________________
॥३३॥
Padmaavat
IS ॥२५९॥ रसे॥२६०॥ रस शब्दे इत्यस्मान्नः प्रत्ययो हिदा भवति । रास्ना धेनुः ओपधिजातिय । रस्नं द्रव्यजातिः। रस्ना जिड़ा । रस्न. तुरङ्गः दण्ड श्च ॥२६०।।
जीणशीदीवुध्यविमीभ्यः कित् ॥ २६१॥ एभ्यः कित् नः प्रत्ययो भवति । जि अभिभवे । जिनः अर्हन् बुद्धश्च । इणक गतौ । इनः स्वामी संनिपातः ईश्वरः राजा सूर्यश्च । शीङ् स्वमे । शीन पीलुः । दीडच् क्षये । दीन. कृपणः खिन्नश्च । वुधिंच ज्ञाने । वुनः मूलं पृष्टान्तः रुद्रश्च । अब रक्षणादौ । उनम् अपरिपूर्णम् । मीर हिसायाम् । मीनः मत्स्यः राशिव ॥ २६१ ॥ सेवा ॥ २६२ ॥ पिगटू बन्धने इसस्मात् नःमत्ययः स च किदा भवति । सिनः काय: वर वन्धश्च । सेना चमूः ॥२६२॥ सोरू च ॥ २६३ ॥ पुंग्ट् अभिपवे इत्यस्मान्नः प्रत्यय ऊकारश्चान्तादेशो भवति । सूना घातस्थानम् दुहितापुत्र. प्रकृतिः आघाटस्थान च ॥ २६३ ॥ रमेस्त च ॥ २६४ ॥ रमि क्रीडायामित्यस्मात् नः प्रत्ययस्तश्चान्तादेशो भवति । रत्रं वज्रादि ॥ २६४ ॥ क्रुशेवृद्धिश्च ॥ २६५ ॥ क्रुशं आदानरोदनयोरिसस्मात् नः प्रत्ययोऽस्य च वृदिर्भवति । क्रौश्नः श्वापद ॥ २६५ ॥ युसुनिभ्यो माङो डित् ॥ २६६ ॥ युनिपूर्वात् मां मानशब्दयोरित्यस्मात् डित् न प्रत्ययो भवति । युम्नं द्रविणम् । सुम्नं सुखम् । निम्नं नतम् ॥ २६६ ॥ शीङ सन्वत् ॥ २६७ ॥ शी स्वप्ने इत्यस्मात् डित् नः प्रत्ययः स च सन्वद्भवति । शिश्नं शेषः ॥२६७ ।। दिननग्नफेनचिह्नबनधेनस्तेनच्यौनादयः ॥ २६८॥ एते नमत्ययान्ता निपात्यन्ते । दीव्यतेः किल्लुक् च । दिनम् अहः । नज़पूर्वाद्वसर्गोऽन्तो धातो च । न वस्ते नमः अवसन । फणेः फले. स्फायेर्वा फेभावश्च । फेनः बुद्भुदसंघातः । चहेरिचोपान्त्यस्य । चिह्नमभिज्ञानम् । बन्धेव्रध्च । अनः रविः प्रजापतिः ब्रह्मा स्वर्गः पृष्ठान्तश्च । धयतेरेत्वं च । धेना सरस्वती माता च । धेनः समुद्रः । ईत्वं चेत्येके । धीना । स्त्यायेस्ते च । स्तेनः चौरः। च्यवतेवृद्धिः कोऽन्तश्च । च्योक्नमक्षस्थानम् अनुजः क्षीणमपुण्यश्च । पौक्नी कांस्यादिपात्री । आदिशब्दादन्येऽपि ॥ २६८ ॥ य्वसिरसिरुचिजिमस्जिदेविस्यन्दिचन्दिमन्दिमण्डिमदिहिवद्यादेरनः ॥ २६९ ॥ एभ्योऽन. प्रत्ययो भवति । युक् मिश्रणे | यवनाः जनपदः । यवनं मिश्रणम् । असूच क्षेपणे । असनः बीजकः । रसण आस्वादनस्नेहनयोः । रसना जिला । रुचि आभिमीसा च । रोचना गोपित्तम् । रोचनः चन्द्रः । विपूर्वाद्रोचतेः विरोचनः अग्निः सूर्यः इन्दुः । दानवश्च । जि अभिभवे । जयनम् ऊर्णापटः । टु मस्जीत शुद्धौ । मन्जनं स्नानं तोयं च । देव देवने । देवनः अक्षः कितवश्च । स्यन्दौङ स्रवणे । स्यन्दनः रथः । चदु दील्यालादनयोः । चन्दनं गन्धद्रव्यम् । मदुङ् स्तुत्यादौ । मन्दनं स्तोत्रम् । मडु भूषायाम् । मण्डनमलंकारः । मदैच् हर्षे । मदनः वृक्षः कामः मधूच्छिष्टं च । | दई भस्मीकरणे । दहनः अग्निः । वहीं पापणे । वहनं नौः । आदिग्रहणात् पचे पचनः अमिः । पुनातेः पवनः वायुः । विभतेः भरणं साधनम् । नयतेनयनं नेत्रम् ।
शुतेः द्योतनः आदियः। रचेः रचना वैचित्र्यम् । गृजेः गृजनम् अभक्ष्यद्रव्यविशेषः। प्रस्कन्दनः प्रपतनः इत्यादयो भवन्ति॥२६९॥ अशो रश्चादौ ॥२७०॥ अशौटि व्याप्तावित्यस्मात् अनः प्रत्ययो भवति आदौ रेफश्च। रशना मेखला । रशिमेके प्रकृतिसुपादेशान्ति । सा च राशिरवानाराम इत्यत्र प्रयुज्यते इत्याहुः॥२७०||उन्देर्नलुक् च ॥