________________
१. ११७ ॥ त्यज्यज्मवचः । ४ । १ । ११८ ॥ यचोऽशब्दनानि । ४ । १ । ११९ ॥ भुजन्युज पाणिरोगे । ४ । १ । १२० ॥ वीरुन्न्यग्रोधौ । ४ ।। १२१ ॥
॥ ॥ इति चतुर्थस्य प्रथमः पादः॥ ॥ आत्संध्यक्षरस्य । ४।२।१॥ न शिति । ४।२।२॥ व्यस्थववि । ४।२। ३ ॥ स्फुरस्फुलोधगि । ४।२॥ ४ ॥ वाऽपगुरो णमि । ४।२।५॥ दीडः सनि वा ।४।२।६॥ यबक्छिति । ४।२।७॥ मिग्मीगोऽखलचलि । ४ । २८ ॥ लीपलिनोवो । ४।२।९॥ णौ क्रीजीडः । ४।२।१० ॥ सिध्यतेरझाने ।४।२।११॥ चिस्फुरोर्नवा ।४।२।१२॥ वियः प्रजने ।४।२।१३॥रुहः पः ।।२।१४ ॥ लियो नोऽन्तःस्नेहवे । ४।२।१५॥ लो लः । ४।२।१६ ॥ पातेः।४।२।२७॥ धूमीगानः।४।२।१८॥ वो विधुनने जः।४।२।१९॥पाशाछासावेव्याहो यः। ४ । २ ।। २०॥अतिहीब्लीरीन्यिक्ष्माय्यातां पुः। ४।२।२१॥ स्फाय स्फाव् ।४।२।२२॥ शदिरगतौ शात् ।४।२।२२।घटादेईस्वो दीर्घस्तु वा मिणम्परे।४।२।२४॥ कगेवजूजनैजुष्कस्रजः । ४।२।२५॥ अमोऽकम्यमिचमः ।४।२।२६॥पर्यपात स्खदः।४।२।२७॥शमोऽदर्शने।४।२।२८॥ यमोऽपरिवेषणे णिचि चा४।२।२२॥ मारणतोषणनिशाने जश्च ।४।२।३०। चहणः शाठ्ये । ४ । २॥३१॥ ज्वलहलह्मलग्लानावनूयमनमोऽनुपसर्गस्य वा।४।२३२॥ छदेरिस्मन्त्रटको ।४।२॥ ३३॥ एकोपसर्गस्य च घे । ४।२।३४॥ उपान्त्यस्यासमानलोपिशास्दितो । ४।२।३५ ॥ भ्रासभासभाषदीपपीडजीवमीलकणरणवणभणश्रण हेठलुठलुपला नवा ।४।२।३६॥ ऋदृवर्णस्य । ४ । २।३७ ॥ जिघ्रतेरिः। ४।२। ३८ ॥ तिष्ठतेः । ४ । २ । ३९ ॥ अहुपो णौ । ४।२।४०॥ चित्ते वा । ४।२। ४१ ॥ गोहः स्वरे ।४।२॥ ४२ ॥ भुवो वा परोक्षाद्यतन्योः । ४ । २ । ४३ ॥ गमहनजनखनधसः स्वरेऽनङि क्छिति लुक् । ४ ।२ । ४४ ॥ नो व्यअनस्यानुदितः । ४।२॥ ४५ ॥ अञ्चोऽनर्चायाम् । ४।२ । ४६ ॥ लङ्गिकम्प्योरुपतापाङ्गविकृत्योः। ४ ।२ । ४७ ॥ भञ्जऔं वा । ४।२ । ४८ ॥ दंशसञ्जः शवि ।४।२। ४९ ॥ अकदिनोश्च रजेः।४।२॥५०॥णौ भूगरमणे । ४।२।५१॥ घवि भावकरणे। ४।२१५२ ॥ स्वदो जवे । ४ । २। ५३ ॥ दशनावोदैधौद्यप्रश्रयाहिमश्रयम् । ४।२।५४ ॥ यमिरमिनमिगमिइनिमनिवनतितनादेधुटि क्छिति । ४ । २॥५५॥ यपि । ४।२।५६ ॥ वामः । ४।२।५७॥ गमा कौ । ४ । २ । ५८ ॥ न तिकि दीर्घश्च । ४१२१५९॥ आः खनिसनिजनः । ४।२।६०॥ सनि । ४।२।६१॥ ये नवा । ४ । २। ६२ ॥ तनः क्ये । ४।२।६३ ॥ तौ सनस्तिकि । ४।२१६४॥ वन्याङ् पञ्चमस्य । ४।२।६५॥ अपाञ्चायश्चिः क्तौ । ४।२। ६६ ॥ इलादो इलद् क्तयोश्च । ४।२।६७ ॥ ऋल्ल्वादेरेषां तो नोऽमः । ४।२।६८ ॥रदादमूर्छमदः क्तयोदस्य च । ४।२।६९॥ मूयसाधोदितः। ४ । २ । ७० ॥ व्यञ्जनान्तस्थातोऽख्याध्यः । ४।२।७१॥ पूदिव्यश्च शाबूतानपादाने । ४।२।७२ ॥ मासे कर्मकर्तरि । ४।२।७३ क्षेः क्षी चाध्यार्थे । ४।२७४॥ वाक्रोशदैन्ये । ४ । २ । ७५ ॥ ऋहीघ्राधात्रोन्दनुदविन्तेर्वा । ४ । २ । ७६ ॥ दुगोरूच । ४। ॥ शुषिपचो मकवम् । ४ । २। ७८ ॥ निर्वाण
MAMMINAAMAN