SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Karee २७१॥ उन्दैप केदने इत्यस्मात् अन प्रत्ययो नलोपश्च भवति । ओदनः भक्तम् ॥२७१॥ हनेर्घतजधौ च ॥२७२॥ हनक हिसागत्योरित्यस्मादन. प्रत्ययो घतजधावित्यादशौ चास्य भवतः। घतनः रङ्गोपजीवी पापकर्मा निर्लजश्च। जघनं श्रोणि ॥२७॥तुदादिवृजिरञ्जिनिधाभ्यः कित्।।२७३॥ एभ्यः किदनः प्रत्ययो भवति । तुदीत् व्यथने । तुदनः। क्षिपीत् प्रेरणे । क्षिपणः । सुरत् ऐश्वर्यदीप्यो । सुरणः । बुधिच बोधने । बुधनः । पिवच् उतौ । सिवनः। एपां यथासंभवं कारकमच्यते । लवुङ अवलंसने । लम्बनः शकुनिः । वृजैकि वर्जने । जिनमन्तरिक्षम् निवारणं मुण्डनं च । रजी रागे । रजनं हरिद्रा। महारजनं कुसुम्भम् । रजनः रङ्गविशेषः । डु धांगक धारणे च | निधनमवसानम् ॥ २७३ ।। सूधभूभ्रस्जिभ्यो वा ॥२७४।। एभ्योऽन प्रत्ययो भवति स च किद्रा । पूत् प्रेरणे । सुवनः अङ्कुरः आदित्यः प्रादुर्भावश्च । सुवनं चन्द्रप्रभा । सवनं यज्ञः पूर्वाहापराहमध्याह्नकालश्च । त्रिपवणम्। धृव विधूनने । धुवनः धूमः वायुः अग्निश्च। धुवनम् एधः। भू सत्तायाम्। भुवनं जगत् । भवनं गृहम् । भ्रस्नीत् पाके । भृज्जनम् अन्तरिक्षम् अम्बरीपः पाकश्च । भ्रज्जनः पावकः ॥ २७४ ॥ विनगगनगहनादयः ॥ २७५ ॥ एते किदनप्रत्ययान्ता निपात्यन्ते । विदु अवयवे नलोपश्च । विदनः गोत्रकृत् । गमेर्ग च । गगनम् आकाशम् । गाहौङ् विलोडने इस्वश्च । गहनं दुर्गमम् । आदि शब्दात् काश्चनकाननादयो भवन्ति॥२७॥ संस्तुस्पृशिमन्थेरानः ॥२७६|| संपूर्वात् स्तोः स्पृशेश्च सम्पूर्वाभ्यां वा स्तुस्पृशिभ्यां मन्येश्चानः प्रत्ययो भवति । युगक १ स्तुतौ । संस्तवानः सोमः होता महर्षिः वाग्मी च । स्पृशत् स्पर्शे । स्पर्शानः मनः। संस्पर्शानः मनः अग्निश्च । मन्थश् विलोडने । मन्थानः खजकः॥२७६॥युयुजियु-१७ धिबुधिमृशिदशीशिभ्यः कित् ॥ २७७ ॥ एभ्यः किदानः प्रत्ययो भवति । युक् मिश्रणे । युवानः तरुणः। युनूंगी योगे । युजानः सारायः। युरिंच संप्रहारे । १ युधानः रिपुः। बुधिच ज्ञाने । बुधान आचार्यः पण्डितो वा । मृशंत आमर्शने । मृशानः विमर्शकः। दृशृं प्रेक्षणे । दृशानः लोकपालः। युनादेप्रसिद्धका एते । ईशिक ऐश्वर्ये । ईशानः ईश्वरः।२७७॥ मुमुचानयुयुधानशिश्विदानजुहुराणजिहियाणाः॥२७८॥ एते किदानप्रत्ययान्ता निपात्यन्ते । मुचेद्विवंच । मुमुचान मेघः। एवं युधिंच संमहारे। युयुधानः साहसिकः राजा च कश्चित् । विताङ् वर्णे । अस्य दश्च । शिविदानः दुराचारो द्विजः । हुच्छो कौटिल्ये अस्यान्तलुक् च । जुहुराणः कठि| नहृदयः कुटिल: अग्निः अध्वर्यु अनड्डांश्च । हींक लज्जायाम् । जिहियाणः नीतिमान् । सर्वे एवैते मुच्यादिप्रसिद्धक्रियाकर्तृवचना इत्येके ॥ अन्ये तु मुमुक्षादिसन्नन्तप्रकृतीनामेतन्निपातनं, तेन सन्नन्तक्रियाकर्तृवचना इत्याहुः ॥२७८॥ ऋचिरञ्जिमन्दिसह्यहिभ्योऽसानः ॥२७९।। एभ्योऽसानः प्रत्ययो भवति । ऋजङ् भर्जने । ऋजसानः महेन्द्रः मेघ. श्मशानं च । रजी रागे । रजसॉनः मेघः धर्मश्च । मदुङ् स्तुत्यादिपु । मन्दसानः हंसः चन्द्रः सूर्यः जीवः स्वप्नः अग्निश्च । पहि मर्पणे । सहसानः दृढः मयूरः यजमानः क्षमावांश्च । अर्ह पूजायाम् । अहंसानः चन्द्रः तुरंगमञ्च ॥२७९॥ रुहियजेः कित् ॥ २८० ॥ आभ्यां किदसानः प्रत्ययो भवति । रुहं जन्मनि । रुहसानः विटपः । यजी देवपूजादौ । इजसानः धर्मः ॥ २८० ॥ वृधेर्वा ॥ २८१ ॥ वृधेरसानः प्रत्ययः किद्वा भवति । ementencetrender
SR No.010659
Book TitleHaimshabdanushasanam Laghunyas Sahitam
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1131
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy