________________
भीहेमश० ॥३२॥
एते थमत्ययान्ता निपात्यन्ते । पलतेर्लो लुक् च । पथः पन्थाः । यौतेर्तुवतेश्च दीर्घश्च । यूथं समूहः । गूथममेध्यं विष्ठा व । किरतेः करोतेर्वा कुश्च । कुथः कुथा वा आस्तरणम् । तनोतस्तिष्ठतेर्वा तिश्च । तिथः कालः । तिम्यतेस्तिथः प्रावृट्कालः । नयतेईस्खश्च । निथः पूर्वक्षत्रियः कालश्च । सुपूर्वाद्रः सौदीर्घय कित् च । सूरथ दान्तः । आदिग्रहणात निपूर्वाद्रौतेदीर्घत्वं च । निरूयः दिक् । निरूथं पुण्यक्रमनियतम् । एवं संगीथप्रगाथादयो भवन्ति ॥ २३ ॥ भूशीशपिशमिगमिरमिवन्दिवश्चिजीविपाणिभ्योऽथः ॥ २३२ ॥ एभ्योऽयः प्रत्ययो भवति । टुडु भुंगक् पोपणे च । भरथः कैकेयीसुतः आग्निः लोकपालश्च । शाक् स्वमे । मागथः अजगर. प्रदोपः मत्स्यः वराहश्च । शी आक्रोशे । शपथः प्रत्ययकरणम् आक्रोशश्च । शमूच् उपशमे । शमथः समाधिः आश्रमपदं च । गम्लं गतौ । गमयः पन्थाः पथिकश्च । रमि क्रीडायाम् । रमथः प्रहः । वदुङ्,स्तुखभिवादनयो । बन्दवः स्तोता स्तुत्यश्च । वच गतौ । वंचयः अध्वा । कोकिलः काक दम्भव । जीव प्राणधारणे। जीवथः अर्थवान् जलम् अन्नं वायुः मयूरः कूर्मः धार्मिकश्च । अन्न पाणने प्राणथः बलवान् ईश्वर प्रजापतिश्च ॥२३२॥ उपसर्गादसः॥ २३३ ॥ उपसर्गात्परस्पात् वसं निवास इत्यस्मादयः प्रत्ययो भवति । आवसथः गृहम् । उपवसयः उपवासः । संवसथः संवास । सुवसरः सुवासः । निवसथः निवासः ॥ २३३ ॥ विदिभिदिदिद्रुहिभ्यः कित् ॥ २३४ ॥ एभ्यः किदथः प्रययो भवति । विदक ज्ञाने । विदथ- ज्ञानी यज्ञः अध्वर्युः संग्राम ॥ भिद्रूपी विदारणे । भिदथः शर' । दृक् अश्वविमोचने । रुदथ वालः असत्त्वः श्वा च । द्रुहौच जिघांसायाम् । द्रुहथः शत्रुः ॥ २३४ ॥ रोवो ॥२३५॥ रुक् शब्दे इत्यस्मादयः प्रत्ययः स च किद्वा भवति । रुवथः शकुनिः शिशुश्च । वथः आक्रन्दः शब्दकारश्च ॥ २३५ ॥ जवृभ्यामूथः ॥ २३६ ॥ आभ्यायूथः प्रत्ययो भवति । जपच् जरसि । जरूया शरीरम् अग्रमांसम् अग्निः संवत्सरः मार्ग कल्मप च ॥ दृश् वरणे । वरूथः वर्म सेनाङ्गं वलसंघातच ॥ २३६ ॥ शाशपिमनिकनिभ्यो द् ॥ २३७ । एभ्यो दः प्रत्यत्यो भवति । शोंच तक्षणे । शादः कर्दमः तरुणतृणं मृदुः बन्धः सुवर्ण च । शपी आक्रोशे । शब्दः श्रोत्रग्राखोऽर्थः । मनिच ज्ञाने । गन्दः अलराः बुद्धिहीनश्च । कनै दीयादिषु । कन्दः मूलम् ॥ २३७ ॥ आपोऽप् च ॥ २३८ ॥ आप्लेट व्याप्तावियस्मादः प्रत्ययो भनति अस्य चाप इत्ययमादेशश्च । अन्दं वर्षम् ॥ २३८ ॥ गोः कित् ॥ २३९ ॥ गुंत पुरीपोत्सर्गे इत्पस्मात् किन दः प्रत्ययो भवति । गुदम् अपानम् ॥ २३९ ॥ वृतुकतुभ्यो नोऽन्तश्च ॥ २४ ॥ एभ्यः किन दः प्रसयो नकारश्चान्तादेशो भवति । दृग्ट् वरणे । वृन्दं समूहः । तुंक् वृत्त्यादिपु । तुन्दं जठरम् । कुंपदे । कुन्दः पुष्पजातिः। पुंग्टु अभिपवे । सुन्दा दानवः ॥ २४० ॥ कुसेरिदेदौ ॥ २४१ ।। कुसच श्लेपे इत्यस्मात् इद ईद इसेतो किती प्रययौ भवतः । कुसिदम् । ऋणम् । कुसीदं वद्धिजीविका ॥ २४१ ॥ इग्यविभ्यामुदः॥ २४२ ॥ आभ्यामुद प्रत्ययो भवति । इगु गतौ । इगुदः वृक्षजातिः । अब गतौ । अर्बुदः पर्वतः अक्षिव्याधिः संख्याविशेषश्च । निपूर्वात् न्यर्बुदम् संख्याविशेषः ॥ २४२ ॥ ककर्णिद्वा ॥ २४३ ॥ ककि लौल्ये इत्यस्मादुदः प्रत्ययः स च णिद्वा भवति । काकुदं