________________
कुलस्य यः पाना
१
।११५ ॥ द्रुशब्दाचत
अजिी दारु उपकरप्यमानापाच्यते । दुरिव द्रव्यं राजपुत्र
मा भूत । इस्तिकः ॥ ११०॥ देवपथादिभ्यः ॥७१।१११ ॥ देवपथ इत्येवमादिभ्यस्तुल्ये संज्ञाप्रतिकृत्योः कः प्रत्ययो न भवति । देवपथस्य तुल्यः देवपथः । एव हंसपथः । देवपथ हंसपथ अजपथ वारिपथ राजपथ शतपथ शगुमथ स्थलपथ सिन्धुपथ उष्ट्रग्रीवा वायरज्जु हंस (हस्त) इन्द्र दण्ड पथ्य (पुप्प) मत्स्य, इति देवपयादिः। बहवचनमाकृतिगणार्थम् । पूर्वयोगावस्यैव प्रपश्चः ॥ १११ ॥ *वस्तेरेयन् ॥ ७॥ १।११२ ॥ तस्य तुल्य इति वर्तते न संज्ञाप्रतिकृत्योरिति । वस्तिशब्दात्पष्ठयन्तातुल्येऽर्थे एयञ् प्रत्ययो भवति । वस्तेस्तुल्यं वास्तेयम् । वास्तेयी प्रणालिका ॥ ११२ ॥ शिलाया एयच ॥ ७।१।११३॥ शिलाशब्दात्पष्ठयन्तातुल्येऽये एयच् प्रत्ययो भवति चकारादेयञ् च । शिलायास्तुल्यं शिलेयं दधि । शिलेयी इष्टका । शैलेयं दधि । शैलेयी इष्टका । चकारः 'अणभेयेकण'--' (२-४-२०) इति एयस्य सामान्यग्रहणाविघातार्थः । अन्यथा यस्यैव स्यात् । अन्ये तु द्रव्यशब्दवदेयजन्तं स्त्रियां नास्तीत्याहुः ॥११३॥ शाखादेयः ।।७।। ११४ ॥ शाखा इत्येवमादिभ्यस्तस्य तुल्ये या प्रत्ययो भवति । पुरुषस्कन्धस्य वृक्षस्कन्धस्य वा तिर्यक् प्रसृतमङ्ग शाखेत्युच्यते । तद्यथा शाखा' पायता तथा कुलस्य यः पाश्चोयतोऽभूतः स शाखायास्तुल्यः शाख्यः । मुख्यः । जघन्यः । शाखा मुख जघन स्कन्द स्कन्ध मेघ शृङ्ग चरण शरण उरस् शिरस् अग्र। इति शाखादिः ॥ ११॥ द्रोभव्ये॥७।१।११५ ॥ दुशब्दात्तस्य तुल्ये भव्येऽभिधेये यः प्रत्ययो भवति । विशिष्टेष्टपरिणामेन भवतीति भन्यम् अभिप्रेतानाम
नां पात्रम् । दूतुल्यः द्रव्यमयं माणवकः । द्रव्यं कापिणम् । यथा द्रु अग्रन्थि अजिी दारु उपकल्प्यमानविशिष्टेष्टरूपं भवति तथा माणवकोऽपि विनीयमानो विद्यालक्ष्म्यादिभाजनं भवतीति द्रव्यमुच्यते ॥ कापोपणमपि विनियुज्यमानं विशिष्टेष्टमाल्याधुपभोगफलं भवति इति द्रव्यमुच्यते । द्रुरिव द्रव्यं राजपुत्रः । यथा द्रुमः पुष्पफलादिभिरर्थिनः कृतार्थयति एवमन्योऽपि यः सोऽपि द्रव्यमुच्यते । भव्य इति किम् । द्रुतुल्योऽयं न चेतयते ॥ १२५ ॥ कुशाग्रादीयः॥७।१। ॥ ११६ ॥ कुशाग्रशन्दासस्य तुल्ये इयः प्रययो भवति । कुशाग्रस्य तुल्यं कुशाग्रीयं शस्रम् तदाकारत्वात् । कुशाग्रीया वुद्धिः । तीक्ष्णत्वात् ॥ ११६ ॥ काकतालीयादयः॥७।१।११७॥ काकतालीयादयः शब्दा इयप्रत्ययान्ताः साधवो भवन्ति तस्य तुल्येऽभिधये ।। काकश्च तालश्च काकतालम् । यथा कथंचिनजतः काकस्य निपतता तालेनातर्कितोपनतश्चित्रीयमाणः संयोगो लक्षणयोच्यते तत्तुल्यं वाकतालीयम् । एवं खलतिविल्वीयम् । अन्धकश्च वर्तिका च अन्धकवर्तिकम् । अत्रान्धकस्य वर्तिकाया उपरि अतर्कितः पादन्यास उच्यते।अन्धकस्य वाहूत्क्षेपे वर्तिकायाः करेनिलयनं वा तत्तुल्यमन्धकवतिकीयम् ।अजया पादेनावकिरत्यात्मवधाय कृपाणस्य दर्शनमजाकृपाणम् तत्तुल्यमजाकपाणीयम्। एवंविधचित्रीकरणविषयाः काकातालीयादयः । निपातनं रूढ्यर्थम् । बहुवचनादन्येऽपि । अर्धजरतीयम्। घणाक्षरीयमित्यादि ।। ११७ ॥ शर्करादेरण ॥ ७॥ ११११८॥ शकेरादिभ्यस्तस्य तुल्येऽण् प्रत्यया भवति । शकरायास्तुल्यं शाकर दधि मधुरत्वात । शाकेरी मृत्तिका कठिनत्वात । शर्करा कपालिका कम्बाष्टिका गोपुच्छ गोलोमन् पुण्डरीक शतपत्र नराची नकुल सिकता कपाटिका । इति शर्करादिः ॥११८॥'आसपल्ल्याः मनुष्ये सहायां पूजार्धादिषु प्रतिकृती प्राप्तिः ॥-घस्ते-1-1 संशेति । प्रत्ययान्तरोपादानात् ॥-शिडा-॥-द्रव्यशब्दपदिति । यथा नोभव्ये इति सुख्यायें ये द्रव्यशब्दो
७ काकतालीपादयः लक्षणयोच्यते तनुस्या को निलयन वा तमाम् । वडुवचूना