________________
cenene
MON
यभिचरितसंवन्धास्तु प्रायः कृत्स्पेव भवन्ति । सतो भावः साचं सत्ता विद्यमान विद्यमानता। अत्र हि जातावेच भावनसयन हिसद्वस्तु सत्तासंवन्धस्य व्यभिचरतीति चासंवन्धानपेक्षणान संवन्धे । पाचक इत्यादौ तु संवन्धस्य कादाचित्कत्वात् तदपेक्षः पाचकादिशब्दः स्वार्थमभिधत्त इति ततः सम्बन्धे प्रत्ययो युक्तः । तस्मात्सत्सु वेद्यमानेषु च पदार्थेपु नित्यसमवायिनी शब्दप्रवृचिहेतुः सत्वभावप्रत्ययवाच्या न तु सत्सत्तयोः संवन्धः कश्चित् इति। ततः स्थितमेतत रूघ्यादिभ्योऽन्यत्रैव कृत्तद्धितसमापु संबन्धाभिधानमिति। त्वेि वा (६-२-२६) इति वचनात्त्रीपुंसाभ्यां पक्षे ननजावपि भवतः । स्त्रीत्वं स्त्रीता स्त्रैणम् । पुंस्त्वं पुंस्ता पोस्नम् इति । लकारः - त्वार्थः । त्वान्तम् 'आ वाचादिः' इति नपुंसकम् ॥ ५५ ॥ माक्त्वाद्गड्डलादेः ॥ ७ । १ । ५६ ॥ त्वतलित्यनुवर्तते । ब्रह्मणस्त्व इत्यत्र त्वसंशब्दनं तस्मात् प्राक् त्वतल इसेतो प्रत्ययावधिकृतौ वेदितव्यौ गडुलादीन् वयित्वा । ते उत्तरत्रवोदाहरिष्यन्ते । अपवादैः समावेशार्थः कर्मणि वधानार्थश्चाधिकारः । अगडुलादेरिति किम् । गाडुल्यम् । कामण्डलवम् । गड्डुल विशस्त दायाद वालिश संवादिन बहुभापिन् शीर्षघातिन् 'शीपांघातिन्' कमण्डलु। इति डुलादिः ॥ एषु कमण्डलोः 'स्वर्णाल्लवादेः (७-१-६९ ) इत्यण् । शेपेभ्यस्तु राजादेराकृतिगणत्वात् व्यण् । गडुलादेरपि केचिदिच्छन्ति । गडुलत्वम् गडुलता ॥ ५६ ॥ नञ्तत्पुरुषाधुधादेः ॥ ७।१ । ५७ ॥ प्राक्त्वान्नपूर्वोत्तत्पुरुषा धाधन्तवर्जितात्वतलौ भवत इत्ययमाधिकारो वेदितव्यः ट्यणादिवाधनार्थम् । न शुक्लोऽगुलस्तस्य भागोऽशुरुत्वमशुक्लता । वर्णलक्षणव्यण्वाधया त्वतलावेव । अशावल्यम् अकाष्ण्यमिति च व्यणन्तेन समासः समासात्तु व्यणि नबो वृद्धिः सज्ज्येत । एवमपतेभावः कर्म वा अपतित्वम् अपतिता । अत्र पसन्तलक्षणव्यण्वाधया । अनाधिपत्यम् अगाणपत्यमिति व्यणन्तेन समासः । अराजत्वमराजता । अत्र राजान्तलक्षणव्यण्वाधया । अनाधिराज्यमयौयराज्यमिति व्यणन्तेन समासः । अमूर्खत्वममूर्खता । अत्र गुणाङ्गलक्षणव्यण्वाधया । अमौख्यमजाड्यमिति व्यणन्तेन समासः । अस्थाविरत्वमस्थविरता । भित्र वयोवचनलक्षगावाधया । अस्थाविरमकैशोरामित्यणजन्तेन समासः । अहायनत्वमहायनता। अत्र हायनान्तलक्षणाणवाधया। अद्वैहायनम् अत्रैहायनमित्यणन्तेन समासः । अपटुत्वमपटुना । अत्र वर्णलक्षणाणवाथया । अपाटवमलाघवमित्यणन्तेन समासः । अरमणीयत्वमरमणीयता । अत्र योपान्त्यलक्षणाकञ्वाधया । अरामणीयकम अकामनीयकमित्यकान्तेन समासः । नग्रहणं किम् । प्राजापत्यम् सेनापत्यम् । तत्पुरुषादिति किम् । न विद्यते पतिरस्य अपतियोमः तस्य भावः कर्म वा आपत्यम् । एवमाराज्यम् आहायनम् आरमणीयकम् । अबुधादेरिति किम् । न बुधः अबुधः तस्य भावः कर्म वा आबुध्यम् । आचतुर्यम् । बुध चतुर संगत लवणे वड कत रस लस यथा तथा इति लक्षणात्सबन्ध एवं प्रवृत्तिनिमिक्त प्रामोति । उच्यते । प्रायिकमेतत् ज्ञातव्यं ततो द्वद्वेपि संबन्धो नाभिधीयते कितु जातिसहतिरेयोच्यते ॥-त्वे वेति वचनादिति । 'प्राग्वतः स्त्रोए सामना ' इत्यस्मादप्रेतनेन सूत्रेणेत्यर्थ ॥-प्राक्त्वा-॥-ते उत्तरत्रैवेति । प्रत्यययोत्वेिपि प्रतिसूत्र व्यक्त्यपेक्षया बहुवचनम् । यद्वा स्वतल्प्रत्ययान्ताः शब्दा' ॥-नञ्त-॥-अत्र वयोवचनेति । स्थविरशब्दस्य केवलस्यैव युवादी पाठात्र नम्पूर्वस्य क्योलक्षणस्यान एवं प्राप्तिस्तेनास्थाविरमिया युवाद्यण ॥-अत्रैहायनमिति । यो हायना यस्य गृहस्य त्रिहायनस्य भावः ।।
eveloree