________________
whererekaceerceneurewereener
तालु । ककुदं स्कन्धः ॥ २४३ ॥ कुमुदबुद्धदादयः ॥ २४४ ॥ एते उदप्रत्ययान्ता निपात्यन्ते । कमेः कुम् च । कुमुदं कैरवम् । बुन्देः कित् वोऽन्तश्च । बुद्धदः | जलस्फोटः । बुहृदं नेत्रजो व्याधिः । आदिग्रहणात दुहीक क्षरणे प्रत्ययादेरत्वे, दोहद अभिलापविशेषः । एवमन्येऽपि ॥२४४॥ ककिमकिभ्यामन्दः ॥२४५ ॥ आभ्यापक प्रत्ययो भवति । ककि लौल्ये । मकिः सौत्रः । ककन्दः मकन्दश्च राजानौ । यकाभ्यां निर्वृत्ता काकन्दी माकन्दी च नगरी ॥ २४५॥ कल्यलिपुलिकुरिकुमिलिभ्य इन्दम् ॥ २४६ ॥ एभ्य इन्दक् प्रत्ययो भवति । कलि शब्दसंख्यानयोः। कलिन्दः पर्वतः । यतो यमुना प्रभवति । अली भूषणादौ । अलिन्दः प्रयापः राजस्थानं च । पुल महत्त्वे। पुलिन्दः शवर। कुरत् शब्दे । कुरिन्दः धान्यमलहरणोपकरणम् तेजनोपकरणं च । कुणन शब्दोपकरणयो। कुणिन्दः म्लच्छ: गन्दार ॥ मण शब्दे । मणिन्द अश्ववल्लवः ॥ २४६ । कुपेवं च वा ॥ २४७ ॥ कुपच क्रोधे इत्यस्मादिन्दक् प्रत्ययो वश्चान्तादेशो वा गवति । कुपिन्दः कुमेन्डा तन्तुबायः ॥२४७॥ पृपालभ्यां णित् ॥२४८॥ आभ्यां णिदिन्दक् प्रत्ययो भवति । पृश् पालनपूरणयोः। पल गती। पारिन्दः। पालिन्द । द्वावपि वृक्षगाथको । पारिलो कुख्यः पूज्यश्च । पालिन्दो नृपतिः। रक्षकश्चेत्येके ॥२४८॥ यमेरुन्दः ॥२४९॥ यमूं उपरमे इत्यस्मादुन्द प्रत्ययो भवति । यमुन्दः सन्त्रियविशपः ॥ २४९ ॥ सुईजन्दकुकुन्दौ ॥ २५० ॥ मुच्छंती मोक्षणे इयस्मात् डित् उकुन्दः किदुकुन्दश्च प्रत्ययौ भवतः । मुकुन्दः विष्णुः । मुचुकुन्दः राजा वृक्षविशेपश्च ॥ २५० ।। ॥ कल्पनियांधः॥ २५१ ॥ आभ्यां धः प्रत्ययो भवति । स्कन्दं गतिशोपणयो । स्कन्धः वाहुमूर्धा ककुदं विभागश्च । बाहुलकात् दस्य लुक् । अम गतौ । अन्धः पशुविकलः ॥ २५१ ॥ नेः स्यतेरधक ॥ २२॥ निपूर्वात पोच् अन्तकर्मणि इत्यस्मादधक् प्रत्ययो भवति । निषधः पर्वत । निषधा जनपदः ॥ २५२ ॥ मङ्गेलमुक च ॥५३॥ मगु गतावित्यरमादधक् प्रत्ययो नकारस्य च लुम् भवति । मगधाः जनपदः ॥२५३।। आरगेर्वधः॥२५४॥ आङपूर्वाद्गे शङ्कायामित्यस्मादृशः प्रत्ययो भवति । आरग्वधः वृक्षजाति ॥२५४ ॥ पराच्छो डित् ॥ २५५ ॥ परपूर्वात् शृश् हिंसायामियस्मात् डित् वधः प्रत्ययो भवति । परश्वध आयुधजातिः ॥२५५।। इवेरुधन ।।२५६॥ इवत् इच्छायामित्यस्माद्धक् प्रत्ययो भवति । इषुधः याचा ॥२५६॥ कोरन्धः ॥२५७।। कुंड शब्दे इखस्मादन्धः प्रत्ययो भवति । कवन्धः छिन्नमूर्धा देह ॥ २५७ ॥ प्याधापन्यनिस्वादिस्वपिवस्थज्यतिसिविभ्यो नः ॥ २५८ ॥ एभ्यो न प्रत्ययो भवति । प्यै वृद्धो । प्यानः समुद्रः चन्द्रश्च । दुधांगक धारणे च । धाना भृटो यवः अङ्कुरश्च । पनि स्तुती । पन्नं नीचैः करणम् सनं जिह्वा च । अनक् प्राणने । अन्नं भक्तम् आचारश्च । वदि आस्वादने । स्वन्नं रुचितम् ॥ विष्वपंक् शये | स्वप्नः मनोविकारः निद्रा च । वसं निवासे । वस्नं वासः मूल्यम् मेम् आगमश्च । अज क्षेपणे च । वेनःप्रजापतिः ध्यानी राजा वायुः यज्ञः प्राज्ञः मूर्खश्च । अत सातत्यगमने । अनः आत्मा वायुः मेघः प्रजापतिश्च । षिवूच उतौ । स्योनं सुखम् तन्तुबायसूत्रसंतान समुद्रः सूर्यः रश्मिः आस्तरणं च ॥ २५८ ॥ पसेर्णित् ॥ २५९ ॥ पसक् स्वप्ने इत्यस्मात् णित् नः प्रत्ययो भवति । सास्ना गोकण्ठावलम्बि चर्म निद्रा च
correMecrackscreerodrecrococence