________________
अञ्चतेर्धातो डन्तस्य तत्संबन्धिन्यन्यसंवन्धिनि वा घुटि परे धुटः प्राग्नोऽन्तो भवति । माइः । अतिपाइः । पाचौ । पाश्चः। पाश्चम् । माञ्चि कुलानि । घटीत्येव । प्राचः पश्य ॥ ६९ ॥ ऋददितः।१।४।७० ॥ ऋदित उदितच धुडन्तस्य तत्संबन्धिन्यन्यसंवन्धिनि वा घुटि परे धुटः प्राक् स्वरात्परो नोऽन्तो भवति । कुर्वन् । अधीयन् । महान् । सुदन बालः। उदितः, चक्रिवान् । विद्वान् । गोमान् । श्रेयान् । घुटीत्येव । गोमता। पृथग्योगो भ्वादिव्युदासार्थः । सम्राट् ॥७॥ युजोऽसमासे।। ४ । ७१॥ यजूंपी योगे इत्यस्यासमासे धुडन्तस्य धुटः पाक घुटि परे नोऽन्तो भवति । युङ् । युञ्जौ । युञ्जः। युजम् । युधि कुलानि । इपदपरिसमाप्तो यु बहुयुत् । बहुयुजौ । बहुयुजः। +असमास इति किम् । अश्वयुक् । अश्वयुजी । अश्वयुजः। ऋदिनिर्देशः किम् । यजिंच समाधावित्यस्य
माभूत् । युजमापन्ना मुनयः । समाधि प्राप्ता इत्यर्थः। पुटीत्येव । युजः पश्य । युजी कुले ॥ ७१ ॥ *अनडुहः सौ। १।४। ७२ ॥ अनशब्दस्य धुडदन्तस्य तत्संवन्धिन्यन्यसंवन्धिनि वा सौ परे धुटः प्राक् नोऽन्तो भवति । अनवान् । प्रियानहान् । हे अनछन् । हे पियानछन् । साविति किम् । अनड्वाही ॥७२॥
मन्स ।।।४।७३॥ पुंसु इत्येतस्पोदितस्तत्संबन्धिन्यन्यसंवन्धिनि वा घुटि परे पुमन्स् इत्ययमादेशो भवति । पुमान् । पुमांसौ । पुमांसः । ई पुमासम् । ईपदूनः पुमान् बहुपुमान् । प्रियपुमान् । भियपुमांसि कुलानि । हे पुमन् । घुटीत्येव । पुंसः पश्य । बहुपुंसी कुले । पुंसोरुदित्वात् प्रियपुंसितरा, प्रिय* पुंस्तरा, प्रियपुंसीतरेत्यादौ *डीहस्वपुंवद्विकल्पश्च भवति ॥ ७३ ॥ *ओत औः।१।४।७४॥ ओकारस्य ओत एव विहिते घुटि परे औकार आदेशो
भवति । गौः । गावौ । गावः। यौः। द्यावौ । द्यावः । लुनातीति विच लौः। शोभनो गौः सुगौः । एवमतिगौः। प्रियद्यावौ । अतिद्यावौ । हे गौः । हे द्यौः। किंगौः। अगौः। ओत इति किम् । चित्रा गौर्यस्य चित्रगुः । चित्रगू । विहितविशेषणादिह न भवति । हे चित्रगवः। घटीत्येव । गया । यथा ॥ ७४॥ शिमन्तरेणान्यत्व घुट्वाभावात् । तत्र च स्वराच्छावित्वादिभिर्नागमस्य विहितत्वात् पारिशेष्यादधिकारोऽयमिति ॥-ऋदु-॥-पृथग्योगो भ्वादिव्युदासार्थ इति । अयमभिप्रायः । उदित. खरामोऽन्त ' इत्यत्र धात्वधिकारात् भ्वादेरुदित 'उदित. स्वरानोऽन्त ' इत्यनेनैव सिदत्वात् अत्र उदित पृथगारम्भादुदितोऽभ्वादरेष तत्साहचर्यादितोऽपि अभ्वादरेवति नियमात् सपाट् इत्यादौ न भवति ॥-यजो--असमासे इति । स्वाद्याक्षितस्य नासा युज इति विशेषणात्तच च तदन्तविधेर्भावात् समासेऽपि प्राप्तिरिति असमासग्रहणमिदमेव शापयत्या प्रकरणे तदन्तविधिरस्तीति ।अनडु-॥ सत्यपि नामग्रहणे इति न्याये अनडहीत्यत्र धुडन्तत्वाभावान भवतीति । ननु अनडानित्यत्र 'सस्तस्कस्स'-इत्यादिना दकार का न भवति । सल्यम् । प्राप्नोति पर विधानसामान भवति ॥-पुसो:-॥--पुसोरुदित्त्वादिति । ननु पातेईम्सुरिति उदनुपन्ध कुतोऽस्ति तेनापि प्रियपुसीतरेत्यादि रूपत्रय सेत्स्यति किमत्रोदनुपन्धेन । उच्यते । यदा अब्यु*पत्त्याश्रयण तदात्र सूत्रे कृतस्योफारस्य फलम् । व्यत्पत्तौ तु फलमीणादिकस्य । यथा भवतुशब्दो भातेर्डवतुरिति व्युत्पादितोऽपि सर्वादो उदनुपन्ध पठितोऽव्युत्पत्तिपक्षार्थम् ॥-प्रियपुमानिति ।
पहुवे वाक्यम् एकत्वे तु 'पुमनहुनौ'-इति कच् स्यात् ॥-डीहस्वपुवद्विकल्पति। डीनित्य हस्वपुवत्त्वयोक्ष विकल्प ॥-ओत औः।-चित्रगुरिति । अन परत्वात् पूर्व हरूपो कृते पश्चात् | घुटि ओकाराभावात् ओत इति वचनादीकारो न भवति । वर्णविधित्याच स्थानिषद्भावो नास्ति । अथ हे चित्रगो इत्यत्र ओकारस्य विद्यमानत्वात् उभयो स्थानिनोः स्थाने इति न्यायेन सळपदेशे सति