________________
श्रीदेमश०
॥२४||
तिभावे कर्तरि-भावश्चेनुजाथस्य
मामयति रोगः । चौरस्य व्यथयात
कर्तशति किम् । चैत्रं रुजत्यत्यः
॥ त्वेन विवक्ष्यते न कारकान्तरं तेन मात्रा स्मृतम् मनसा स्मृतमित्यादौ कर्तृकरणयोः शेषविवक्षाभावात् पष्ठी न भवति । व्याप्यमित्येव । कथासु स्मरति । गुणैः स्मरति | ॥ ११॥ कगः प्रतियत्ने ।२।२।१२॥ पुनर्यत्नः प्रतियत्नः । सतो गुणाधानायापायपरिहाराय वा समीहा । तस्मिन् वर्तमानस्य करोतेयाप्यं वा कर्म भवति । एधोदकस्योपस्कुरुते । एधोदकमुपस्कुरुते । शतपत्रस्योपस्कुरुते शतपत्रमुपस्कुरुते । प्रतियत्न इति किम् । कटं करोति । व्याप्यमित्येव । एधोदकस्योपस्कुरुते बुध्या । करणस्य माभूत् ॥ १२॥ मजार्थस्याज्वरिसंतापर्भावे कर्तरि । २।२।१३ ॥ रुजा पीडा । तदर्थस्य धातोवरिसतापिवर्जितस्य व्याप्यं वा कर्मसंज्ञ भवति भावे कर्तरि-भावश्चगुजार्थस्य कर्ता भवति । चौरस्य रुजति चौर रुजति रोगः । अपथ्याशिनां रुज्यते रोगेण । अपथ्याशिनो रुज्यन्ते रोगेण । चौरस्य रुग्णम चोरो रुग्ण इत्यादि । चौरस्यामयति चौरमामयति रोगः । चौरस्य व्यथयति चौरं व्यथयति रोगः । चौरस्य पीडयति चौरं पीडयति रोगः । रुजायस्येति किम् । पति जीवन्तमानन्दः । ज्यरिसंतापिवर्जनं किम् । आयून ज्वरयति । अत्याशिनं संतापयति । कर्तरीति किम् । चैत्र रुजत्यत्यशने वातः। भाव इति किम् । मैत्रं रुजति श्लेप्मा । अत्र लेप्पा द्रव्यं न भावः । रोगो व्याधिरामयः शिरोऽतिरिसादयो भावरूपाः कार इति ॥ १३ ॥ जासनाटकाथपिषो हिंसायाम् ।२।२।१४॥ एपां हिसाया वर्तमानानां व्याप्य वा कम भवति । पिसजसवई ण् हिसायाम् जसण ताडने इति चुरादी गृह्यते । न जसूच मोक्षणे इति देवादिकस्तस्याहिसार्थत्वात्।। चौरस्योज्जासयति चौरमुज्जासयति । चौरस्योज्जास्यते चौर उज्जास्यते चैत्रेण तथा नटण् अवस्यन्दने इति अयमपि चुरादिन तु णट नृत्ताविति भ्वादिः । चौरस्योन्नाटयति ।चौरमुन्नाटयति । एवं क्राथिर्घटादिः । चौरस्योत्क्राययति चौरमु-कथयति । चौरस्य पिनाष्टि। चौर पिनष्टि । जासनाटकाथानामाकारोपान्त्यनिर्देशो: यत्राकारश्रुइति । शापारेषु नियुके रयायत्तीकोतरियर्थ ॥-कृगः प्र-॥ प्रतिशब्द पुनरर्थे अव्ययम् । अव्यय प्रयवादिभि ' स ॥-सतो गणाधानायेति । ननु यसद्धये सति पुनर्यत इत्युपयुध्यते । तत् यथमन प्रतियतः । चते । प्रथम तावदरियामलाभाय दतो भवति । रब्धामनो यो यतोऽधिकान् गुणानुत्पादयितुं परिपूर्ण गुणस्य वा तावस्थ्य रक्षितु स प्रतियत ॥-कर्ट | करोतीति । अभूत. सन् निवर्य. कटोऽत्र । यत्र तु वणिक्या रक क्ट क्रोति । तत्रापि विकार्य मेव वर्म न प्रतियत । पपरीय परोते प्रतिक्तविषयस्यात् 'गन्धन '-इत्यात्मनेपद चोप- 16 पूर्वस्थैव । अत एव मूलोदाहरणेप्यपि उपपूर्व एव दर्शित. ।-एधोदकस्येति । प्रधाश्च पदकानि च 'अप्राणिपश्चादे' इत्येकादम् । -रजारिया-॥ रजोत् भने इलयसामिदायडि रजा ||भायश्वेदिति । साध्यरूपस्य भावस्य कर्तृत्वानुपपत्तेः सामान्यशब्दोऽपि भावशब्द सिद्धरूपे भाये वर्तत इति तात्पर्यार्थ. । 'प्रति जीवन्तमानन्दो नर वर्षशतादपि ॥ क्ल्याणी बत गाय लौकिकी प्रतिभाति मे ॥ १ विहमपुराणे ।-चैत्रं रजत्यत्यशने वात इति । भन्न योत्यशनरूपा भावो न स का दस्तु वासरूप को सनव्य न भाव । अत्र सूत्रे व्यथिसम्योर्गत्यादिसूत्रेण अणिकत. कर्मत्वम् ॥-जासनाट-॥-नटण् अवस्यन्दने इति । अयस्पन्दनं हिसाझेद ॥ न तु णट नृत्ताविति । अवाप्यहिसार्थ यादिस्येव हेतु. ॥-आकारोपान्त्यनिर्देश इति । गनु जासनाटकाथेरयाकार. किमर्थः यतो जसनटकथेति धातवः पश्यन्ते तेषा निर्देषो तथैव निर्देष्टव्यम् । अथ प्रयन्तनिर्देश तहि जासिनाटिकाधीति भवितव्यमित्याह-यत्राकारश्रुतिस्तत्रेति ॥एवं क्राधिर्घटादिरिति । एवममना प्रकारेणाऽपरमपि निष्णीयते । कि तत् काथिर्घटादिगुहाते । न नु पर्दिहिसायामिति यौजादिक इति दैवावरणाना मतम् ॥ धातुपरायणकारस्तु उपलक्ष
TRA