________________
भीरमा इत्यर्थः । भपदक्षीणः कन्दुकः । येन द्वौ क्रीडतः । अदृश्यानि पदक्षीण्णस्य अपडक्षीणश्चैत्रः पितुः पितामहस्य पुत्रस्य वा टोच्यते । इन्द्रियपर्यायो वाक्षशब्दः। स०अ०भ०
अविद्यमानानि पहक्षाण्यस्यापदक्षीणोऽमनकः । विचारेण विना मवर्तते इत्यर्थः । आशिता गावोऽस्मिन्निति आशितंगु । अस्मादेव निपातनात्पूर्वपदस्य मोऽन्तः । तत ईनः । आशितंगवीनमरण्यम् । अलं कर्गणे अलं पुरुषाय 'प्रात्यवपरि'-( ३-१-४७ ) इत्यादिना समासः तत इनः। अलंकर्मीणः । अलंपुरुषीणः । ११ राजाधीनमिति वधीनेन शौण्डादित्वात्सप्तमीसमाराः । अस्ति चाधीनशब्दः। अस्माखनीनं किमु निःस्पृहाणाम् इति, वाक्यं हि वक्तर्यधीनं भपति इति, तदेतत् प्रयोकर्यधीनं भवतीति ॥ १०६ ॥ अदिस्त्रियां वाञ्चः ॥७।१।१०७ ॥ अञ्चत्यन्तान्नान ईनः प्रत्यया वा भवति स्वार्थे न चेत्स दिशि स्त्रियां वर्तते । पार माचीनम् । प्रत्यक प्रतीचीनम् । उदक उदीचीनम् । अवाक् अवाचीनम् । सम्यङ् समीचीनः । अदिस्त्रियामिति किम् । माची उदीची दिक् । दिग्ग्रहणं किम् । प्राचीना शाखा | अबाचीना बामणी। सीग्रहणं किम्। मार प्राचीन रमणीयम् । दिश्याप लुबन्तं स्वभावात् नपुंसकम् । वाद्यात् (६-१-११) इति विकल्पे लब्धे
वाग्रहणं पूर्वत्र नित्यार्थम् ॥ १०७ ॥ तस्य तुल्ये का संज्ञाप्रतिकृत्योः॥७।१।१०८॥ तस्येति षष्ठ्यन्तात्तुल्ये सदृशेर्थे का प्रत्ययो भवति संज्ञापति। कृत्योः संज्ञायां प्रतिकृतौ च विषये । प्रतिकृतिः काष्ठादिमयं प्रतिच्छन्दकम् । अश्वस्य तुल्यः अन्धकः । उष्ट्रकः । गर्दभकः । अश्वादिसदृशस्य संज्ञा एताः । प्रति-१९ कृतिः, अन्धकम् रूपम् । अश्विका प्रतिमा । अश्वकानि रूपाणि । तुल्प इति किम् । इन्द्रदेवः । एवंनामा कश्चित् । नात्र सादृश्यम् । संज्ञाप्रतिकृत्योरिति किम् ।
गोस्तुल्यो गवयः । संझाग्रहणमप्रतिकृत्यर्थम् । एक त्वाहुः। तुल्यमा प्रत्ययः । शिव इव शिवकः ॥१०८॥ न पूजाथेध्वजचित्र ।।७।१।२०९॥नरिमनुष्ये पूजार्थे । | वजे चित्रेच चित्रकर्मणि अभिधेये का प्रत्ययो न भवति। तत्र सोऽयमित्येवाभिसंवन्धः। संज्ञामतिकृत्योरिति यथासंभव प्राप्ने प्रतिषेधोयम् ।, चश्चा तृणमयः पुरुषः । यःक्षेत्ररक्षणाय क्रियते । चश्चातुल्यः पुरुषवश्चा। एवं वर्धिका । खरकुटी। पूजार्थ, अर्हन् । शिवः। स्कन्दः। पूजनार्थाः प्रतिकृतय उच्यन्ते। ध्वज, गरुडः सिंहः तालोध्वजः। चित्र, दुर्योधनः। भीमसेनः।।१०९॥ अपण्ये जीवने ॥७।१।११०॥ जीवन्त्यनेनेति जीवनम्। पण्यं विक्रेतव्यम् ।पण्यवर्जितं यज्जीवनं तस्मिन् का मत्ययो न भवति।वासुदेवसदृशः वासुदेवः। शिवः स्कन्दः विष्णुः । देवलकानां जीविकाः प्रतिकृतय उच्यन्ते । अपण्य डात किम् । इस्तिकान् विक्रीणीते । 'जीवन इति किम् । क्रीडने निषेधो -अदिग्-॥ प्रसज्वोऽय न दिग्लक्षणा स्रोचेझ भवतीति न तु अदिगलक्षणाया सियामितिपयुदासस्तेन पुतीययोरपि भवति । ननु दिश खीत्वमव्यभिचारि तल्लिमत्र स्त्रीग्रहणेनेत्याह-स्रोग्रहणमिति । सो लिङ्गरहितायां दिश्ययत्यन्तवाच्यायां प्रत्युदाहरति-प्राक्प्राचीन रमणीयमित्यादिना ॥-नपुंसकमिति । प्रागिति धालुबन्तम् । अव्ययत्वाछिद्गायोग्य, प्राचीन व वार्थिकान्तस्वात् तद्वत् तथापि स्वभावाअपुसकम् अन्यथा अभेद अलिङ्गस्य भेदे तु स्त्रीलिङ्गस्य स्यात् ॥-नित्यार्थमिति । 'अपक्ष-'इत्यत्र सूगे वाक्य स्वलोकिकम् ॥-तस्य-||-संशा पता इति । एवंनामानः पशुविशेषा न तु प्रतिविम्यानि॥ इन्द्र देव इति । पश्यन्तादभेदे इन्द्रदेवस्य सबन्धी इन्द्रदेवः । इन्द्रदेवक इत्युक्तेऽपि संज्ञा प्रतीयत इाते न अद्गविकलता ॥-गोस्तुल्य इति। नहि गोक इति कप्रत्ययान्तेन सज्ञा प्रतीयते ॥-न नृ-- तत्रेति । निषेधे सतोत्पथं. 1-सोयमिति । घशातुल्य. पुरुषोऽभेदोपचारेण चचा । अतश्वना पुरुष इत्यादो सामानाधिकारण्यम् । तथा शान्परिव प्रायस्व सुन वक्तव्या ।-यथासंभवमिति ।