SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ANVAVINASANAVINON शैलेशी । सुघ्नो नगरम् । शतघ्नी आयुधविशेषः। हस्तन्नो ज्याघातत्रो वर्धपट्टः। बहुलाधिकारात खुनादयः संज्ञायाम् । आचत्त इति किम् । पापघातो यातेः । चौरघातो राजा । आखुधातो विडालः। मत्स्यघातो बकः। सस्यघातो वृषभः ॥ ८३ ॥ जायापतेश्चिह्नवति ॥५॥१॥ ८४॥ जायापतिभ्यां कर्मभ्यां परादन्तश्चिद्भवति कर्तरि टक् भवति । चिह्न शरीरस्थं शुभाशुभसूचकं तिलकालकादि । जापानो ब्राह्मणः । पविघ्नी कन्या । अपलक्षणयुगियर्थः । चित्तवदथे आरम्भः ॥ ८४ ॥ ब्रह्मादिभ्यः ॥ ५॥१५॥ ब्रह्मादिभ्यः कर्मभ्यः पराद्धन्तेष्टक् प्रत्ययो भवति । ब्रह्म हन्ति ब्रह्मनः । कृतघ्नः । शत्रुघ्नः । वृत्रघ्नः । भ्रूणनः । वालनः । शशनी पक्षिजातिः । गां हन्ति गोनः पातकी । बहुलाधिकारात्संपदानेऽपि । गा हन्ति यस्मै आगताय दातुम् स गोन्नाऽतिथिः । बहुवचनाद्यथादर्शनमन्येभ्योऽपि भवति । चित्तवदर्थ आरम्भः ॥ ८५ ॥ हस्तिवाहुकपाटाच्छक्ती ॥५॥ १।८६ ॥ एभ्यः कर्मभ्यः पराद्धन्तेः शक्तौ गम्यमानायां टक् भवति । चित्तवदर्थ आरम्भः। हस्तिनं हन्तुं शक्तः हस्तिनो मनुष्यः । वाहुघ्नो मल्लः । कपाटघ्नश्चौरः । शक्ताविति किम् । हस्तिनं हन्ति विषेण हस्तिघातो रसदः ॥ ८६ ॥ नगराद्गजे ॥५।१।८७ ॥ नगराकर्मणः पराद्धन्तेर्गजवर्जिते कर्तार टक् भवति । चित्तवदर्थ आरम्भः । नगरघ्नो व्याघ्रः । अगज इतेि किम् । नगरघातो हस्ती ॥८७|| राजघः।। ५।८८॥ राज्ञः कर्मणः पराद्धन्तेष्टक् प्रत्ययो घादेशश्च निपात्यने । राजानं हन्ति राजयः ॥८॥ पाणिवताडघा शिल्पिानि ॥५।२।८९॥ पाणिताडाभ्यां कर्मभ्यां पराद्धन्तेः शिल्पिनि कर्तरि टक् घादेशश्च निपात्यते । पाणि हन्ति पाणयः, ताडयः शिल्पी । पाणिना ताडेन च इन्तीति करणादपि केचित् । शिल्पिनीति किम् । पाणिघातः । ताडघातः ॥८९॥ कुक्ष्यात्मोदाभृगः खिः ॥५॥२॥१०॥ एभ्या कर्मभ्यः परात् भृगो धातोः खिः प्रत्ययो भवति । कुक्षिमेव विभर्ति कुक्षिभरिः । आत्मभरिः । उदरंभरिः । उदरात्कोचवदेच्छन्ति । खकारो मागमार्थः ॥ ९० ॥ अहोऽच् ॥५॥१॥ ९१॥ कर्मणः परादहतरच् प्रत्ययो भवति । अणोऽपवादः । पूजामहति पूजाईः साधुः । पूजाहा प्रतिमा ॥ ९१ ॥ धनुदण्डत्सरुलाङ्गलाशयिष्टिशक्तितोमरघटाद्ग्रहः ॥ ५॥ १ ॥ ९२ ॥ एभ्यः कर्मभ्यः पराद्ग्रहेरच प्रत्ययो भवति । धनुगृह्णाति धनुग्रहः । दृण्डग्रहः । सरुग्रहः । लाइलग्नहः । अदुशग्रहः । ऋष्टिग्रह। यष्टिग्रहः । शक्निग्रहः । तोमरग्रहः । घटग्रह. । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणामति घटीग्रहः । अगपोत्येके । धनुग्रहः दण्डग्राह इसादि चादाहरन्ति ॥ ९२ ॥ । सूत्राडारणे ॥५।१।९३ ।। सूत्रं कर्षासादिमयम् लक्षणसूत्रं वाविशेषण गृह्यते । सूत्रात्तपणः परात् ग्रहणपूरक धारणऽर्थ वर्तमानादच् प्रत्यया भवति । सूत्रं गृह्णाति सूत्रग्रहः प्राज्ञः सूत्रधारो वा । सूत्रमुपादाय धारयतीत्यर्थः । *अन्य त्ववधारणे एवेच्छन्ति तन्मते सूत्रग्रहः प्राज्ञ एदोच्यते ।। धारण इति किम् । सूत्रग्राहः । यो हि सूत्रं गृहाति न तु धारयति स एवमुच्यते ॥ ९३ ॥ *आयुधादिभ्यो धृगोऽदण्डादेः॥५॥ १।९४ ॥ कास्ते च ते अलकाश्च । येपा लोके मिन्न इति प्रसिद्धि. ॥-शैलेशीति । शिलानामीश शिलेशस्तस्येय निष्पकम्पत्वात् ॥ सत्राद्धारणे ॥-अन्ये त्ववधारण एवेति । तन्मते य सूत्र धारयत्येव तत्रवाच सूत्रधारस्तु प्रयोजने एवं गृह्णाति न तु सर्वकालम् ॥-आयुधादि-॥ दण्डादीना वजनात योऽण निर्णिम्पे । अन्यथा युधादिद्वारोऽच् प्रत्ययोऽपि स्यादिति सदेर स्पात् CONNO
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy