________________
भीदेमश०४ एते कमाययान्ता निपात्यन्ते । कुकि आदाने सरानो दश्च । कुन्नुमः निचयः गन्धद्रव्यं च । लोरच् श्लेपणे लिन्दभावध । लिन्दमो०० ॥३७॥ गन्धद्रव्यम् । कके सर मोन्तन । पुरा गम् । पिलगी लाभे रोन्तध। रिद्रुमः पालः | पटेटोऽन्तश्च । पदम नगरम । आदिग्रहणादन्येऽपि
॥ ३५२ ॥ कविगुधेरूमः ॥ ३५३ ॥ आभ्यामूम' प्रययो भवा । कुथच् पूर्विभाव । कोवूमः चरणकपिः । गुधच् परिचने। गोधमः धान्यतिपः ॥ ३५३ ॥ विहाधिशापचिभिद्यादेः केलिमः ॥ ३५४ ॥ विपूर्वाभ्याम् ओ हांक सागे शोंच तक्षणे इत्येताम्या पन्यादिभ्या देिखिमा प्रत्ययो भाी । विरीयते त्यज्यतेऽशुचि शरीरमस्मिन्निति निहोलमः स्वर्गः । विश्यति तनुभवति मासि मासि कलाभिहीयमान इति विशेरिमः चन्द्रः स्वर्गध । हु पची पाके । पचाो असावनमिति परिमोशनः आदियः अश्वश्च । भिट्ठेपी विदारणे । भिदेलिमः तस्करः । आदिशब्दात् दृशृं प्रेक्षणे । दृशलिमम् । अदपा भक्षणे । अदेलिमम् । हनक हि मागसोः । प्रेलिपम् । डु याचूग याच्नायाम् । याचेलिमम् । पाक् रक्षणे । पेलिमम् । हु कुंग करणे । क्रेलिमम् । इत्यादयो भवन्ति ॥ ३५४ ॥ दो डिमः ॥ ३५५ ॥ दाम् दाने इत्यस् गत् डिमः प्रत्ययो भाति । दाडिमः दाडिमी वा वृक्षजातिः ॥ ३५५ ॥ डिमे कित् ॥ ३५६ ॥ डिमेः सौवात् किन मिः मत्ययो भवति । डिण्डिमः वायविशपः ॥ ३५६ ॥ स्थाछामासासूमन्यनिकनिषसिपलिकलिशलिशकीयसहिपन्धिभ्यो यः ॥ ३५७ ॥ एभ्यो यः प्रत्ययो भवति । ठा गतिनिटत्तौ । स्थायः स्थानम् । स्थाया भूमिः । दोछोड़ छेदने । छाया तमः प्रतिरूपम् कान्तिश्च । पाक म ने । माया अदिव्य नुभागदर्शनं च । पोच् अन्तर्मणि । सायं दिनावसानम् । पूत प्रेरणे । सव्यः वामः दक्षिणश्च । मनिच ज्ञाने । मन्या धमनिः । अनड्पा गने । अन्यः परः । कनै दीत्यादिषु । कन्या कुमारी । पसक स्वमे । सस्य क्षेत्रस्थं गो पूमादि । पल गतौ । पल्या कटकुसूलः । कलि शब्दसंख्यानयो । लगानीरी। पलक शमतौ। समाति महादे । राद शक्तौ । शक्यम बारम् । ईयिर्थः । ईष्यति ईयणं वा ईर्ष्या मात्सर्यम् । पहि मर्पणे । सल्या पश्चादणाणा मेलः । वन्धर बन्धने । बन्ध्या असमृतिः ॥ ३५७ ॥ नओ हलिपतेः ॥ ३५८ ॥ नञ् पूर्वाभ्यामाभ्या या प्रत्ययो भवति । हल विलेखने । अहल्या गाम बी। पहल गतौ । अपसं पुनसंतानः ।। ३५८ ॥ सक्षेषु च ॥ ३५९॥ पजं सो इन्यस्मात् यः प्रत्ययो धकारश्चान्तादेशो भवति । संध्या दिलनिशान्त ॥ ५९॥ मशीपतिवस्यनिभ्यस्तादिः ॥ ३६० ॥ एभ्यरत कारादियः प्रत्ययो भवति । मृत् माणत्यागे । मर्त्यः मनुष्यः । शी स्वप्ने । शेत्यः शकुनिः सवत्सरः अजगरथ । प िनिपासे सौत्रो दन्त्याननः । पल्यं गृम् । वसं निवासे । वस्त्यः गुरुः । अनक प्राणने । अन्त्यः निरयसित चण्डालादिग्ध ॥ ३६० ॥ शिजनिगुणिकृतिभ्यः कित् ।। ३६१ ॥ एभ्यः किया प्रत्ययो भवति । हश् गतौ सुतौ वा स्वरादिचालव्यान्तः । श्यः मृगजातिः। जनैचि पादर्भाये । जन्पं संग्रागः। जाया पनी । 'ये नवा' इत्यासम् । पुणत शुभे । पुण्यं सत्कर्म । कुनैव छेदने । कुन्तति कृत्या दुर्गा ॥ ३६१ ॥ कुलेडेच वा