________________
श्रीहैमशा० वारिणा । वारिणे । वारिणः २ । वारिणोः २ । वारिणि । त्रपुणी २ । त्रपुणा । त्रपुणे । त्रपुणः २ । त्रपुणोः २ । त्रपणि । कर्तृगी कुले २ । कर्तृणा। कर्तृणे । लघुन्यास० ॥४९॥ कर्तृणः २ । कर्तृणोः२ । कणि । प्रियगुरुणे । अप्रियतिसृणः२। अत्र परत्वात्तिस्रादेशे सति नोऽन्तः । अनामिति किम् । बारीणाम् । त्रपूणाम्
| नागमाभावे नामि सति 'दीर्घो नाम्यतिसृ'-(१।४। १४७ ) इत्यादिना दोघेः सिद्धः। खरे इति किम् । हे वारे। हे पो । स्यादावित्येव । *तौम्बुरवं चूर्णम् । *नामिन इत्येव । काण्डे । कुण्डे । नपुंसकस्येत्येव । मुनी । साधू । तत्संबन्धिविज्ञानादिह न भवति । पियवारये घुसे । प्रियमधोः पुंसः ॥ ६४ ॥ *स्वराच्छौ।१।४।६५ ॥ जस्शसादेशे शौ परे स्वरान्तान्नपुंसकात्परो नोऽन्तो भवति । कुण्डानि । वनानि । प्रियवृक्षाणि कुलानि । बारीणि । पूणि। * कर्तृणि । स्वरादिति किम् । चत्वारि । अहानि । विमलदिवि । सुगणि । *अत इत्येव सिद्धे स्वरग्रहणम् उत्तरार्थम् ॥६५॥ *धुटां प्राक।१।४।६६॥2
स्वरात्परा या धुड्जातिस्तदन्तस्य नपुसकस्य धुड्भ्य एव पाक् शौ परे नोऽन्तो भवति । पयांसि तिष्ठन्ति । पयांसि पश्य । उदश्विन्ति । सीपि । धषि । अति* जरासि कुलानि । धुटामिति बहुवचनं जातिपरिग्रहार्थम् । तेन काष्ठतति गोरति कुलानीति सिद्धम् । स्वरादित्येव । *गोमन्ति कुलानि । शावित्येव । उदश्चिता *॥ ६६ ॥ लों वा।१।४।६७॥ रेफलकाराभ्यां परा या धुजातिस्तदन्तस्य नपुंसकस्य धुटः प्राग नोऽन्तो वा भवति शौ परे । बजि । बहुर्जि ।
सर्जि । सूजि । मुवङ्गि । सुवलिग । ले इति किम् । काष्ठतसि । पूर्वेण नित्यमेव । धुटामित्येव । सुफुल्लि वनानि । शावित्येव । वहूर्ना कुलेन ॥ ६७ ॥ *धुटि । १।४।६८॥ *अधिकारोऽयम् । निमित्तविशेषोपादानमन्तरेणापादपरिसमाप्तेयत्कार्यं वक्ष्यते तद् घुटि वेदितव्यम् ॥ ६८॥ अचः । १।४।६९॥as निमित्ताभावे इति तिस्रादेशी निवतेत । तथा प्रत्ययाप्रत्यययोरिति न्यायेनास्य नकारस्य प्रत्ययस्यापि सभवे बनानीत्यादावेव दीर्घ स्यात् न तु राजानमित्यादी प्रियतिसूण इति । यदि पूर्व 35 नागम स्यात् तदानी कि विनश्येत् यत स्वागमव्यवधायकमिति कृत्वा कृतेऽपि नागमे तिस्रादेशो भविष्यति । तत् कय परत्वादित्युक्तम् । अत्रोच्यते । यस्माच्छब्दानागम समानीत तस्य यदि किमपि प्राप्नोति तदानीमय न्याय उपतिष्ठते । अत्र तु प्रियत्रिन् इत्यस्य न किमपि प्राप्नोति । अपि नाई अवयवस्य तिसादेश, ततश्चावयवस्यावयवेन व्यवधानम् न तु अवयवेनावयविन । यथा देवदत्तस्य * श्मश्रु न दृष्ट हस्तेन व्यवहितत्वात् । नहि कोऽधीत्य वदति यदुत देवदत्तो न दृष्ट इस्तेन व्यवहितत्वात् ॥-तौम्बुरव चूर्णम् ॥ तुम्बुरुण विकार 'प्राग्यौषधि'-इत्यादिना अग् । तस्य लुम् । तस्य विकार विकारे पुनरण । तुम्बुरुणो वृक्षस्य विकारपूर्णम् एकस्मिन्नणि वा। 'अस्वयभुवोऽन्' इति परत्वाद्भविष्यतीति न वाच्यम् । पुसीलियोरेव सावकाशो नपुसके तु विशेषविधानादिद प्राप्नोति 2
-नामिन इत्येवेति । क्लीचे नाम्यन्तस्य सत्त्वे स्यादौ विज्ञानात कुलयोरित्यत्वे कृते न नागम । द्वयोरित्यत्रापि आदेशादागम इति न्यायेन नागम प्राप्नोति । न । परत्वादन्तरगत्वाच 'आवर'* इत्यत्वम् पश्चात् एत्वे कृते सकृदिति न्याय ।-स्वरान्छौ ।-अत इत्येवेति । ननु इवादे 'अनामस्वरे नोऽन्तः' इति शी नागम सिद्ध एव, आकारान्तस्य तु अन्त्यस्य नपुसके हस्वविधानात् 31 स्थितिरव नास्तीति अत इत्येव युज्यते कि स्वरग्रहणेन अत आह-उत्तरार्थमिति ॥-धुटाम्- ॥ प्रागित्यनेन सह सपन्धाभावात धुटामित्यत्र 'प्रभृत्यन्यार्थ'-दति न पञ्चमी ॥ोमन्ति । 2 *'ऋदुदित ' इत्यनेन परत्वात नागमेऽनेन नोऽन्तो न भवति ॥-घुटि ॥-अधिकारोऽयमिति । नपुसकस्य घुटि परतो नोऽन्तो भवति इति विधिरेव कस्मान्न भवति । उच्यते । नपुसकस्य