________________
%3D
न कर्मणा बिच् । ३।४।८८ ॥ न कवतेर्यडः । ४ ११४७॥ न किमः क्षेपे । ७।३।७०॥ नखमुखादनान्नि । २।४।४०॥ नखादयः।३।२।१२८॥ न ख्यापूग-श्य । २।३।९०॥ नगरात्कुत्सादाक्ष्ये ।
६ ४९॥ नगरादगजे । ५।१।८७॥ न गृणाशुभरुचः । ३।४ । १३ ॥ नगोआणिनि वा ।३।२।१२७ ॥ नग्नपलित-कना ।५।१।१२८॥ न जनवधः । ४।३१५४॥ नञ् । ३।१।५१॥ नत्रः क्षेत्रों-चेः । ७।४।२३ ॥ नजत् । ३१२ । १२५॥ नजन्य ग-डः । ७।३।१२३ ॥ नजस्वलादेः १७।४।९॥
नजोऽनिः शापे । ५।३।११७ ॥ | नोर्थात् । ७।३ । १७४ ॥
नञ्तत्पुरुषात् । ७।३।७१॥ नञ्तत्पुरु-देः। ७।२१५७॥ नब्बहो-णे । ७ । ३ । १३५ ॥ नमुदय वा । ७।३ । १३६ ॥ नसुव्युप-रः । ७।३ । १३१॥ नटान्नृत्ते ज्यः । ६।३।१६५॥ नडकुमुदचेतस-डित् । ६।२।७४ ॥ नडशादाद् बलः । ६।२ । ७६ ॥ नडादिभ्य आयनण् । ६।१।५३ ॥ नडादेः कीयः । ६।२ । ९२ ॥ न डीशीङ्-दः। ४।३।२७॥ न णिङ्यसूद-क्षः।५।२४५ ॥ न तमवादि -भ्यः । ७।३।१३ ॥ न तिकि दीर्घश्च । ४।२।५९॥ न दधिपयआदि । ३।१।१४५ ।। न दिस्योः ।४।३।६१॥ नदीदेशपुरां-नाम् । ३ । १ । १४२ ॥ नदीभिर्नानि । ३ । १॥२७॥ नद्यादेरेयण । ६ । ३ ॥२॥
| नयाँ मतुः । ६।२।७२ ॥
न द्वित्वे । ७।२।१४७॥ | न द्विरद्रुवय-त् । ६ ।२।६१ ॥ न द्विस्वरा-तात् । ६ । ३ । २९ ॥ न नाब्देित् । १।४।२७॥ न नाम्नि । ७।३ । १७६ ॥ न नाम्येक-ऽमः । ३।२।९॥ न नृपूजार्थध्वजचित्रे । ७।१।१०९ ॥ ननौ पृष्टोक्ती-त् । ५।२॥१७॥ नन्धादिभ्योऽनः । ५।११ ५२॥ नन्वोर्वा । ५।२॥१८॥ नपुंसकस्य शिः।१।४।५५॥ नपुंसकाद्वा । ७।३।८९॥ न पुंवन्निषेधे । ३।२।७१॥ न प्राग्जितीये स्वरे ।६।१। १३५॥ न पादिरसत्ययः । ३।३।४॥ न बदनं संयोगादिः। ४ । १॥५॥ नमस्पुरसो-सः । २।३।१॥ नमोवरिनश्चित्रहो-ये।।४।३७ ॥