________________
श्री मश ॥ ३६ ॥
1
ककेरुभः ॥ ३३३ ॥ ककि लौल्ये इत्यस्मादुमः प्रत्ययो भवति । ककुभः अर्जुनः ॥ २३३ ॥ कुकेः कोऽन्तश्च ॥ ३३४ ॥ कुकि आदाने इत्यस्मादुभः प्रसयः कथान्तादेशो भवति । कुकुभः पक्षिविशेषः ॥ ३३४ ॥ दमो दुण्ड् च || ३३५ || दमूच् उपशमे इत्यस्मात् उभः प्रत्ययोऽस्य च दन्त्यादिष्टवर्गतृतीयान्तो दुड् इयादेशो भवति । दुण्डुभः निर्विपाहिः ॥ ३३५ ॥ कृकलेरम्भः ॥ ३३६ ॥ भ्यामम्भः प्रत्ययो भवति । डु कुंग करणे । करम्भः दधिक्तवः । कल शब्दसंख्यानयो । कलम्भः ऋषिः ॥ ३३६ ॥ कासिभ्यां कुम्भः ॥ ३३७ ॥ आभ्यां किदुम्भः प्रत्ययो भवति । कै शब्दे । कुम्भः घटः राशिश्च । कुसच् श्लेषणे । कुसुम्भं महारजनम् ॥ ३३७ ॥ अतरिस्तुमुहुसृदृधृसृक्षियक्षिभावाच्याधापायावलिपदिनीभ्यो मः ॥ ३३८ ॥ एभ्यो मः प्रत्ययो भवति । ऋक् गर्तौ । अर्मः अक्षिरोगः ग्रामः स्थलं च । ईरिक गतिकम्पनयोः । ईर्म त्रणः । टंगू स्तुतौं । स्तोमः समूहः यज्ञः स्तोत्रं च । पुंगूद् अभिषवे । सोमः चन्द्रः वल्ली च । हुं दानादनयोः । होमः आहुतिः । स्रं गतौ । सर्पः नदः कालय | सर्व स्थानं सुखं च । वृं सेचने । धर्मः ग्रीष्म । धृव स्थाने । धर्मः उत्तमक्षमादिः न्यायश्च । शृश् हिसायाम् । शर्म सुखम् । क्षित् निवासगत्योः । क्षेमं कल्याणम् । यक्षिण् पूजायाम् । यक्ष्मः व्याधिः । भांक् दीप्तौ । भामः क्रोधः । भामा स्त्री । वाक् गतिगन्धनयोः । वामः प्रतिकूलः सव्यथ । व्येग् संवरणे । व्यामः वक्षोभुजायतिः । दुघां धारणे च । धामं निलयः मेघव । पां पाने । पाया कच्छः । यां प्रापणे । यामः प्रहरः । वाल संपरणे । वल्मः ग्रन्थिः । पर्दिच् गतौ । यद्मं कमलम् । णीग् प्रापणे । नमः अर्थः समीपच ॥ ३३८ ॥ ग्रसिहागभ्यां ग्राजिहौ च ॥ ३३९ ॥ आभ्या मः प्रत्ययोऽनयोश्च ग्रा जिहावित्यादेशौ यथासंख्यं भवतः । ग्राम समूहादि: । जिह्मः कुटिलः ॥ ३३९ ॥ विलिभिलिसिधीन्धिधूतृशाध्यारुसि विशुषिनुषीषि सुहियुधिदसिभ्यः कित् ॥ ३४० ॥ एभ्यः किन्मः प्रत्ययो भवति । विल वर । विल्म प्रकाशः । मिलिः सौत्रः । भिe भास्वरम् । पिवू गत्याम् । सिमं त्वग्ररोगः । त्रि इन्वैपि दीप्तौ । इयमिन्यनम् । धूम् कम्पने । धूमः अनिकेतु । पढौच् मागिसके । सूमः कालः श्वयथुः रविव । सूममन्तरिक्षम् । श्यैङ् गतौ । श्यामः वर्णः । श्यामं नमः । श्यामा रात्रिः औषधिश्च । ध्यै चिन्तायाम् । व्यामः अव्यक्तवर्णः । रुरु शब्दे । रुमालवणभूमिः । षिबूच् उतौ । स्यूमः रश्मिः दीर्घः सूत्रतन्तुव । स्यूमम् जलम् । शुपंच शोषणे । शुष्मं वलं जलं संयोगश्च । मुपश् स्तेये । मुष्मः मूषिकः ईष उञ्छे । ई वसन्तः वाणः वातश्च । पुच् शक्तौ । सुह्माः जनपदः । सुझः राजा । युविच् संहारे । युध्मः शरत्कालः शूरः शत्रु संग्रामश्च । दनूच् उपक्षये । दस्मः हीनः वन्हिः यज्ञश्च ॥ ३४० ॥ क्षुहिभ्यां वा ३४९ ॥ अभ्यामः प्रययः स च विद्रा भवति । टु क्षुक् शब्दे । थुमा अतसी । क्षोमं वखम् । हिद् गतिदृद्ध्योः । हिमं तुरः । हेमं सुवर्णम् ॥ ३४९ ॥ अईस्वश्च वा ॥ ३४२ ॥ अव रक्षणादावि
NAAA