________________
त । धर्मो नो रक्षतु
, चत्र धर्मो नाया
छेदकं विशेषणम् ।
राजिनाः शरण्या वः शरण
Ocreenaसमस
रक्षतु । धर्मो नो रक्षतु । पूर्वामेति किम् । मयैतत्सर्वमाख्यातं युष्माकं मुनिपुगवाः ॥ परस्य ह्यसद्वत्त्वे पादादिलक्षणः प्रतिषेधो न स्यात् । व्यवहितेऽपि -पूर्वशब्दो वर्तते । तेन 'चैत्र धर्मो वोऽथो रक्षतु, चत्र धर्मो नोऽथो रक्षतु ' अत्र 'सपूर्वात्मथमान्ताद्वा' (२११। ३२) इति विकल्पो न भवति ॥ २५ ॥ जस्विशेष्यं वाऽs मन्व्ये ।२।१।२६॥ तदतद्विपयं विशेष्यम् । तस्य व्यवच्छेदकं विशेषणम् । युष्मदस्मद्भ्यां पूर्व जसन्तमामन्त्र्यं पदं विशेष्यमामध्ये पदे सामर्थ्यात्तद्विशेषणभूते परेऽसदिव वा भवति । पूर्वेण नित्यं प्राप्ते विकल्पः । जिनाः शरण्या युष्मान् शरणं प्रपद्ये । जिनाः शरण्या वः शरणं प्रपद्ये । जिनाः शरण्या अस्मान् रक्षत । जिनाः शरण्या नो रक्षत । सिद्धाः शरण्या युप्मानथो शरणं प्रपद्ये । सिद्धाः शरण्या वोऽथो शरणं प्रपद्ये । सिद्धाः शरण्या अस्मानथो रक्षत । सिद्धा शरण्या नोऽथो रक्षत ।
जसिति किम् । सायो सुविहित वोऽथो शरणं प्रपद्ये । साधो सुविहित नोऽयो रक्ष। विशेष्यमिति किम् । शरण्याः साधवो युप्मान् शरणं प्रपद्ये । शरण्याः साधवोऽस्मान् रक्षत । आमन्त्र्य इति किम् । आचार्या युष्मान् शरण्याः शरणं प्रपद्ये । अत्रामध्यं विशेपणं व्यवहितत्वान्न परमिति न भवति । सामथ्यात्तद्विशेषणभूत इति किम् ।
आचार्या उपाध्याया युप्मान् शरणं प्रपद्ये ॥ २६ ॥ नान्यत् ॥२।१।२७॥ युप्मदस्मद्भ्यां पूर्व जसन्तादन्यदामन्त्र्यं पदं विशेप्यमामध्ये पदे तद्विशेषणभूते परेऽसदिव न भवति । साधो सुविहित त्वा शरणं प्रपद्ये । साधू मुविहितौ वां शरणं प्रपद्ये । साधो सुविहित मा रक्ष । साधू सुविहितौ नौ रक्षतम् । साधो सुविहित ते ज्ञानं दीयते, मे ज्ञानं दीयताम् । साधू मुविहितौ वां ज्ञानं दीयते, नौ ज्ञानं दीयताम् । साधो सुविहित ते शीलं स्वम् , मे शीलं स्वम् ।साधू मुविहितौ वां शील स्वम् , नौ शीलं स्वम् । अन्न परस्य ' असदिवामन्त्र्यं पूर्वम्' (२।१।२५) इत्यसत्त्वेऽपि पूर्वविशेष्यपदाश्रया युप्मदस्मदादेशा भवन्ति । विशेष्यमित्येव । सुविहित साधो तव शीलम् मय शीलम् ॥ २७ ॥ पादाद्योः।२।१।२८ ॥ नियतपरिमाणमात्राक्षरपिण्डः पादः । पदात्परयोयुष्मदस्मदोर्यदुक्तं वस्नसादि तत्पादस्यादिभूतयोन न्ति ॥-श्रवणं यथा स्यादिति । अन्यथा लोप स्यात् ' ते लुग्वा' इत्यनेनेव ॥-पादादिलक्षण इति । मुनिएझवा इत्यस्य पदस्याऽसत्वे पादस्याभाबादित्यर्थ । मुनिपुङ्गवा इति सिहादित्वात् समास कर्मधारयो बा॥-व्यवहितेऽपीति । यथा मथुराया पूर्व पाटलिपुत्रमिति ॥-पूर्वशब्दो वर्तत इति । अयमों यद्यव्यवहितस्यैव पूर्वस्यानेनाऽस्झायो विधीयेत न व्यवहितस्य तदा पूर्वग्रहणमपनीय असदिवामध्यमित्येव क्रियेत यत पूर्वस्याविद्यमानवद्भावे बनसाद्यभाव प्रयोजनम् । तथेत्थमपि कृते सिव्यति । तथोत्तरसोऽप्येतदानुगुण्येन जस्विशेप्यादित्येव विधीयतेति ॥जखि-|-तदतद्विपयमिति । शब्दप्रधानत्वात् स्याद्वादाश्रयणेन शब्दार्थयोरैषधाद्वाऽर्थाभावे त्यदादित्याभावात त छदावयवयोगात्समुदायोऽपि तद् इत्यादि कृत्वा कर्मधारयकरणात् बाहुलकाहा नेकशेप । तब अतच तदतदी इति द्वन्दे 'आ देर ' इति न । 'न सर्वादिः' इति निषेधात् ॥-सामर्थ्यात्तद्विशेषणभूत इति । विशेग्यस्य विशंपणाकाक्षिण एकवाप-योपात्तत्वेन सामर्थ्यासन्निहितत्वाद्विशेष्यत्यनिमित्तमामय इत्येतदेव विशेषण विज्ञायत इति ॥-जिनाः शरण्या इत्यत्र शरणमिति सामान्यकर्म युप्मानिति विशेषकर्म । सिद्धा भरण्या युष्मानथो शरण प्रपद्ये इत्यादी 'सपर्चात्-' इति या यससी प्राप्तावपि 'असदिवा '-इत्यनेन निपिढी पुनरऽनेन विकल्प्येते ॥-जसिति कि, साधो सुविहितेति । अत्र द्वयोरपि पढयो 'असदिया '- इत्यसत्वे पाते 'नान्यत्' इत्यनेन साबो इत्यस्याऽसत्त्वाभाव । 'नित्यमन्वादेशे' इत्यनेन च वनसी ॥–शरण्या साधयो युप्मानिति । अन्न द्वयोरपि ' असदिवा '-इत्यसद्भाव ॥ आचार्यो युष्मान् शरण्या इति । अन्नामध्यस्य विशेप्यस्य व्यवहितत्वेन परोपश्लेषाभावान भवति ॥-आचार्या उपाध्याया इति । अत्र भिन्नाधिकरणयो पदयोने पूर्व विशेष्य न परं विशेपणमिति सामर्थ्यात्तातिदोषणभूत इति भणना भवति ॥-नान्यत् ॥-जविशेष्यम् '-इत्यस्य प्रधानतयाऽन्यदिति सबध्यते इत्याह -जसन्तादिति ॥-पादा-॥ मात्राश्च अक्षराणि च मात्राक्षराणि नियतप