________________
भीमा०
स०अ०भ. ॥७।१ । ११९ ।। सपत्नीशन्दात्तस्य तुल्ये अः मत्ययो भवति । सपल्यास्तुल्यः सपत्नः ॥ ११९ ॥ एकशालाया इकः ॥७।१।१२० ।। एकशालाशब्दा॥११॥
तस्य तुल्ये इकः प्रत्ययो भवति । एकशालायास्तुल्यमेकशालिकम् ॥ १२० ॥ गोण्यादेश्कण ॥ ७ ॥ १ । १२१ ॥ गोण्यादिभ्य एकशालाशब्दाच तस्य तुल्ये इकण मत्ययो भवति । गोण्यास्तुल्यं गौणिकम् । अझुलेरडल्या वा आडलिकम् । एकशालाया ऐकशालिकम् । गोणी अङ्गुली भरुजा वभ्र बभ्रु वल्गु मण्डर मण्डल शकुली हरि मण्डु कपि भरु खल उदश्चित् तरस् कुलिश मुनि रुरु । इति गोण्यादिः ॥ १२१ ॥ कर्कलोहिताट्टीकण च ॥ ७।१ । १२२ ॥ ककलोहितशब्दाभ्यां तस्य तुल्ये टीकण मत्ययो भवति चकारादिकः च ॥ शूवलोऽश्वः कर्कः। तस्य तुल्यः कार्कीकः । कार्किकः । लौहितीकः । लौहितिकः । स्फटिकादिः +अलोहितवर्णोऽप्युपाश्रयवशाधस्तथावभासते स एवमुच्यते । टकारो उयर्थः । काकी । लौहितीकी ॥ १२२ ॥ वेविस्तृते शालशङ्कटौ ।। ७। ११ १२३॥ विशन्दादिस्तुतेऽर्थे शाल शङ्कट इत्येतो प्रत्ययौ भवतः । विशालः । विशयः । विस्तृत इत्यर्थः ॥ विनानानेत्यव्यये पृथग्भावे वर्तेते इति विनभ्यां नानाओं प्रत्ययौ न वक्तव्यौ ॥ १२३ ॥ कटः ।।७।१ । १२४ ॥ विशन्दाद्विस्तृतेऽये कटः प्रत्ययो भवति । विकटः ॥ १२४ ॥ संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे | ॥ ७ ॥१॥ १२५ ॥ सम् प्र उद् नि इत्येतेभ्यो यथासंख्यं संकीर्णादिष्वर्येषु कटा प्रत्ययो भवति । समः संकीर्णे संकटः । प्रात्यकाशे, प्रकटः । उदोऽधिके, उत्कटः । ने: समीपे निकटम् ॥ १२५ ॥ अवात्कुटारश्चायनते ॥७।१ । १२६ ॥ अवशन्दादवनतेऽर्थे कुटारश्वकारात्कटश्च प्रत्ययो भवति । अवकुटारः । अवकटः ॥ १२६ ॥ नासानतितदतोष्टीटनाटभ्रटम् ॥ ७।१।१२७ ॥ अवशन्दानासानती तदति च वाच्ये टीट नाट भ्रट इत्येते प्रत्यया भवन्ति नाप्तानतौ । नासाया नमनम् अवटीटम् अवनाटम् अवभ्रटम् । सा नासानतिविद्यते यस्मिन् स तद्वान् नासा पुरुषः । अपकृष्टो वार्थः । तत्र अवटीटा अवनाटा अवभ्रटा | नासिका । अवटीटः अवनाटः अवभ्रटः पुरुषः । अवटीटम् अवनाटम् अवभ्रटं वा ब्रह्मदेयम् । अपकृष्टमपि हि वस्तु दृष्ट्वा लोको नासिका नामयति ॥ १२७ ।। ।।
भनेरिनपिटकाचिकचिचिकश्वास्य ॥ ७।१।१२८ ॥ निशब्दानासानतौ तदति चाभिधेये इन पिट के इत्येते प्रत्यया भवन्ति तत्संनियोगे चास्य नेथासंख्य | चिक चि चिकू इत्येते आदेशा भवन्ति । चिकिनम् चिपिटम चिकम् नासिकानमनम् । चिकिना चिपिटा चिक्का नासिका। चिकिनः चिपिटः चिकः पुरुषः। बहुवचनं रुढ्यर्थम् ।। १२८॥ बिडयिरीसौनीरन्धेच॥७।१।१२९॥ निशब्दानीरन्धेऽर्थे नासानतितद्वतोश्च पिडविरीस इत्येतो प्रत्ययौ भवतः । निविडा: निविरीसाः केशाः। निविडम् निविरीसम् वस्त्रम् । नासिकाया नमनं निविडम् निविरीसम्। निविडा निबिरीसा नासिका। निविडोनिविरीसो मैत्र विधानसामथ्योत पत्वं न भवति निपतं लिड्गमाह एवं शिलेयमिति ।-कर्क-॥ ननु लोहितेन तुरूपस्य संभवो नास्ति । लोहितगुणयुक्तश्रेत् स्वयमेव लोहितो गुणान्तरयुक्तवेत् कय लोहितेन तुरुप स्थादित्याशक्य ११ स्फटिकादेखोहितगुणयुक्केन बम्मेव सुत्यत समर्थयितुमाह-मलोहितवों पीत्यादि । नेरिन--चिकिन मिति ।। नासिकाया नमन शम्दान्तरण निशब्दस्पार्थकधनम् ॥-रुव्यथामति ।