________________
शोऽनेहसच सामा । अनेहा । सखा ।
अ
स्येत्येव । हे कतर
श्रीडैमशः सखायौ । हे सखायः। सुसखायौ । प्रियसखायः। अशाविति किम् । * अतिसखीनि प्रियसखीनि कुलानि तिष्ठन्ति । पश्य वा । इत इति किम् । इमे सख्यौ । स॥१॥ खीयतीति क्यनि किषि, सख्यौ । सख्यः । घुटीत्येव । सखीन् । सख्या । शेष इत्येव । हे सखे । इदमेवेद्ग्रहणं ज्ञापयति 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्'
As] 'एकदेशविकृतमनन्यवद्' इति च ॥ ८३ ॥ *ऋदशनस्पुरुदंशोऽनेहसश्च सेर्डा । १ । ४ । ८४ ॥ ऋकारान्तादुशनस्पुरुदंशसनेहस् इत्येतेभ्यः सख्युरितश्च ।
परस्य शेपस्य सेः स्थाने डा इसयमादेशो भवति । पिता । अतिपिता । कर्ता । उशना । पुरुदंशा । अनेहा । सखा । अत्युशना । प्रियपुरुदंशा । अत्यनेहा । किAS सखा । सुसखा । प्रियसखा । सख्युरित इत्येव । इय सखी । सखीयतेः किम् । सखी । सेरिति किम् । उशनसौ । सखायौ । शेषस्येत्येव । हे कतः । हे उशनन् । र Jast हे उशन । हे उशनः । हे पुरुदंशः। *हे अनेहः । हे सखे ॥८४ ॥ *नि दीर्घः। । । ४ । ८५।। शेषे घुटि परे यो नकारस्तस्मिन्परे पूर्वस्य स्वरस्य दोषों भवति ।
राजा । राजानौ । राजानः। राजानम् । राजानौ । सीमा । सीमानौ । सीमानः । सीमानम् । सीमानौ । सामानि । दामानि । लोमानि । वनानि । धनानि। PS दधीनि । मधूनि । कर्तृणि । हर्तृणि । नोति किम् । दृषद् । दृषदौ । दृषदः । 'स्वरस्य इस्वदीर्घप्लुता' इति *सुग्नयतेः किए । उक् स्रुम् , झुग्नौ, मुग्नः इत्यत्र as कारस्य दीर्घो न भवति । घुटीत्येव । चर्मणा । वारिणी । मधुनी । शेष इत्येव । हे राजन् । हे सीमन् ॥ ८५ ॥ *न्स्म हतोः । १।४।८६ ॥ सन्तस्य 3
महच्छब्दस्य च संबन्धिनः खरस्य शेषे घुटि परे दी| भवति । श्रेयान् । श्रेयांसौ । श्रेयांसः। श्रेयासम् । श्रेयांसौ । परमश्रेयान् । अतिश्रेयान् । प्रियश्रेयान् । श्रेयासि । यशांसि । *सपीपि । धनूंषि । प्रिय'मासि कुलानि । महान् । महान्तौ । महान्तः। महान्तम् । महान्तौ । परममहान् । अतिमहान् । प्रियमहान् । महान्नि । निर्दिश्यमानानामिति इत एवायिति वाच्यम् । यतो विभक्तिसामान्येन सखिशब्दस्य विशेष्यत्वेन इकारस्य विशेषणत्वेन च निर्देिश्यमानत्वाभावात् ॥-अशाविति । अथ शौ सति आदेशादागम इति न्यायात KI ऐसात् प्रथममेव नागमेन भाव्यम् ततस्तेन व्यवधानादेकारो न भविष्यतीति । न च द्वयोरप्यन्यत्र सावकाशत्वादिकार स्यादिति वाच्यम् । कृतेऽप्यकारे लोय इति हस्वत्वे ततो नागमे दीर्घत्वे च न 25 RS कथिद्दोष । नैवम् । असिन यहिरणामिति घुनिमित्तस्यैकारस्य पहिरनत्वात् हस्वत्वे कर्तव्येऽसिबत्वात् । ननु भवत्वेव तथापि कृताकृतप्रसहित्वेन नित्यत्वात् पूर्व नागम इति घुव्यवधायको भविष्यति ।
नवम् । कृतेऽपि नागमे प्रकृतिभक्तत्वेनाव्यवधायकत्वात् ऐकारोऽपि नित्य इति द्वयोनित्ययो परत्पादकार एव स्यादिति शिप्रतिषेधः ॥-अतिसखीनि । पूजित सखा येषु कुलेषु । यद्वा सखिशब्दो las नपुसकोऽपि लक्ष्येषु दृश्यते ॥-दुशनस्-कारान्तस्याडौंचेत्यरि, त्रयाणा 'दीर्घडधा-इति सिलोपे अभ्वादेरिति दीर्घत्वे सोरुरिति रुत्वे च, सखिशब्दस्य तु ऐत्वे प्राप्ते आरम्भ ॥12 अनेह इत्यत्र 'न सधि ' इति सधिनिषेध ॥-नि दीर्घः ॥-राजेति ॥ स्यादिविधी कर्तव्ये नलोपस्यासत्वात् प्रथम लुरु न ॥-सग्नयते किबिति । सूचो हन्ति अचित्ते टफ । 25 12 अधिकरणे तु स्थादिभ्व क 'गमहन्-इत्यलुक् ॥ हनी दोन ॥ दीर्घविधित्वात् णे स्थानियद्भावो न भवति सौ ' नाम्रो मोऽनह' इति नलोप । तत 'पदस्य' इति घलोप ॥-सूमहतो
॥ अत्र औणादिको 'दुहिवृहि'-इत्यनेन कटप्रत्ययान्ती व्युत्पत्रोऽव्युत्पन्नो वा महच्छन्दो ग्राह्य । यस्तु शत्रन्तस्तस्य महन्नित्येन, न त्यनेन दीर्घ । लक्षणप्रतिपदोक्तयोरिति न्यायात् । यत शतप्रत्यES यान्त महदिति रूप लाक्षणिक कटप्रत्ययान्त तु प्रतिपदोक्तम् । एतच्च वत्सकपभावूचतु. ॥-सपीपीति । अत्र 'स्महतो ' इत्यनेन दीर्घलक्षणे स्यादिविधौ विधातव्ये 'गषमसत परे'-इत्यनेन |
FEEKEEKEEREKREYEEKXXIEEEEEEEEEEEEEE