________________
13:1
NANNNNNNNNNN32
1
-
अस्मात् कित् मः माय ऊटो ह्रस्वधवा भवति । उपा गोरी अतसी कीर्तिथ | ऊपसूनाका नगरं च ॥ ३४२ ॥ सेरी च वा ॥ ३४३ ॥ पिग्द् बन्धने इत्यस्मात् कित् मः प्रत्यय ईकारश्वान्तादेशो वा भवति । सीमो ग्रामगोचरभूमिः क्षेत्रमर्यादा दयश्च । सिमः स एव सर्वार्थश्च ॥ ३४३ ॥ | भियः पोऽन्तश्च वा ॥ ३४४ ॥ निर्भीक भये इत्यस्मात् किमः मत्ययः पकारादेशो भवति वा ॥ विभेत्यस्मादिति भीष्मः भयानकः । भीमः | स एव ॥ ३४४ ॥ तिजियुजे च ॥ ३४५ ॥ आभ्यां कि पः प्रयो गफारखान्वादेशो भवति । तिनि क्षमानिज्ञानयोः । तिग्मं तीक्ष्णं दीप्तं तेजश्च । युपी योगे | युग्मं युगलम् ॥ २४५ ॥ समग्रीष्म हूजु जात्मगुल्म प्रोम परिस्तोम हृदयादयः ॥ २४६ ॥ एते किन्यमत्ययान्ता निपात्यन्ते । रोचतेः क च । रुक्मं सुवर्ण रूप्यं च । ग्रसेग्रॉप् च । ग्रीष्मः ऋतुः । कुरुरोदींश्व । कूर्मः कच्छपः । पूत् प्रेरणे इत्यस्माद्रोऽन्तश्च भवति । सूर्मी लोहमतिमा चुलिश्च । जल घात्ये दीर्घश्च । जाल्मः निकृष्टः । गुप्य् व्याकुलले लश्च । गुल्मः व्यातिः तरुसमूढः वनस्पतिः से च । गुल्मन् आयस्थानम् । जिघतेरोत्वं च । प्रोमः यज्ञाङ्गलक्षणः सोमः परिपूर्वात् स्तोतेः पलामानो गुप । परिस्तोमः यज्ञविशेषः सुवण पैशून्ये कन्वं पाश्च । सूक्ष्मः निपुणः । सूक्ष्मम् अणु । आदिग्रहणाव क्ष्मादयो भवन्ति ॥ ३४६ ॥ प्रथिचरिककिदैनः ॥ ३४७ ॥ एभ्यो मः प्रत्ययो भवति । सुं गतौ । सरमा देवशुनी । पृश् पालनपूरणयोः । परमः उत्कृष्टः । पथिप् माने । प्रथम आः । चर भक्षणे । चरमः पश्चिमः । कन मदे । कडमः शालिः । ऋफिडादित्वात्वे, कलमः स एव ॥ कर्द कुत्सिते शब्दे । | कर्दमः पङ्कः ॥ २४७ ॥ अवेधू च या ॥ ३४८ ॥ अत्र रक्षावयस्मादमः प्रत्ययो धश्वान्नादेशो वा भवति । अधमः अवमश्च हीनः ॥ ३४८ ॥ कुटिवो टेपरिपिषिसिचिगण्यपि गरि इनः ॥ ३४९ ॥ एभ्य इमः प्रत्ययो भाति । कुट्टण् कुत्सने च । कुट्टिमः संस्कृगभूतलम् । वेष्टि वेष्टने । वेष्टिमं पुष्पवन्धविशेषः भक्ष्यविशेषश्च । पूरैचि आप्यायनं । पूरिमं माचाबन्धनिशेषः भक्ष्यविशेषश्च । पिंप संचूर्णने । पेपिमं भक्ष्याविशेषः । पिवत् क्षरणे । सेचिमं मालाविशेषः । गणण संख्याने । गणिमं गणिनम् । ऋक् गतौ णौ पौ, अर्पिमं वालवत्साया दुग्धम् । दृगुट् वरणे । वरिमं तुलोन्मेयम् । मह पूजायाम् । महिमं पूजनीयम् || ३४९ ॥ धिमखचिमादयः ॥ ३५० ॥ वयमादयः शब्दा इमप्रत्ययान्ता निपात्यन्ते । वेग् तन्तुसंन्ताने वयादेशश्च । वयिमं माल्यं कन्दुकः तन्तुवायदण्डश्च । खनूग् अवदारणे चश्च । खचिमं मणिलेोहविद्धं घृतविहीन च । आदिशन्दादन्येऽपि ॥ ३५० ॥ उदटिकुल्पलिकुथिकुरिकुटिकुडिकुसिभ्यः कुमः ॥ ३५१ ॥ उत्पूर्वाद्वः कुल्यादिभ्यश्व किदुमः प्रत्ययो भवति । वट वेने । उद्वदुम परिक्षेपः । कुल वन्धुमंस्त्यानयोः । कुलुमः उत्सवः । अली भूषणादौ । अलुमः प्रसाधनम् नापितः अग्निश्च । कुथच् पूतीभावे । कुशुमः ऋषिः । कुथुम मृगाजिनम् । कुरत् शब्दे । कुरुमः कारुः भाजनं च । कुट कौटिल्ये । कुदुमः प्रेष्यः । कुडत् बाल्ये च । कुडुमा भूमिः । कुसच श्लेषे । कुसुमं पुष्पम् ॥ ३५१ ॥ कुन्दुमलिन्दुप्रकुङ्कुमविद्रुमपद्मादयः ॥ ३५२ ॥
Eas