________________
वहन्तः रथः अनड्वान् रथरेणुः वायुश्च । वहन्ती । वसं निवासे । वसन्तः ऋतुः । भासि दीप्तौ । भासन्तः सूर्यः । भासन्ती । गन्तोऽपि । भासयन्तः सूर्यः। अदंक भक्षणे । अदन्तः । अदन्ती । साधंट संसिद्धौ । साधन्तः भिक्षुः । ण्यन्तोऽपि । साधयन्तः भिक्षुः । साधयन्ती । मदैन् हर्षे । णौ, मदयन्तः ।
मदयन्ती पुष्पगुल्मजातिः । गड सेचने । गडन्त. जलदः । ण्यन्तोऽपि । गडयन्तः । गडयन्ती। गडु वदनैकदेशे ण्यन्तः । गण्डयन्तः मेषः । १९१ मडु भूषायाम् ण्यन्तः । मण्डयन्तः प्रसाधकः अलंकारः आदर्शश्च ॥ टु नदु समृद्धौ ण्यन्तः। नन्दयन्तः सुखकृत् राजा हिरण्यं सुखं च । नन्दयन्ती । रेजुङ् पथि 8
१ गतौ । रेवन्तः सूर्यपुत्रः । अनुक्तार्था धात्वर्थकाः ॥२२१॥ सीमन्तहेमन्तभदन्तदुष्यन्तायः ॥२२२ ॥ एतेऽन्तप्रत्ययान्ता निपात्यन्ते । सिनोतेः सीम् च ।।४ १६, सीमन्त- केशमार्गः ग्रामक्षेत्रान्तश्च । इन्तेहिनौतेर्वा हेम् च । हेमन्तः ऋतु । भन्दते लुक् च । भदन्तः निर्ग्रन्थेषु शाक्येषु च पूज्यः । दुर्योऽन्तश्च । दुष्यन्तः राजा ।।
आदिग्रहणादन्येऽपि ॥२२२॥ शकेरुन्तः ॥२२३॥ शक्लैट शक्तावित्यस्मादुन्तः प्रत्ययो भवति । शकुन्तः पक्षी ॥ २२३ ॥ कषेडित् ॥ २२४ ॥ कप हिंसायामि
त्येतस्मात् डिदुन्तः प्रत्ययो भवति । कुन्तः आयुधम् ॥ २२४ ॥ कमिमुगार्तिभ्यस्थः ॥२२५॥ एभ्यस्थः प्रत्ययो भवति । कमूङ् कान्तौ । कन्था १ प्रावरणम् नगरं च । मुङ् गतौ । प्रोय. प्रियो युवा शूकरमुखं घोणा च । - शब्दे । गाथा श्लोक. आर्या वा । कं गतौ । अर्थः जीवाजीवादिपदार्थः प्रयोजनम् १९
अभिधेयं धनं याच्या निवृत्तिश्च ॥ २२५ ॥ अवाद् गोऽच वा ॥ २२६ ॥ अवपूर्वाद्वायतेस्थ. प्रत्ययोञ्चान्तादेशो वा भवति । अवगयः अवगाथः अक्षसंघातः प्रातःसवनं रथयानं साम पन्धाश्च ॥ २२६ ॥ नीनूरमितृतुदिवचिरिचिसिचिश्विहनिपागोपावोद्गाभ्यः कित् ॥ २२७ ॥ एभ्य' कित थः प्रत्ययो भवति । णींग मापणे । नीथं जलम् । सुनीथो नाम राजा नीतिमान् धर्मशीलः ब्राह्मणश्च । णूत स्तवने । नूथं तीर्थम् । रमि क्रीडायाम् । रथः स्यन्दनः । तृ प्लवनतरणयोः। तीर्थ जलाशयावगाहनमार्गः पुण्यक्षेत्रमाचार्यश्च । तुदीत व्यथने । तुत्थं चक्षुष्यो धातुविशेषः ॥ वचंकू भाषणे । उक्थं शास्त्र सामवेदश्च । उक्यानि सामानि । रिचुपी विरेचने । रिक्थं धनम् । षिचीत् क्षरणे । सिक्थ मदनं पुलाकश्च । वोश्वि गतिद्धयोः । शूथः यज्ञप्रदेश । हनंक हिसागत्योः । हथः पन्थाः कालश्च । पां पाने । पीथं वालघृतपानम् अम्भः नवनीतं च । पीथः मकरः रविश्च । गोपूर्वात गोपीथः तीर्थविशेषः गोनिपानं जलद्रोणी कालविशेषश्च । गै शब्दे । अवगीथम् । यज्ञकर्मणि प्रातः शंसनम् उद्गीथः शुनामूर्ध्वमुखानां विरावः सामगानम् प्रथमोचारणं च ॥२२७॥ न्युभ्यां शीङः ॥२२८॥ निउद्पूर्वात शी स्वप्ने इत्यस्मात् कित्थः प्रत्ययो भवति । निशीथः अर्धरात्रः रात्रिः प्रदोषश्च । उच्छीथः स्वप्नः टिटिभश्च ॥ २२८ ॥ अवभृनिक्रसमिण्भ्यः ॥ २२९॥ अवपूर्वाद्विभर्तेः निस्पूर्वादः सम्पूर्वादेतेश्च कित् थः प्रत्ययो भवति । अवभृथः यज्ञावसानं यज्ञस्नानं च । निक्रंथ. निकायः । निथं स्नानम् । समिथः संगमः गोधूमपिष्टं च । | समिथं समूहः ॥२२९॥ सणित् ॥२३०॥ सं गतावित्यस्मात णित् थः प्रत्ययो भवति । साथैः समूहः॥ २३० ॥ पथयूथगूथकुथतिथनिथसूरथादयः ॥२३॥
mohanimparanAmAAAAAAAAAAAAnantar