________________
हॉट तपति ललाटमः ॥५।२। १२६ ॥ अग्रपश्यति उग्रंपश्यः ॥.
पन्धान इति तद्योगाद्यथा मञ्चाः कोशन्तीति ॥ १२१ ॥ कुलादुद्रुजोदहः ॥५।१।१२२ ॥ कूलात्कर्मणः पराभ्यामुद्रुज उद्वह् इत्येताभ्यां परः खश् भवति ।। कूलमुद्रुजो गजः । कूलमुहा नदी ॥ १२२॥ वहाभाल्लिहः ॥५॥१॥ १२३ ॥ बहाभ्राभ्यां कर्मभ्यां परालिहे. खश् भवति । वहं लेढि वहलिहो गाः। अभ्रंलिहः प्रासादः ॥ १२३ ॥ बहुविध्वरुस्तिलात्तुदः॥५।१ । १२४ ॥ एभ्यः कर्मभ्यः परात्तुदेः खश् भवति । बहुं तुदति बहुतुदं युगम् । विधुतुदो राहुः। • अरुंतुदः पीडाकरः । तिलंतुदः काकः । वहोः केचिदेवच्छन्ति ॥ १२४ ॥ ललाटबातशर्धात्तपाजहाकः ॥५॥ १ ॥ १२५ ॥ ललाटादिभ्यः कर्मभ्यः परेम्यो यथासंख्यं तप अज् हाक् इत्येतेभ्यः खश् भवति ललाटं तपति ललाटंतपः सूर्यः । वातमजन्ति बातमजा मृगाः । शर्धजहा मापाः । खशः शित्त्वादजेवी आदेशो न भवति । हाकः ककारो हाङो निटखयः ॥ १२५ ॥ 'असूर्योग्राद् दृशः ॥५।१ | १२६ ॥ असूर्योग्राभ्यां कर्मभ्यां परात् दृशेः खश् भवति । सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः। दृशिना संबद्धस्य नत्रः सूर्येण सहासामयेऽपि गमत्रत्वात्समासः । उग्रं पश्यति उग्रेपश्यः ॥ १२६ ।। इरमदः ॥५।१।१२७॥ *कर्मण इति निवृत्तम् । इरापूर्वान्माद्यतेः खश् श्याभावच निपात्यते । इरा सुरा तया माद्यति इति इरंमदः ॥१२७॥ नग्नपलितप्रियान्धस्थूलसुभगाढवतदन्ताच्व्य र्थेऽच्वेर्भुवः विष्णुखुकञ् ॥१।११२८॥ नग्नादिभ्पः केवलेभ्यस्तदन्तेश्यचाच्च्यन्तेभ्यश्व्यर्थं वर्तमानेभ्यः पराद्भवतेः विष्णुखुकजी प्रत्ययो भवनः । अनग्नानग्नो भवति नग्नं भविष्णुः। नग्नंभावुक । पलितंभाविष्णुः। पलितंभावुकः। प्रियंभविष्णुः। मियंभावुकः स्यूलभविष्णुः। रथूलंभावुक । सुभगंभविष्णुः। सुभगंभावुकः । आढयंभविष्णुः। आढयंभावुकः। तदन्तेभ्यः। अननमोऽनगो भवति अन भविष्णुः। अनर्मभावुकः । असुननः सुननो भवति सुनगंभविष्णुः सुननंभावुकः। इसादि। व्यर्थ इति किम् । नमो भविता । अच्वेरिति किम् । आढचीभविता । तृच् । उपपदविधिपु तदन्तविधिरनाश्रित इति तदन्तग्रहणम् ।।१२८॥ कृगः खनट् करणे ॥५।१।१२९॥ ननादिभ्योऽ
व्यन्तेभ्यश्व्यर्थवृत्तिभ्यः परात्करोतेः करणे खनट् प्रत्ययो भवतित करण इति कर्तरीत्यस्यापवादः । अनमो नमः क्रियतेऽनेन न करणं यूतम्। एवं पलितकरणं तेलम्। प्रियकरणं शीलम्। अन्धकरणः शोक । स्थूलंकरणं दधि। सुभगंकरणं रूपम्। आढचंकरणं वित्तम्। नदन्तेभ्योऽपि। अनननोऽनग्नः क्रियतेऽनेनान करणः पट।। सुन करणः। अपलितंकरणो रस इसादि । व्यर्थ इत्येवा नन करोति छूतेन। नात्र प्रकृतिविकारभावो विवक्ष्यते। अच्चरित्येव। नग्नीकुर्वन्त्यनेन । अत्र खननतिपेधसामदिनपि न भवति । नहि नमीकरणमित्यत्रानटखनटो रूपे समासे स्त्रिया वा विशेपोऽस्ति । केचित्तु च्च्यन्तपूर्वादपि खनटमिच्छन्ति । नग्नीकरणं छूतम् ॥१२९॥ भावे चाशिताद्भुवः ख ॥९।२।१३०॥ आशितशब्दात्पराद्भवतेभावे करणे चाभिधेये खः प्रखयो भवति । आशिर्तन तृप्तेन भूयते भवता आशितंभवो वर्तते भवतः। आशितो भवत्यनेन आशितंभव ओदनः। आशितो भवसनयाशितंभवा पञ्चपूली। असरूपत्वादनडार। आशितस्य भवनम्। न घज् सरूपत्वात् । आशित इति निर्देशादश्नातेः 'कतरिक्तो ॥-बहुविध्वरु-॥- असंतुद इति । मोन्ते 'सयोगस्य-इति सलोप ॥-थस्यों-॥-गमकत्वादिति । वाक्यार्थप्रतिपादयात्पादिरगर्थं ॥-रमदः ॥-कर्मण इति निवृत्तमिति । निपातमात् धातोरकर्मकायावा ॥-कृग. सनद-॥-विशेपोऽस्तीति । ण्यन्तत्वाप्ययत्व सिस्थनम्पय -इति मोन्तोऽपि न भवति ॥-भावे चाशिता-॥-कत्तरि क इति । शीत्पादित्यात्