________________
• नकारान्तनिर्देशादरेभावाचेह न भवति। पन्थानमिच्छति क्यन् किए । पथ्यौ । पथ्यः। पथ्यम् । घुटीत्येव । सुपी बने । पथिभ्याम् । सुमथी कुले । मथिभ्याम्
॥ ७७ ॥ यो न्थ् । १ । ४ । ७८ ॥ पथिन् मथिन् इत्येतयोर्नकारान्तयोस्थकारस्य स्थाने घुटि परे न्थ् इत्ययमादेशो भवति। तथैवोदाहृतम् । घुटीत्येव । सुपa थी । वहुपथी कुले । पथः पश्य ॥ ७८ ॥ *इन् ङोस्वरे लुक् । १ । ४ । ७९ । पथ्यादीनां नकारान्तानां ङीमत्यये* अघुट्स्वरादौ च स्यादौ परे इन् अवयवो * लुक् भवति । *सुपथी स्त्री कुले वा । पथः । पथा। पथे । पथः । पयोः२। पथाम् । पथि । एवं समयो स्त्री कुले वा । मयः। मथा। अनुभुक्षी सेना कुले वा ।
ऋभक्षः । ऋभुक्षा । अभेदनिर्देशः सर्वादेशार्थः ॥ ७९ ॥ *वोशनसो नश्चामन्त्र्ये सौ।१।४।८०॥ आमन्येऽर्थे वर्तमानस्योशनस्शब्दस्य सौ परे नकारो |* र लुक्चान्तादेशौ वा भवतः । हे उशनन् । हे उशनः । आमन्त्र्य इति किम् । उशना । साविति किम् । हे उशनसौ ॥ ८० ॥ *उतोऽनडच्चतुरो वः ।१।१८१॥ AL अनडुङ् चतुर् इसेत्तयोरामध्येऽर्थे वर्तमानयोरुकारस्य सौ परे व इति सस्परवकारादेशो भवति । हे अनइन् । हे प्रियानड्वन् । हे अतिचत्तः। हे मियचत्तः । आ
मन्त्र्य इत्येव । अनवान् । प्रियचत्वाः । सावित्येव । हे अनहाही । हे प्रियचत्वारः ॥८१॥ *वाः शेष।१।४। ८२॥ आमन्ठ्यार्थविहितात्सेरन्यो घुट R इह शेषः, तस्मिन्परेऽनडुचतुरित्येतयोरुकारस्य वा इसाकारान्तो वकार आदेशो भवति। अनहान् । अनड्डाहौ। अनड्डाहः। अनड्डाहम् । अनहाहौ । प्रियानवांहि
कुलानि । प्रियचत्वाः । मियचत्वारौ । प्रियचत्वारः । प्रियचत्वारम् । मियचत्वारौं । चत्वारि । चत्वारः । शेष इति किम् । हे प्रियानइन् । हे प्रियचत्तः । घुटीत्येव । अनदुहः पश्य । प्रियानडुही कुले । प्रियचतुरो कुले । इह शेषे घुटि वादेशविधानात्पूर्वत्रामध्ये साविति संवध्यते ॥८२॥ .
१।४। ॥८३ ॥ सखिशब्दस्यकारान्तस्य तत्संवन्धिन्यन्यसंबन्धिनि वा शिवजिते शेषे घुटि परे ऐकारान्तादेशो भवति । सखायौ । सखायः । सखायम् । सखायौ । हे
थोन्थ् । अनेकवर्णत्वात्सर्वस्य प्राप्तौ थ इति स्थानिविशेषार्थमभुक्षिनिवृत्त्यर्थ च ॥-इन् ङी-॥-अधुदस्वरादाविति । डीसाहचर्यात अघुटीति विशेषण ज्ञेयम् । तर्हि स्यादिमन्तरेणापि प्राप्नोतीति न वाच्यम् । स्याद्यधिकाराश्रयणात् डीग्रहणस्य वैयर्यप्रसद्गाच । निमित्तविशेषानुपादाने घुटीत्यधिकारस्य निर्णीतत्वात्स्वर इति निमित्तविशेषोगदानात् घुटि च पथ्यादीनामिनो विशेषविधिविषयत्वादघुट्स्वरे इत्यवसीयते ॥
सुपथी स्त्री कुले वेति। व्युत्पात्तपक्षे सुधादित्वात, उणादीनामव्युत्पन्नानि नामानीति पक्षाश्रयणात् इन्नन्तत्वाभावादिनः कच् न भवति। समासान्तविधरनित्यत्वात् 'ऋक्षर'-इत्यपि न । नान्तत्वात् 'खिया नत। a इति डी ॥-बोशनसो-॥ यदा सर्वविधिभ्यो लोप इति न्याय आश्रीयते तदा से स्थानिवद्भावेन कार्यम् ॥-उतोऽनडु-॥ उतरत्र शेषग्रहणादामन्त्र्यसिरेवानुवर्तते न तु विशेषनिमित्तानुपादानात घुटीति ॥ सत्यपि |
नामग्रहणे लिङ्गविशिष्टस्येति हे अनडुहीत्यत्र गौरादिनिपातनाद्वत्वाभाव । एवमुत्तरत्रापि ॥ चतु शब्दस्वार्थप्राधान्येन एकामन्त्रणासभवे समाते उपसर्जनीभूत एवोदाहियते ॥-वाः शेपे ।-इह शेष इति । अत्र * सूत्रे शेषस्य घुट आघ्रातत्वात् एतत्सूत्रमुक्त प्राक्तनसूत्रविषय इति भाव ॥-सख्युरि-॥ ननु प्रक्रियालाघवार्थ सख्युरितोऽशावाय् इति क्रियताम् किमैत्करणेन । न । अनेकवर्णेति सकलस्यापि स्यात् । न च