________________
श्राम
॥५०॥
आ अमशसोऽता । १।४। ७५ ॥ ओकारस्याम्शसोरकारेण सह आकारो भवति । गाम् । सुगाम् । गाः। सुगाः पश्य । धाम् । अतिधाम् । या । सुद्याः पश्य । स्यादावित्येव । अचिनवम् ॥ ७५ ॥ *पथिन्मथिनृभुक्षः सौ। १ ॥ ४ ॥७६॥ पथिन् मथिन् ऋभक्षिन इत्येतेषां नकारान्तानामन्तस्य सौ परे आकारो भवति । पन्थाः । हे पन्या । मन्था । हे मन्याः। ऋभुक्षाः। हे ऋभुक्षाः। अमन्या सुमन्थाः। *बहुभुक्षा । साविति किम् । पन्थानौ ॥ कथ हे मुपथिन् | हे सुपथि कुल, हे सुमथिन् हे सुमथि कुल । अत्र नित्यत्वानपुंसकलक्षणायाः सेलुपि सेरभावान भवति । नकारान्तनिर्देशादिह न भवति । पन्थानमिच्छति क्यनि नलोपे किपि च *पथीः । एवं मथी। ऋभुक्षी ॥७६॥ *एः ।१।४। ७७ ॥ पथ्यादीनां नकारान्तानामिकारस्य श्युटि परे आकारो भवति । पन्या । पन्थानौ । पन्थानः। पन्थानम् । पन्थानौ । मन्थाः । मन्थानौ । मन्यानः । मन्यानम् । मन्धानौ । ऋभुक्षाः। ऋभुक्षाणौ । ऋभुक्षाणः । ऋभुक्षाणम् । ऋक्षाणी । सुपधानि वनानि । 'पूजास्वतः माक् टात् ' (७।३ । ७२ ) इति समासान्तप्रतिषेधः । वहुमन्यानि कुलानि । अनुभुक्षाणि बलानि । मुपन्थानौ । परममन्थानौ ।
प्रामोति कस्मान भवति उच्यते । यदा उकारव्यपदेशस्तदा सेरभावात् यदा तु सेर्व्यपदेशस्तदा लाक्षणिकत्वान्न भवति ॥-आ अम्-॥ नन्वत्र अतेति किमर्थ यत एतदिनापि गा इत्यादिप्रयोगजात समानानामिति दीधै सिध्यतीति । उच्यते । अतेति पद विना पुलिो 'शसोऽता'-इति सीलिो 'लुगात ' - इति प्रवतेयाताम् ततध गान् ग इत्यायनिष्ट स्यात् । स्थिते तु 'शसोऽता'-इत्यनेनेव
दीर्घस्य सनियोगे नकारोऽभाणि ॥-अचिनवमिति । अत्र आदी 'समानादमोत' इत्यमोकारस्यापि लुन भवति तत्रापि स्यावधिकारात् ॥-पथिन्-॥ अत्र घुटोति सबन्धात साविति विनिर्देशन 1*सुप् न गृह्यते ।-पन्धा इति । अत्र तानुनासिकस्याप्यादेशो भवन् ‘लिलो' इत्यत्र द्विवचनेनैव ज्ञापित्वत्वात् निरनुनासिक एव भवति ॥ --पथोरिति । पन्धानमिच्छाने क्यान नलोप , स च दीर्घ चीति 15 परे कार्येऽसन भवति । यत 'रास्त ' इत्यत प्रागेव यत्सूत्र तदेवासद्भवति, इद तु 'रात्स ' इत्यत परम् इति नासत् । तत पयायनीति किपि अलोपे यलोपे पेद रूपम् । नन्वनेनात्वरुपे स्यादिनिधी IS विधातव्ये नलोपस्यासिदत्वानान्तत्वमस्ति । न च वाच्यम् 'अत' इत्यनुरु 'स्वरस्य परे'-इति स्थानिवद्भावेन नान्तत्वानुपपत्तिरिति, यत, प्रत्यासत्तेनिमित्तो लुरु विधिरपि यदि तनिमित्तो * भवतीति व्याख्यानात् । अत्र तु अस्य लुरु क्विपि आरव तु सो प्रत्यये प्रामोतीति कृत्वात नान्तत्वमस्येवेति प्रामोत्यासम् । सत्यम् । नान्ते तव्यावृत्तिवलादेव न भवति । अन्यथा यत्रकुत्रापि नलोपस्तत्र सर्व
वाप्यमीषा प यादीना सनीनामनेनावलक्षणे स्यादिविधौ कर्तव्ये 'जपमतत्पर-इति न्यायेन नलोपस्यासि दवे नान्तत्वसद्भावादनेनाव भवेदेवति अत्र सूत्रं नान्नांनदेशोऽनर्धक स्यात् । तस्माद्यत्र साक्षात्राशान्तत्वगमीषा भवति तत्रेद प्रवर्ततेऽन्यत्र तु व्यावृत्तिरिति सर्व समीचीनम् । ताहे दीर्घडपामेति सूत्रेण सलुरु कस्मात्र भवति यतोऽयमापे स्यादिविधि स्यादिविधो च नलागेऽसन् भवतीति । सत्यम् । दोघ
पापित्यत्र सावधारण व्याख्येयम् । व्यजनान्तादेव यदि तिर्भवतीति । विहितविशेषगाद्वा । यत्र एभ्य पर सिविदितो भापति तत्र लुगु भगते अब तीकारान्तादेडतो न व्यजनान्तादिति । तार्ह या सा इत्येवमादिषु सेलुक् न प्राप्नोति । सत्यम् । यौतेषा मध्यदिकस्माद्विहितो भवति कार्यान्तरेषु च कृतेमेतेषामेव मध्येन्यतमस्मात्परी भवति तत्राप भवति । तेनानया प्रयोगयाय जनान्तात् परो विहित कार्यान्तरेषु |BE
च सत्सु विद्यते आयन्तादिति से ह भवत्येव । य स इत्यनयोस्तु व्याजनान्ताद्विाहतोऽस्ति परम् आदर इत्यादिकांवपु कनेषु सत्सु पश्चादमीषा मध्यादेकस्मादपि परो नास्तीति न सेर्तुम् ॥-बहुऋभुक्षा इति । lak 'फूलति हस्वोवा' इति हस्थ । स्त्रीत्वाभावादिन. कच् न भवति ॥ हे सुपथिन् , हे सुपथीति। 'लाय वा' इत्यनेन वा नस्य लोप ।-एपथ्यादीनामेकारस्यासभवात् एरिति इकारात पष्ठीत्याह-इकारस्येति ।
॥५०॥