________________
भीमश०
अष्टाध्यायी
के पियः पीप्य् । ४ । । ।३३ ॥ अछे हिहनो हो या पूर्वात । । १ ॥ ३४ ॥ जर्गिः सम्परोक्षयोः। ४ । १ ॥ ३५ ॥ चे किर्वा । ४ । १ । ३६ ॥ पूर्वस्यास्वे | स्वरे योरियुत् । ४ । १ । ३७ ॥ तोऽन् । ४।१।३८॥ इस्वः । ४।१।३९ गहोर्जः। ४।१॥ ४० ॥ श्रुतेरिः । ४।१॥ ४१ ॥ द्वितीयतुर्ययोः पूौं ।
। ४।१ ॥ ४२ ॥ तिर्वा ष्टियः । ४ । १ । ४३ ।। व्यञ्जनस्यानादेलक । ४।१।४४ । अघोंप शिटः । ४ । १॥ ४५ ॥ काश्चन् । ४॥ १॥ ४६॥ न कवतेर्यङः ।। ४।२। ४७ ॥ आगुणावन्यादेः । ४ । १ । ४८ ॥ न हाको लुपि। ४ । १ । ४९ ॥ पञ्चर सर्वसभ्रंशकसपतपदस्कन्दोऽन्तो नीः । ४ ॥१॥ ५० ॥ मुरतोऽनुना| सिकस्य । ४ । १ । ५१ ॥ जपजभदहदशभअपशः । ४ । १ । ५२ ॥ चरफलाम् । ४ । १ । ५२ ॥ ति चोपान्त्यातोऽनोदुः । ४ । १ । ५४ ॥ ऋमतां रीः ।। ४ । १ ॥ ५५ ॥ रिरी च लुपि। ४।१।५६ । निजां शियेत् । ४।१ । ५७ ॥ पृभूमाहाकामिः। ४ । १।५८ ॥ सन्यस्य । ४ । १ । ५९ ओर्जान्त
स्थापवर्गेऽवणे । ४ । १ । ६०॥ श्रुमद्रगुप्लुच्यो । ४।२।६१ । स्वपो णावुः।४।१।६२ ॥ असमानलोपे सन्वलघुनि के ॥ ४ । १।६३॥ लघौदीर्घोऽस्व| रादेः । ४।२। ६४ ॥ स्मृदृत्वरप्रथम्रदस्तुरपशेरः । ४ । १ । ६५ ॥ वा वेष्टचेष्टः । ४ । १ । ६६ ॥ ईच गणः । ४ । १।६७ ॥ अस्यादेराः परोक्षायाम् । ४ ।
१।६८ ॥ अनातो नश्चान्त ऋदायशीसंयोगरय । ४।१।६९ ॥ भूत्वपोरदुतौ । ४।११७० ॥ ज्याव्येव्यधिव्यचिव्यथेरिः । ४।१।७१॥ यजादिवशवचः | सस्वरान्तस्था स्वर । ४ । २ । ७२ ॥ न वयो र । ४ ।।।७३ ॥ वेरयः । ४ ।।७४ ॥ अविति वा । ४ । १ । ७५ ॥ ज्यश्च यपि । ४। । ७६ ॥ व्यः । ४।१।७७ ॥ संपरेर्वा । ४।११७८ ॥ यजादिवचेः किति । ४।११७९ ॥ सर्य च । ४ । १।८० ॥ ज्याव्यधः विङति । ४ । २।८१॥ व्यचोऽनसि । ४।१।८२ ॥ वशेरयति । ४।११८३॥ गहनश्चभ्रस्जपच्छः । ४ । २ । ८४ ॥ व्यस्यमोयेकि । ४ ।। ८५ ॥ चायः कीः। ४ ॥१॥८६॥ द्विवेदः।४।१।८७ ॥ णौ डसनि । ४।१।८८ ॥र्वा । ४।१।८९॥ वा परोक्षायङि। ४।१ । ९० ॥ प्यायः पी । ४ । १। ९१ ॥ तयोरनुपसर्गस्य । ४।१।९२ ॥ आलोऽन्धसोः।४।१।९३ ॥ स्फायः स्फी वा। ४।१।९४ ॥ प्रसमः स्त्यः स्तीः। ४।२।९५॥ मातश्च मो वा। ४।१।९६॥ यः शीद्रवमूर्तिस्पर्श नाप । ४ । २ । ९७ ॥ प्रतेः। ४।२।९८ ॥ वाऽभ्यवाभ्याम् । ४।१।९९ ॥ अः शृतं हविःक्षीरे । ४ । १ । १०० ॥ श्रपेः प्रयोक्त्रैश्ये । ४ । २ । १०१ ॥ वृत सकत । ४।१।१०२॥ दीर्घगवोऽन्त्यम् । ४ । १ । १०३ ॥ स्वरहनगमोः सनि धुटि । ४।२।१०४॥ तनो बा । ४।२।१०६ ॥ क्रमः पित्व वा । ४।२।१०६ ॥ अहन्पश्चमस्य किपिछति । ४ । १। २०७ ॥ अनुनासिके च उवः शूट । ४ । ११०८ ॥ मन्यविनिविज्वरित्वरेरुपान्त्येन । ४।१।१०९॥ राल्लक् । ४।२।१२० ॥ केऽनिटश्चजोः कगौ घिति । ४ । २ । १११ ॥ न्यड्कूदमेघादयः । ४।१ । ११२ ॥ न बञ्चेती।४।१। ११३ ॥ यजेयंज्ञा । ।१।१२५ ॥ ध्यण्यावश्यके । ४।१।११५ ॥ निमाजः शवये । ४ । २ । ११६ ॥ भुजो भक्ष्ये । ४।।
॥९॥