________________
नाशननिवृत्यर्थस्य, तेन ग्रामे उपवसति भोजननिवृत्तिं करोतीसत्र न भवति । अदाबनदाबोरनदादेरेव ग्रहणमिति वस्तेन भवति ॥२१॥ वाभिनिविशः॥२॥२॥ 18 २२॥ अभिनिनोपसर्गसमुदायेन विशिष्टस्य विशेराधारः कर्मसंज्ञो वा भवति ।ग्राममभिनिविशते । पर्वतमभिनिविशते । ग्रामोऽभिनिविश्यते। ग्रामोऽभिनिविष्टः। व्यवस्थितवि
भापेगं तेन नाचत कर्मसंज्ञैव कचिवाधारसंज्ञैव भवति । कल्याणेऽभिनिविशते । या या संज्ञा यस्मिन्यस्मिन् संजिन्यभिनिविशते । एतेषां शब्दानामतेष्वभिनिविष्टानाय । 18. अर्थेऽगिनिविष्टः ॥ २२ ॥ कालाध्वजावदेशं वाऽकर्म चाकर्मणाम् ॥ २॥२॥२३॥ कालो मुतादिः। अध्वा गन्तव्यं क्षेनं कोशादि । भावः क्रिया गोदोहादिः ।
६. देशो जनपदग्रामनदी पर्वतादिः । अकर्मकाणां धातूनां प्रयोगे कालादिराधारः कर्मलंजो वा भवति अकर्म च, यत्रापि पक्षे कर्मसंज्ञा तबाकर्मसंज्ञापि वा भवतीत्यर्थः । 16 वालः, मासमास्ते । मास आस्यते । संवत्सरं स्वपिति । संवत्सरः सुप्यते । दिवसं शेते । दिवसः शय्यते । अवा, कोशं स्वपिति । कोशः सुप्यते । योजनमास्ते।
योजनमारयते ।भाव, गोदोहमास्ते। गोदोह आस्यते ओदनपाकं शेते। ओदनपाकः शय्यते देश,कुरुनु आस्ते।कुरव आस्यन्ते । ग्रामं वसति। ग्राम उध्यते । अविवशिवकर्मा१. णः सफर्गका अप्यकर्मकाः । मासं पचति । मासः पच्यते । क्रोशमधीते । क्रोगोऽधीयते । गोदनपाक पठति । ओदनपाकः पठ्यते । कुरुन् पर्गत । कुरवः पठ्य
न्ते । पक्षे रात्रौ सुप्यते । रात्रौ तत्तं च द्रक्ष्यसि । कोशे सुप्यते । गोदोहे आस्ते । गोदनपाके स्वपिति । पचालेपु वसति । ग्रामे वासः। ग्रामे वासी । तथा रा
बावधीतम् । दिवसे भुक्तम् । कालाध्वभावदेशीमति किम् । प्रासादे आस्ते । शय्यायां शेते । अकर्म चेति किम् । मासमास्यते । कोसं सुप्यते । गोदोहमासितः। १६ - इदं योदोहमा सितम् । गोदोहमास्यते । कुरुन् सुप्यते । एषु तत्साप्यानाप्यादिति गत्याककपिवभुजेः अद्यर्थाचाधारे इति भावे कर्ताधारे च यथायथमात्मनेपदत्तौ
सिद्धौ । अकर्मणामिति किम् । रात्राबुद्देशोऽधीतः । अहन्यध्ययनमधीतम् । कथं पचखोदनं मासय, भक्षयति धानाः क्रोशम्, पिवति पयो गोदोहम् , भजति सुख
OCOMeredecocaceeiseneeeeeeeee
REAsaree
अन्वादिसाहचर्यादिति । स्थानार्थद्योतक्त्वादुपशब्दोऽपि स्थानार्य इत्युक्तं-स्थानार्थस्येति ॥-वामिनि-॥ अभि. पूर्वो गत्माने सोऽभिपूर्वश्वाऽसौ नित्र अभिनि तत परो विट् तस्य 'मयुरव्यसक'-इति पूर्वपरयालोंप । अभेनिस्तेन युक्तो विट् इति वा । न तु हृद. । अभिश्च निश्चेत्येवरूपे हद हि अभिनिशब्दयो प्रत्येऊमानिसबन्ध स्यात् यथा 'उपान्वध्याड्वस ' इलन ॥
व्यवस्थितविभाषेयमिति । नात्र वाशब्दो विकल्पार्थों येन समकक्षतया द्वितीयासप्तम्यौ कि तहि प्रयोगव्यवस्थपेति ॥-कालाध्य- मास आस्यते इत्या ज्याप्तिविवक्षायामपि गौणाधिकारात् १. 'कालाधनो '-इत्यनेनापि द्वितीया न भवति ॥-अध्वा गन्तव्यमिति । गमनाई तेनाऽयशब्दाभिधेयस्याध्यन' कर्मसज्ञा न भवति । न बसावध्वविशेष कोशयोजनादिवत् गमनमर्हति । यदा
अर्थप्रधानोऽत्र निर्देश तेन कालाध्वभावदेशानां साक्षात्प्रयोगे न भवति । अपि तु तदर्थप्रतिपादकशब्दप्रयोगे ॥-भावः क्रियेति । क्रिया घजादिवाच्या सिद्धतास्या न तु साध्यमानेत्यर्थ ॥पर्वतादिरिति । आदिशब्दात् सेटकर्वटमडम्यादि गृप्यते ॥-गोदोहमास्ते । अन्न सामीप्यक आधार । यदा तु गोदोहविशिष्ट कालो विवक्ष्यते तदा नैमित्तिकोऽपि । एतमोदनपाक इत्यत्रापि ॥मास पचतीति ॥ अकर्मणामित्या नित्याकर्मणामऽविवक्षितकर्मणां च सामान्येन ग्रहणमित्यविवक्षितकर्मफानुदाहरति । 'उलूखलराभरण पिशाचीवदभापत । एतत्तु ते दिवा नृत्तं रात्री नृत्वं च द्रक्ष्यसि ॥१॥-इदं गोदोहमासितमिति । अत्र बाहुलकात् पष्ठीप्राप्ति प्रति न कर्मता। तेन ' कर्मणि कृत.' इत्यनेन न पष्ठी। इद सक्तूना पीतामातवत् अवाधारे क प्रत्ययः ॥कथमिति । पचादीनां सकर्मकत्वात् न प्रामोतीत्याशड्कार्थ ॥-पचत्योदनं मासमित्यादि । एपा धातूनां स्वभावेन द्विकर्मकत्वम् । अथवा सर्वेऽप्यमी धातव. प्रामपसने स्वाणे वर्तन्ते ।