं निषेधः ॥ शतस्य दीव्यति । सहस्रस्य दीव्यति ॥ निषिद्धे च कर्मणि षष्ठयेव भवति । शतस्य दीव्यते, शतस्य द्यूतम् , शतस्य देवितव्यम् , शतस्य मुदेवम् इत्यादौ भावे आत्मनेपदक्तकृसखलः सिद्धाः। शतस्य द्यूतो मैत्र इसत्र च कर्तरि क्तः॥ विनिमेयद्यूतपणमित्येव । जिनं दीव्यति स्तोतीत्यर्थः ॥ भूमि दीव्यति संधिना विजिगीषते इत्यर्थः । संधिपणोऽत्र
Soccerent
णत्वात् यौजादिकोऽपि । ननु यथा घटादेस्य पक्षे निपिश्यते । तथा दस्यमदजीजसदित्यादौ उपान्त्यस्य '-इत्यस्यापि कि न निषेध । सत्यम् । यस्मिन् प्राप्त एवेति न्यायात् 'घटादे.'-| इत्यस्यैव निषेधः । ननु हिसाया स्वारूपत्वात् 'रजार्थस्य '-इत्यनेनैव कर्मविकल्पो भविष्यति मिनेनेति । अथ जासनाटकायेत्याकारश्रवणार्थमिदं सूत्रं विधीयते । तदा पिप्ग्रहणमनर्थक स्यात्तस्मात्पूर्वेणव सिद्धमित्याह-अभावकर्तृकार्थमिति ।-निप्रेभ्यो-॥ निना सहित प्रो निम्न प्रेण सहितो नि. प्रनि निप्रश्च निश्रा प्रश्न प्रनिश्च । यदा तु प्रनिभ्या पूर्वमुपसर्गान्तर प्रयुज्यते तदा न भवति । बहुवचनेन ज्ञापितत्वात् । अन्यथा 'वाभ्यवाभ्याम् ' इतिवदृद्विवचनेनापि समस्तादिग्रहणमात्र भवेत् ॥-संग्रहार्थमिति । ययेतदर्थ सहि न प्रदेय यत्रापि व्यस्तविपर्यस्ती निरौ भविष्यतः 6 तत्रापि ने प्राद्वा परो हन्नस्तीति । उच्यते । तहिं अन्योपसर्गपूर्वस्य हन्तेर्वा कर्मसज्ञानिवृत्यर्थम् । तेन चौर विप्रहन्ति विनिहन्ति वेत्यादी पूर्वेण नित्य कर्मसज्ञा ॥-प्रहन्तीति । अन्न नामिति बहुवचनात् हन इत्यनेन मात्वाभाव । रागादीनिहन्तीत्यत्र रागादीनामचेतनतया प्राणव्यपरोपणलक्षणाया हिसाया अभावान्न भवतीत्यर्थ ॥-विनिमेय-॥-शतं पणायतीति । प्रकृतित्रहण ? स्वार्थिकप्रत्ययान्तानां ग्रहणमिति सूत्रे पणेत्युक्तेऽपि पणायतेरिह ग्रहः । आत्मनेपद तु प्रति अय न्यायोऽनित्य -1 इद च कुतो लभ्यते । 'कमणिड्' इत्यत्र णिदिति डकारोपादानात् ।गोपायतीत्यर्थ इति । अनेकार्थत्वाद्धातूनाम् ॥-न ॥-संधिना विजिगीपत इति । समथेन सह सधि कृत्वाऽन्येषां भूमि विजिगीपत इत्यर्थ ॥ तथा च नाति. 'समर्थन सम राज्ञा साध