________________
० मश० ॥ ६ ॥
1
नात। ' वीरो विश्वेश्वरो देवो युग्माकं कुलदेवता || स एव नाथो भगवानस्माकं पापनाशनः ॥ १ ॥ पादाद्येोरिति द्विवचनं युष्मदस्मदोरभिसंबन्धार्थम् । पादादाविति शुन्यमाने आमन्त्र्यमभिसंबध्येत । पादायोरिति किम ।' पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः ॥ भवकूपपतज्जन्तुजातोद्धरणरज्जवः ' ॥ १ ॥ २८ ॥ चाहस्वैवयोगे । २ । १ । २९ ॥ च अह द वा एव इत्येतैर्योगे संबन्धे पढात्परयोर्युष्मदस्मदोर्यदुक्तं वस्तसादि तन्न भवति । ज्ञानं युष्मांथ रक्षतु अस्मां रक्षतु । ज्ञानं युगानड रक्षतु अस्मानह रक्षतु । ज्ञानं युष्मान् ह रक्षतु । अस्मान् ह रक्षतु । ज्ञानं युष्मान्वा रक्षतु, अस्मान्वा रक्षतु । ज्ञानं युष्मानेव रक्षतु, अस्मानेव रक्षतु । ज्ञानं युष्मभ्यं च ढीगते अस्मभ्यं च दीयते । ज्ञानं युष्माकं च स्वम्, अस्माकं च स्वम् । ज्ञानं युवां च रक्षतु । ज्ञानमावां च रक्षतु । ज्ञानं युवाभ्यां च दीयते, आवाभ्यां च दीयते । ज्ञानं युवोम् आनयोथ स्वम् । ज्ञानं त्वां च रक्षतु मां च रक्षतु । ज्ञानं तुभ्यं च दीयते, मद्यं च दीयते । ज्ञानं तव च स्वम्, गम च स्वम् । योगग्रहणं किम् । ज्ञानं चशीलं च वो रक्षतु, नो रक्षतु । ज्ञानं च शीलं च वां दीयते, नौ दीयते । ज्ञानं च शीलं च ते स्वम् मे स्वम् । नैतेषु चशब्देन युष्मदस्मदोयोगोऽपि तु ज्ञानशीलयो । 'चाहने' इत्येव सिद्धे योगग्रहणं साक्षाद्योगप्रतिपत्त्यर्थम् ॥ २९ ॥ दृश्ययेश्चिन्तायाम् । २।१।३० ॥ दृशिना रामानाथ दृश्यर्थः । तैर्धातुभि चिन्तायां वर्तमानैयोंगे युष्मदस्मदोर्यदुक्तं वस्तसादि तन्न भवति । जनो युष्मान्संदृश्यागतः । जनोऽस्मान्संदृश्यागतः । जनो युवां समीक्ष्यागतः । जन आवास|मीक्ष्यागतः । जनस्त्वामेपक्षते । जनो मामपेक्षते । ज्ञानं युष्मभ्यं दीयमानमुत्पश्यति । ज्ञानमस्मभ्यं दीयमानमुत्पश्यति । ज्ञानं युवाभ्यां दीयमानं निरूपयति । ज्ञानमावाभ्यां दीयमानं निरूपयति । ज्ञानं तुभ्यं दीयमानं निध्यायति । ज्ञानं मह्यं दीयमानं निध्यायति । जनो युष्माकं चित्तमुपलक्षयति । जनोऽस्माकं चित्तमुपलक्षयति । जनो युवयोः कार्य संपश्यति । जन आवयोः कार्य संपश्यति । गुरुस्तव कार्यमालोचयति । गुरुर्मम कार्यमालोचयति । सर्वत्र मनसा चिन्तितं दृश्यर्णानामर्थः । इयथैरिति किम् | जनो वो मन्यते । जनो नो मन्यते । चिन्तायामिति किम् । जनो वः पश्यति । जनो नः पश्यति । जनो वामीक्षते । जनो नावीक्षते । जनस्त्वालोकयति । जनो मालोकयति । सर्वत्र चक्षुषा पश्यतीत्यर्थः ॥ ३० ॥ नित्यमन्वादेशे । २।१।३१ ॥ कथितानुकथनमन्वादेशः कस्य चिद् वस्तुनः किञ्चिक्कियादिकं विधातुं क - रिमाणानि च तानि मात्राक्षराणि च तेपा पिण्ड । यद्वा मात्राक्षराणा पिण्ड २ नियतपरिमाण चासो मानाक्षरपिण्ड २ ॥ पादादाविति च्यमाने इति । पादादावित्यस्यामज्याभिस कि स्वात । ' जिनेश त्या नमस्कृत्य यारो मुक्तिमिच्छति ॥ अतो नरसुराधीश स्तुत्यस्तोत्र त्वमर्हसि । इत्यग्रामन्यस्य पदस्यादिभूतस्य सत्वात् स्यादेश प्रसज्यतेऽतो द्विवचनमदात् सूरि ॥ देशनाकाल इति । देशन देशस्त करोति ' णिज्बहुल' देश्यते इति 'णिवेच्यास' इत्यन ॥ - चाहह - ॥ -- योग इति । चादिद्योत्यसमुच्चयायर्थस्य साक्षानुपादस्मदर्थसवन्चे इत्यर्थं । ज्ञान च शील
I
चशब्देन ज्ञानशीयो सहितीयता द्योत्यते न तु युष्मदस्मदर्थयोरिति योगग्रहणमिति । अयमथों योगग्रहण विना अर्थात्प्रकरणाद्वा चादिषु गम्यमानेष्वपि स्यादिति ॥ - दृश्यथैः ॥ श्रार्थे स्वरूप या कि । तर यदा तदा दशिरर्थो येषाम् । स्वरूपे तु दशेरऽर्थो दर्शनमालोचन येपा धावूनाम् ॥-जनो वो मन्यत इति । नाय थे । यथों नाम यचक्षु साधने विज्ञाने वर्त्ततेऽतो न निषेध इति ॥ - नित्यम - ॥ नन्वत्र निषेधाधिकारे कथमिद विधायकमभूत् । सत्यम् । नित्यनिपेधाधिकारे नित्यग्रहण तदेव बोधयति विधानसूत्रमिदमिति । न चैवायम
दिनदे
॥६