________________
कारयिता कटं देवदत्तस्य देवदत्तेन वा॥८॥ दृश्यभिवदोरात्मने।२।२।९॥ दृशेरभिपूर्वस्य वदतेश्रात्मनेपदविषयेऽणिकर्ता णो कर्मसंसो वा भवति । पश्यन्ति भृत्या राजानम् । तान् राजैवानुकूलाचरणेन प्रयुङ्क्ते दर्शयते राजा भृत्यान् भृत्यैर्वा । अभिवदति गुरु शिष्यः, अभिवादयते गुरुः शिष्यं शिष्येण वा । अथवा अभिवदति गुरु शिष्यः । ते मैत्रः प्रयुङ्क्ते, अभिवादयते गुरु शिष्यं शिष्येण वा मैत्रः । एवं दर्शयमानो राजा भृत्यान् प्रत्यैर्वा । अभिवादयमानो गुरुः शिष्य शिष्येण वा । अथवा अभिवादयमानो गुरु शिष्यं शिष्येण वा मैत्रः । आत्मन इति किम् । पश्यति रूपतः कापणम् । दर्शयति रूपतक कार्षापणम् । अभिवदति गुरु शिष्यः । अभिवादयति गुरुं शिष्येण । दृशेोधार्थत्वेन नित्यं कमत्वे प्राप्ते अभिवदेस्तु नित्यमप्राप्ते विकल्पः । यदा तु अभिवादिन प्रणामार्थः किंतु शब्द क्रियस्तदा अभिवादयते गुरुं शिष्यं मैत्र इति नित्यं प्राप्ते विभाषेति। णिजन्तस्यापि वदेणिगीच्छन्त्येके । अभिवादयति गुरुर्देवदत्तम् तस्मिन्नाशिषं | प्रयुक्त इत्यर्थः । अभिवादयते गुरुं देवदत्तो गुरुणेति वा । आत्मन्याशिष प्रयोजयतीत्यर्थः । णिगन्तस्यापीति कश्चित् । अभिवदति गुरुः स्वयमाशिपम् । तं शिष्यः प्रयुक्ते अभिवादयति गुरुमाशिष शिष्यः तं मैत्रः प्रयुक्ते अभिवादयते गुरुमाशिषं शिष्यं शिष्येण वा मैत्रः । नामधातोरभिवादयतेरपीच्छत्यन्यः ॥९नाथः।२ ।२।१०॥ अणिकर्ता णाविति निवृत्तं पृथग्योगात् । आत्मनेपदविषयस्य नायताप्यं कर्म वा भवति । आत्मनेपदविषयत्वं चास्याशिष्येवेति तत्रैवायं विधिः । सर्पिषो नाथते सांप थते । सपिमें भूयादित्याशास्त इत्यर्थः । सर्पिपो नाथमानः सर्पि थमानः । सर्पिषो नाथिष्यमाणः सपि थिष्यमाणः । सपिंपो नाथ्यते सपिनथ्यते । आत्मन इत्येव । पुत्रमुपनाति पाठाय | उपयाचते इत्यर्थः॥१०॥ स्मृत्यर्थदयेशः । २।२।११॥ स्मरणार्थानां दयतेरीशश्च व्याप्यं कर्म वा भवति । मातुः स्मरति ।मातरं स्मरति। मातुः स्मयते । माता स्मर्यते । मातुः स्मर्तव्यम् । माता स्मर्तव्या। मातुः स्मृतम्।माता स्मृता । मातु:सुस्मरम् ।माता सुस्मरामातुः स्मृतः 1.5 पुत्रः। माता स्मृता पुत्रेण । एवं मातुरध्येति । मातरमध्येति । मातायति । मातरं व्यायति । मातुरुत्कण्ठते । मातरमुकठते । इसादि । सर्पिषो दयते । सर्दियते । लोकानामीष्टे । लोकानीटे । ननु कर्माविवक्षायां पक्षे माषाणामश्नीयादित्यादिवत् शेषपष्ठी सिद्धैव तत् किमनेन । सत्यम् । कितु 'पययत्नाच्छषे । (३।१।७६) इति अयत्नजे शेषे षष्ट्याः समासो वक्ष्यते ततो मातुः स्मृतमित्यादौ समासो मामृत इत्यनेन प्रकारेण यत्नाच्छेपो विधीयते नियमार्थ च । तेनैषां धातूनां कमैंव शेषणकस्य वा' इत्यस्य च प्रवृत्युदाहरणं कारयिता कटस्य देवदत्तस्य कट देवदत्तस्य वेति गम्यमपि ज्ञेयम् । अत्र तु निष्प्रयोजनवाझ दर्शितम् ॥-दृश्यभि-॥-दर्शयते राजेति। अत्र 'अणिकर्म'-इत्यात्मनेपदम् ॥-अभिवादयते गुरु शिष्य शिष्येण वा मैत्र इति । फलवत्त्वविवक्षायामात्मनेपदम् ॥-अभिवादयति गुरदेवदत्तमित्यत्र 'युजार्नवा विक्ल्पेन मिचि णिजभावपक्षे आत्मनेपदं चरितार्थ वाक्यावस्थाया परस्मैपदमत्र ॥-कश्चिदिति दुर्गसिहमतम् ॥-अन्य इति । रवमतिस्तथा च सआह-सुधातुर्नामधातुरित्यर्थ ॥-नाथः ॥-कर्म वा भवतीति । कर्तुळप्यमित्यनेन नित्य प्राप्ते पक्षे निषेध साध्य. ॥-आत्मनेपदविषयत्वं चेति । कञपेक्षया इदमुक्तम् भावकर्मणोस्तु सर्वधातूनामप्यात्मनेपदमरस्येव । सर्पिषो नाथते इत्यादिपु सर्वेषु कर्माभावपक्षे 'शेपे' इत्यनेन षष्ठी ॥-स्मृत्यर्थ-॥ सामान्येन चिन्तनार्थ उक्तोऽपि स्मृधातुरनुभूतस्यार्थस्य विशिष्टे चिन्तने वर्तमानो गृह्यते । एवविधाश्च अध्येत्यादयोऽपि गृह्यन्ते । तेन मनसा परिकल्पितचिन्तनार्थानां समीक्षादीना व्युदासः॥ लोकानामीष्टे