________________
औदमशः ३. हापि अपक्रमणारे दर्शने दृशेर्वर्तनाद्भविष्याती तथाहि--'तत्ततोऽपक्रामति अनपक्रामद्धि नं विषये गृहीयात् । सत्यम्। किंतु आम्हा उपविश्योति यवन्तार्थोऽपि गम्यते । ततो || द्वि ॥३८॥ यथा यवन्ते प्रयुज्यमाने कर्माधिकरणयोदितीयासप्तम्यौभवतस्तद्वदप्रयुज्यमानेऽपि तदर्थपतीतेस्तेमसजेगातामिति मूत्रमारभ्यते ॥५४॥ प्रभृत्यन्यादिकशब्दयहि
रारादितरैः ॥ २।२।७६ ॥ प्रभृत्यर्थैरन्यादिकशब्दैहिस् आरात् इतर इत्येतेश्च शब्दयुक्ताद्गौणानाम्नः पञ्चमी भवति । मभृत्ययः, ततः प्रभृति । कार्तिक्याः प्रभूति, आरभ्य ग्रीष्मात् । श्रीमादारभ्यः। अन्यार्थः, अन्यो मैत्रात् । भिन्नश्चैत्रात् । अर्थान्तरं घटात् । व्यतिरिक्तः पटात् । विलक्षणोऽश्वात् । पृथग्गजादा गहिरुक् गाग्र्यात् । दिशब्द, ग्रामात्पूर्वस्यां दिशि वसति । ग्रामादुत्तरस्यां दिशि वसति । दिशि दृष्टाः शब्दा दिक्शब्दा इति देशकालादिवृत्तिनापि भवति । पूर्व उन्जयिन्या गोनर्दः । उत्तरो विन्ध्यात्पारियात्रः । पूर्वो ग्रीष्माइसन्तः। पश्चिमो रामायुधिष्ठिरः । एतदर्थमेव च शब्दशब्दोपादानम् । गम्यमानेनापि च दिवशब्देन भवति । क्रोशालक्ष्यं विध्यति । परेणेति गम्यते । 'कमणि (३४२)परो भवतीति गम्यते । प्राग्रामात् । प्रत्यग्ग्रामात् ।उदग्ग्रामात् । प्राचीनं ग्रामादाम्राः। दक्षिणाहि ग्रामात् । उत्तराहि ग्रामात् । दक्षिणा ग्रामात् । उत्तरा ग्रामात् । न्यग् मैत्रस्यावस्थित इत्युपसर्जनखान दिकूशब्दता) बहिस, बहियामातू । बहिपुरात । आरादित्यव्ययं दूरसमीपयोर्वाचकम् । तेन तद्योगे वक्ष्यमाणस्य 'आरादर्थैः । (२।२।७८ ) इति विकल्पस्यापवादोऽयम् । आराद्रामाक्षेत्रम् । आरान्मत्रात्पीदम् । इतरवान्दो
तीति तस्गापायेऽवधिभूत वादपादाने पञ्चमी सिचव ॥-अनपकामद्धीति । एतनैयाचिक्मताभिप्रायेणोक, ते हि प्राप्यकारीणीन्द्रियाणि मन्यन्ते ।।-शेर्वर्तनादिति । शेरिति कोथ इशिसमानार्थस्य ईक्षेरित्यर्थ. :-प्रभृत्य-॥ दिशा शब्दा दिशि टा. शब्दा वा तदा 'मयूरव्यसक '-इति रएलोप । दिशि ये वाचकत्वेन दृष्टास्ते इह दिगशब्दा इति विज्ञायन्ते । न तु दिशि वर्तमाना एव तेन विशो याचकायेन स्टस्य शब्दस्य देशे काले आदिशब्दात् भावे द्रव्ये च वृत्तावपि तद्योगे पञ्चमी ।-ग्रीप्मादारभ्येति । आरभ्येति करवान्तमयत्वान्तमव्यय वा ॥ अर्थान्तरमिति । अर्थमन्तस्यति । नथवा एक्सादादिति वा ।-पृथगिति । गृथि सूत्रधातु रुधिथि '-इति विदा ॥-हिरक् इति । हियते इति 'ट्रागादय' ।-पारियात्र इति । पारियातुरयं 'तस्वेदम् ' अण् । ॐथया परियाता देवता अस्य देवता ' अण् । यदा परिंगता यात्रा यस्यासौ परियात्र । परियात्र एव पारियात्र पर्वत । पर्वतसमीपदेशोऽपि । प्रागेव 'अदिक्णियाम्' इति स्वार्थे ईन । नसक्व तु सामान्यभावेन । तथा च वर्तते कि तत् वर्ने प्राचीन कि तत् आना इति । यथा प्राक् शब्द केवलोऽपि दिग्याची तथा स्वार्थियेनप्रत्ययान्तोऽपि । ततस्तदन्तयोगेऽपि जाति ॥ अत्यन्तयोगे यथा प्राग्यामादित्यादौ पञ्चमी तथाऽनापीति कश्चिन्मुखेत् त प्रत्याह-न्यग्मैत्रस्यति । म्यक् उपसर्जन यथा भवति एवमवस्थित इत्यर्थ
१ इह तायदेकेपा दर्शनम् अधिष्ठानदेशानात्यन्ताय निर्गदहिरिनिय विषय परिच्छिनत्ति यथा जलौक्सा पूर्वदेशाऽपरित्यागेनाऽपरदेशप्राप्ति तथेन्द्रियाणामपि अधिष्ठानाऽपरित्यागेन विषयप्राप्तिरिति नाऽनिन्दियमधिष्ठानमिति । ततोऽपकान्या च स्पष्टोऽवधिभाव' प्रासादादे । येपा तु क्षणिकानीन्द्रियाणि प्राप्यकारीणि वेति दर्शन तैपामपीन्द्रियक्षण एकस्मिन् विषये गच्छति अन्य इन्द्रियक्षणोऽधिष्टानदेशे प्रादुर्भवति इत्यन्योन्यप्रादुर्भावान्न निरिन्द्रियाधिष्ठानदोष इति ततोऽपक्रमेण योतितमवधित्वम् । येषा पुनरप्राप्टकारीणीन्द्रियाणि तेषामपि प्रेक्षणक्रियायास्ततोऽभावात् प्रासादादेरनुपहतोऽवधिभाव ।